________________ काउसग्ग 421 - अभिधानराजेन्द्रः - भाग 3 काउसग्ग गाए पेसिया पणामं काऊण गच्छंति / तं च सुकयं काऊण पुणो संदिसावेंति, पडिलेहति य; तओ वसहिं पडिलेहिय कालं निवेदेति / पणामपुव्वगंणिवेइंति / एवं साहुणो वि गुरुसमाहिट्ठा वंदणपुव्वगं अन्ने भणंतिथइसमणंतरंकालं निवेइंति। एवं च पडिक्कमणकालं तुलेंति, चरित्तादिविसोहि काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदेति- जहा पडिक्ककमंताणं थुइ अवसाणे चेवपडिलेहणवेला भवइ। गयं राइयं। भगवं ! कयंतं पेसणं आयविसेहिकारणं ति वंदणं काऊण पुणो उकुडुया आव०५ अ० आयरियाभिमुहा विणयरइयंजलिउडा चिट्ठति ख् जाव गुरू थुइग्गहणं शरय पडिक्कमेत्ता णं पडिक्कमणकालं जाव सज्झायं करिज्जा, करेंति। ततो पच्छा सम्मत्तीए पढमथुईए थुतिं कद्वृति, ताओ थुताओ दुवालसं पसुत्ते दुस्सुमिणं वा कुसु मिणं वा उग्गाहएज्जा सएण वढंतिओ तिन्नि ककुंति ति। आह च 'वडतिय थुतीओ , गुरुथुइगहणे ऊसासाण काउस्सग्गं रयणीए छीएज्ज वा, खसेज वा, कएंति त्ति' गाथार्थः / 28 / ततो पाउसियं कत्तव्वं करेंति / एवं ताव फलहगपीढगदंडगेण वा सुदुक्कगपउरिया खमणंदिया वा राओ देवसियं गये। वा हासखेडु कंदप्पणाहवायं करेज्जा उवट्ठाणं / महा०७ अ०) इयाणिं राइयं, तत्थिमा विहिपढम चिय सामाइयं कड्डिऊण अदाणिं पक्खियं / तत्थिमा विहीजाहे देवसियं पडिक्कता भुकंति चारित्तविसुद्धिनिमित्तं पणवीसुस्सासमितं काउस्सग्गं करेंति, ततो निविट्ठगपडिक्कमणेणं ताहे गुरू निवेसंति, तओ साहू वंदित्ता भणंतिनमोक्कारेणं पारेत्ता दंसणविसुद्धिनिमित्तं चउवीसत्थयं पढं ति, इच्छामि खमासमणो ! पक्खियं खामणगं ति। पणवीसुस्सासपरिमाणमेव काउस्सगं करेंति। एत्थ विनमोक्कारेण पारेत्ता एत्थपढमं खामणासुत्तं; तंपुण इमंसुयनाणविसुद्धिनिमित्तं सुयनाणत्थयं कडुति, काउस्सग्गं च इच्छामिखमासमणो ! उवढिओ मि अब्मिंतरपक्खियं खामेउं तस्सुद्धिनिमित्तं करेंति। तत्थय पादोसियंथुइमाइअंअधिकयकाउस्स- पण्हरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किं चि अपत्तिय गपञ्जतमइयारं चिंतेति। परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे आह-किं निमित्तं पढमकाउस्सग्ग एव न चिंतिंति। उच्यते समासणे अंतरभासाए उवरिभासाएजं किंचि मज्झ विणपरिहीणं निद्दामत्तो न सरइ, अइआरं माइघट्टणं नुन्ने। सुहुमं वा बायरं वा तुन्भे जाणह अहं न याणामि तस्स मिच्छा मि दुक्कडं। किइअकरणदोसा वा, गोसाई तिनि उस्सग्गा // 226 / / इदं च निगदसिद्धमेव, नवरं अन्तरभासा-आचार्यस्य भाषमाणस्यान्तरे निद्दामत्तो निहाभिभूओ, न सरइ न संभरति, सुटु अइयारं मायघट्टणं भाष्यते। उवरिभासा-इत्तरकालं तदेव किलाधिकं भाष्यते। नुन्ने अंधयारे वंदणं ठयाणं कितिअकरणदोसा वा अंधयारे अदंसणाओ तत्राचार्यो यदभिधत्ते तत्प्रतिपादयन्नाहमंदसद्धा वा ण वंदेहति / एएण कारणेण गोसे पचूसे आदीए, तिन्नि काउस्सग्गा भवंति, न पुण पाउसिए जहा एको त्ति "तत्थ पढमो अहमवि खामेडि 1 तु-भेहि समं 2 अहं च वंदामि 31 चरित्ते, दंसणसुद्धीऍ विइअओ होइ / सुअनाणस्स उ तइओ, नवरं आयरिअसंति नित्थारगओ 5 गुरुणो अवयणाई // 231 / / चिंतेइ तत्थ इम"। (अहमवि खामेमि त्ति) अहमपि खामेमि, तुडभे ति भणिय होइ / एवं तइए निस्सइआरं, चिंतइ चरमम्मि किं तवं काही? जहन्नेण तिन्नि, उक्कीसेणं सव्वे खामिजंति / पच्छा गुरू उठेऊण जहाराइणियाए उद्घडिओ चेव खामेइ; इयरे वि जहारायणियाए सव्ये वि छम्मासा एगादिणाइ हाणि जा पोरिसि नमो वा॥२३०|| अवणयउत्तिमंगा भणंति देवसियं पडिक्कतेपक्खियं खामेमो पण्णरसह तइए निस्सइयारं चिंतेइ ति व्याख्यात एवायमवयवः। ततो चिंतिऊण दिवसाणमित्यादि। एवं सेसगा वि जहाराइणियाएखामेति। पच्छा वंदित्ता अझ्यारं नमोक्कारेण पारेत्ता सिद्धाणं थुई काऊण पुव्वभणिएण विहिणा भणंति-देवसियं पडिकंतं पक्खियं पडिक्कमावेध / ततो गुरूसंदिट्ठो वा वंदिता आलोएंति, ततो सामाइपुव्वं पडिक्कमंति, ततो वंदणपुव्वयं पक्खियं पडिक्कमणं कड्डइ / सेसगा जहा सत्ति काउस्सग्गाइसंठिया खामिति, ततो सामाइयपुव्वयं काउस्सगं करें ति। तत्थ चिंतयंति धम्मज्झाणोवगया सुणे ति / कडिए मूलुत्तरगुणेहिं जं खंडियं तस्स कम्भिय निओगे निउत्ता वयं गुरूहिंतो तारिसं तवं पवज्जामो जारिसेण पायच्छित्तनिमित्तं तिन्नि ऊसासयाणि काउस्सग्गं करेंति / 'वारस तस्स हाणी न भवइ / ततो चिंतेइछम्मासं खमण करेमि, न सकेमो उज्जोयकरे' त्ति भणियं होइ। पारिए 'उज्जोयकरे' थुई कडूति। पच्छा एगदिवसेण ऊणयंतहा विन सक्कामो, एवं जावपंच मासा, ततो चत्तारि, उवविट्ठा मुहणंतगं पडिलेहित्ता वंदति / ताहे परिकअं विणयाइयारं ततो तिन्नि, तओदोन्नि, ततो अद्धमासंजावचउत्थयं आयंबिलं एगट्ठाणयं खामेति / पच्दा जहारायाणं पूसमाणं वा अतिक्कते मंगलिजे कज्जे बहु पुरिमर्ल्ड णिविग त्ति य नमोक्कारसहियं व त्ति / उक्तं च (चरिमे किं तवं | मन्नंति; सत्तुपरक्कमेण अखंडियणियबलस्स सांभणो कालो गओ। अन्नो काहि त्ति) चरिमे काउस्सग्गे (छम्मासादेगूणं) हाणी जाव पोरिसि नमो विएवं चेव उवट्ठिओ। वा) एवं जं समत्थो काउं तमसढभावा हियए करें ति, पच्छा वंदित्ता एवं पक्खियं विणओवयारंखामेति वितियखामणसुत्तेण; तचेदंगुरुसक्खियं पवजंति, सव्ये य नमोकारइत्ता समग उट्ठेति, वोसिरावंति सूत्रम्त्ति सीयंतिय। एवं पोरिसमादीसु विभासा। ततो तिन्नियुतीओजहापुव्वं, इच्छामि खमासमणो ! पि यं च मे जंभे हट्ठाणं तुट्ठाणं नवरमप्पसइगंदेंति, जहा घरकोइलादी सत्तान उडेति, ततो देवे वंदेति, अप्पायं कालेणं अभग्गजोगाणं सुसीलाणं सुवयाणं ततो बहुबेलं संदिसावेंति; ततो रयहरणं पडिलेहंति, पुणो ओहियं | सायरिअउज्झायाणं नाणेणं दंसणेणं चरित्तेणं तवसा