SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ कामदेव 437 - अभिधानराजेन्द्रः - भाग 3 कामदेव ज्झाणेवगए विहरइ, तएणं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं अतत्थं जाव धम्मज्झाणोचगयं विहरमाणं पासइ, पासइत्ता दोच्चं पि तचं कामदेवं एवं वयासी-हं भो कामदेवा समणोवासया अपत्थियपत्थिया ! जइ णं तुम अज्ज जाव ववरोविज्जसि तएणं से कामदेवे समणोवासए तेणं दिव्वेणं दोचं पितचं पि० एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तएणं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासइत्ता आसुरत्ते 4 तिवलियं भिएडिं णिडाले साहट्ट कामदेवं समणोवासयं नीलुप्पल० जाव असिणा खंडाखंडं करेइ / तए णं से कामदेवे समणोवासए तं उज्जलं० जाव दुरहिया संवेयणं सम्मं सहइ जाव अहिवासेइ। तए णं से दिव्वे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विरहमाणं पासइ, पासइत्ता जाव नो संवादेइ कामदेवं समणोवासयं निग्गंथाओपावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते परितंते सणियं 2 पचोसक्कइ, पचोसक्कइत्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमइत्ता दिवं पिसायरूवं विप्पजहइ, दिव्वं एग महं हत्थिरूवं विउव्वइ, सत्तंगपयिट्ठियं सम्मं संठियं सुजायं पुरओ दग्गंपिट्ठतो वराह अयाकुच्छिं पलंबकुच्छिं पलंबलंबोदराधरकरं अभुग्गतमउलमल्लियाविमलधवलदंतं कंचणकोसीपविट्ठदंतं आणामियचावललितसंवेल्लित अग्गोंडं कुम्मपडिपुन्नचलणं वीसइनखं अल्लीणपमाणजुत्तपुच्छं मुत्तमेहमिव गुलुगुलेतं मणपवणजणियवेगं दिव्वं हत्थिरूवं विउव्वइ, जेणेव पोसहसाला जेणेव कामदेवे समणोदासए तेणेव उवागच्छइ, उवागच्छइत्ता कामदेवं एवं वयासीह भो कामदेवा ! तहेव भणइ० जाव ण भंजेसि तो ते अज अहं सो डाए गेण्हामि, गेण्हामित्ता पोसहसालाओ णीणे मि, णीणे मित्ता उड्ढं वेहासं उव्विहामि, उदिवहामित्ता तिक्खेहिं दंतमुसलेहिं पडिच्छामि अहेधरणतलंसि तिक्खुत्तो पाएसु लोलेमि जया णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ विवरोविजसि॥ अभीते इत्यादीन्येकार्थान्यतिभयप्रकर्षप्रदर्शनार्थानि। (तिवलियं ति) त्रिवलिकां भृकुटी दृष्टिं रचनाविशेष ललाटे संहृत्य विधाये ति | चालयितुमन्यथाकर्तुम् / चलनं च द्विधासंशयद्वारेण, विपर्ययद्वारेण च। तत्र क्षोभयितुमिति संशयतो, विपरिणामयितुमिति च, विपर्ययतः श्रान्तादयः समानार्थाः। (सत्तंगपइट्ठियं ति) सप्ताङ्गानिचत्वारः पादाः, करः, पुच्छं, शिस्नं चेति एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा। समं मांसोपचयात् संस्थितं गजलक्षणोपेत सकलाङ्गोपाङ्गत्वात् सुजातमिव सुजातं पूर्णदिनजातं पुरतोऽग्रत उदग्रमुचम्, समुच्छ्रितशिर इत्यर्थः / पृष्ठतः पृष्ठदेशे वराहः शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता / अजाया इव कुक्षी यस्य तदजाकुक्षि, प्रलम्बकुक्षी प्रलम्यत्वेन, प्रलम्बो दीर्घोलम्बोदरस्येव गणपतेरिवाधरोष्ठः करश्च हस्तो यस्य तत्प्रलम्बोदराधरकरम् / अभ्युद्गतमुकुला आयातकुड्भला या मल्लिका विचकिलः तस्या यो मुकुलस्तद्वत् विमलौ धवनौ दन्तौ यस्य। अथ वा प्राकृतत्वान्मल्लिकामुकुलक्दभ्युद्गताचुन्नतौ विमलधवलदन्ती यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, काञ्चनकोशीप्रतिष्ठदन्तं, कोशीति प्रतिमा, आनामितमीष-नामितं यच्चाप धनुस्तद्वद्या ललिता च विलासवती सम्वेल्लिता च वेल्लन्ती संकोचिता वा अग्रशुण्डा शुण्डाग्रं यस्यतत्तथा। कूर्मवत् कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा। विंशतिनखमालीनप्रमाणयुक्तपुच्छमिति कण्ठ्यम्। तं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ / तएणं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, पासइत्ता दोच्चं पि वचं पिकामदेवं एवं वयासीहं भो कामदेवा ! णे विहरइ। तंसि दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं विहरमाणं पासइ, पासइत्ता आसुरत्ते 4 कामदेवं समणोवासयं सोंडाए गिण्हेइ, गिण्हे इत्ता उड्ड विहासं उविहइ, उविहइत्ता तिक्खे हिं दंतमुसले हिं पडिच्छइ, पडिच्छइत्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ / तए णं से कामदेवं तं उज्जलं जाव अहियासेइतएणं से दिव्वे हस्थिरूवे कामदेवं जाव नो संचाएइ जाव सणियं 2 पच्चोसक्कइ, पचोसक्कइत्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमइत्ता दिव्वं हत्थिरूवं विप्पजहइ, विप्पजहइत्ता एणं महं दिव्वं सप्परूवं विउव्वइ उग्गविसं दिट्ठीविसं महाकायं मसीमूसाकालगं नयणबिसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंचलजीह धरणियलवेणिभूअं उक्कडफुडकुडिलजटिलकक्कसविअडफुडाडोवकरणदक्खं लोहागरधम्ममाणधमधम्मिंतघोसं अणागलि अतिव्वपचंडरोसंसप्परूवं विउव्वित्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छा, उवागच्छइत्ता कामदेवं समणोवासयं एवं वसासीह भो कामदेवा! जाव ण भंजेसि तओ अजेव अहं सरसरस्स कायं दुरुहामि, दुरुहामित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेति, वेढे मित्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरसि चेव निकुठूमि, जहा णं तुमं अट्टदुहट्टअकाले चेव जीवियाओ ववरोविज्जसि / तए णं से कामदेवे समणोवासए तेणं दिव्वेणं सप्परूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ। सो विदोचं पितचं पि भणइ, कामदेवो जाव विहरइ। तए णं दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं जाव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy