SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ कादंबरी 431 - अभिधानराजेन्द्रः - भाग 3 काम यस्य, कोः कदादेशः, कादम्बरो नीलाम्बरो बलभद्रस्तस्य प्रिया अण। हलिप्रियायां मदिरायाम्, वाचा कादम्बकदम्बकोटरमुत्पत्तिस्थानत्वेन लातिला कालस्यरः मत्वर्थे, रवेति बोध्यम्। कादम्ब रसं राति रा० क० गौरा० डीए कोकिलायाम्,सरस्वत्याम, शारिकायां , / वाणभट्टरचिते कथाभेदे, सा च वाणभट्टेन सामि कृता, तत्पुत्रेण समाप्ति नीता। वाचला चम्पाया नगर्या नातिदूरेऽटवीभेदे,"चंपानयरीए नाइदूरे कायंबरी नाम अडवी हुत्था। तत्थ काली नाम पव्वओ" ती०१५ कल्प। अस्यां करकण्डुनामधेयो भूमण्डलाखण्डलः / ती०३५ कल्प। कापुरिस पुं०(कापुरुष) कुत्सितपुरुषः, कोः का, क्षुद्रसत्त्वे कुसितनरे, पं०व०१ द्वार। ज्ञा०। प्रश्न०। भ०। "तंतह दुल्लहलंभं, विजुलयाचंचलं य माणुसत्तं / लभृणं जो पमायइ, सो कापुरिसो न सप्पुरिसो" / आ०म०द्विता "स्त्रीसन्निधौ परमकापुरुषा भवन्ति" सूत्र०१श्रु०४ अ०२ उ०। का पुरुषस्येदम् अण् / कुत्सितपुरुष सम्बन्धिनि, त्रि०ा "कृत्वा कापुरुषं कर्म, शूरोऽहमिति मन्यसे" स्त्रियां डी / भावे, कर्मणि च ष्यञ्। कापुरुष्यम्। न० वाचा काफर (पारसीकशब्दः / इसलामाख्ययवनमताऽभ्युपगन्तृमतेन धर्मभ्रष्ट "हिन्दुतुरुक्ककाफराणं" ती०१८ कल्प। काम पुं०(काम) काम्यन्तेऽभिलष्यन्त एव न तु विशिष्टशरीरसंस्पर्शद्वारेणोपयुज्यन्ते येते कामाः। मनोज्ञेषु शब्देषु संस्थानेषु वर्णेषु च। भ०। रूवी भंते ! कामा, अरूवी कामा ? गोयमा ! रूवी कामा समणाउसो ! नो अरूवी कामा। रूपिणः कामा नो अरूपिणः, पृद्गलधर्मत्वेन तेषां मूर्तत्वादिति। सचित्ता भंते ! कामा, अचित्ता कामा? गोयमा ! सचित्ता वि कामा अचित्ता वि कामा। सवित्ता अपि कामाः समनस्कप्राणिरूपापेक्षया; अचित्तामपि कामा भवन्ति, शब्दद्रव्यापेक्षया असंज्ञिजीवशरीररूपापेक्षया चेति। जीवा भंते ! कामा, अजीवा कामा? गोयमा! जीवा विकामा अजीवा वि कामा / जीवाणं भंते ! कामा अजीवाणं कामा ? गोयमा! जीवाणं कामा नो अजीवाणं कामा। कइविहे णं कामा पण्णत्ता? गोयमा! दुविहा पण्णत्ता। तं जहा सद्दाय रूवा य / (जीवेत्यादि) जीवा अपि कामा भवन्ति, जीवशरीररूपापेक्षया / अजीवा अपि कामा भवन्ति, शब्दापेक्षया, चित्रपुत्रिकारूपापेक्षया चेति (जीवाणमित्यादि) जीवानामेव कामा भवन्ति, कामहेतुत्वात्। अजीवानां न कामा भवन्ति, तेषां कामासम्भवादिति / भ०७ श०७ उ०। शब्दरूपगन्धरूपे विषये, आतु। औ०। दशा उपा०। स्था०। कामौ शब्दरूपे सुखकारणत्वात् सुखम्। औ.०भ०ा आ०चूला सूत्रा आचा०) आव०॥ चउव्विहा कामा पण्णत्ता। तं जहा-सिंगारा कलुणा वीभच्छा रोद्दा। सिंगारा कामादेवाणं, करुणा कामा मणुयाणं, वीभच्छा कामा तिरिक्खजोणियाणं, रोद्दा कामा णरइयाणं / / कामाः शब्दाएयः श्रृङ्गारा देवानामैकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतितरसास्पदत्यादिति / रूपो हि श्रृङ्गारो, यदाह व्यवहारः पुन्नार्योरन्योऽन्यरक्तयो रतिप्रकृतिः श्रृङ्गार इति। मनुश्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात् तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशेणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्। करुणो हि रसःशोकस्वभावः, करुणः शोकप्रकृतिरिति वचनादिति / तिरश्चां बीभत्सा जुगुप्सास्पदत्वात्। बीभत्सरसो हि जुगुप्सात्मकः / यदाहभवति जुगुप्साप्रकृतिबीभत्स इति। नैरयिकाणां रौद्रादारुणाः, अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वत्। रौद्ररसो हि क्रोधरूपः / यत आह-रौद्रः क्रोधप्रकृतिरिति / स्था०४ ठा०४ उ०ाधा उत्त०ा कम भावे पञ्। कन्दाभिलाष, तं०। सूत्र०ाअभिलाषे, उत्त०५ अ०। इच्छायाम, उत्त०१४ अ० सूत्र०ा आचल प्रज्ञा०। भोगतीव्राभिलाषे, आव०६७ अ० मदाभिलाषमात्रे, स्था०५ ठा०१ उ०। इच्छाऽनङ्गरूपे, सूत्र०! अ०१ उ०। यत अभिमानिकरसानुविद्धा सर्वेन्द्रियप्रीतिः स कामः / ध०१ अधि०। स्वेच्छायां, मैथुनसेवायां च। प्रज्ञा०२ पद। स्वीगात्रपरिष्वङ्गादौ, सूत्र०२ श्रु०१ अ०॥ अविचाऱ्याऽऽत्मनः परस्य वा पापपहेतौ, ध०१ अधि०। कामनिक्षेपःनाम ठवणा कामा, दध्वंकामा य भावकामा य। एसो खलु कामाणं, निक्खेवो चचउविहो होइ॥१६७।। नामस्थापना कामा इत्यत्र कामशब्दः प्रत्येकमभिसंबध्यते / द्रव्यकामाश्च भावकामाश्च / चशब्दौ स्वगतानेकभेदसमुचयार्थो। एष खलु कामानां निक्षेपश्चतुर्विधो भवतीति गाथार्थः।।१६७।। तत्र नामस्थापने क्षुण्णत्वादनादृत्य - द्रव्यकामान्प्रतिपादयन्नाहसहरसरूवगंध-प्फासा उदयंकरा य जे दव्वा। दुविहा य भावकामा, इच्छाकामा मयणकामा / / 168|| शब्दरसरूपगन्धस्पर्शा मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारिणि च यानि द्रव्याणि संघाटकविकट-मांसादीनि, तान्यपि मदनकामाख्यभावकामहेतुत्वाव्यकामा इति / भावकामानाहद्विविधाश्च द्विप्रकाराश्च भावकामाः-इच्छाकामाः मदनकामाश्च। तत्र एषणमिच्छा सैव चित्ताभिलाषरूपत्वात्कामा इच्छाकामाः / तथामदयतीति मदनश्चित्ते मोहोदयः, स एव कामप्रवृत्तिहेतुत्वात्कामाः, मदनकामाइति गाथार्थः / / 168|| इच्छाकामान् प्रतिपादयतिइच्छ पसत्थमपस-त्थिगाय मयणम्मि वेयउवओगो। तेणऽहिगारो तस्स उ, वयंति धीरा निरुत्तमिणं / / 166 / / इच्छा प्रशस्ताऽप्रशस्ता च / अनुस्वारोऽलाक्षणिकः मुखसुखोचारणार्थः / तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा राज्येच्छा / उक्ता इच्छाकामाः / मदनकामानाह-मदन इत्युपलक्षणार्थत्वान्मदनकामे निरूत्ये / कोऽसावित्यत आह-वेदोपयोगः, वेद्यत इति वेदः स्त्रीवेदादिस्तदुपयोगस्तद्विपाकानुभवनम्, तह्यापार इत्यन्ते / यथा-स्वी वेदोदयेन पुरुषं प्रार्थयते इत्या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy