SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ कसाय 400- अभिधानराजेन्द्रः - भाग 3 कसायणिव्वति कोहो य माण्णे य अणिग्गहीया, जितस्वरूपमुपदर्शयति एवमुपशान्ता अपि कषायाः स्वरूपेणाद्यापि सन्त माया य लोभो य पवड्डमाणा। इति / तथाविधं किं चिन्निमित्तमासाद्य स्वं स्वरूपं प्रकटयन्ति ततोऽन्तर्मुहूर्तानियमेन प्रतिपतति / उक्तं च "दवदूमियंजणदुमो, चत्तारिएए कसिणा कसाया, ठारच्छन्नो गणि व्व पचयतो। दावेइ जह सरूवं, तह सकसातोदयो जु सिंचिंति मूलाई पुणब्भवस्स // 40 // (भु०) ओ" प्रतिपतितश्च संसारंपर्यटति तथाहि सतावत भये एव निर्वाण क्रोधाश्चमानश्चानिगुहीतौ उच्चलौ माया चलोभश्च विवर्द्धमानौ वृद्धिं नलभते उत्कर्षतस्तु देशोनम पुद्रलपरावर्त्तमपि संसारमनुवभाति उक्तं गच्छन्तौ चत्वारि एते क्रोधादयः कृत्स्नाः संपूर्णाः कृष्णा वा क्लिष्टा वा च "तम्मि भवे निर्वाणं,न लभइ उक्कासतो व संसारं। पोग्गलपरियट्टद्ध, कषायाः (सिंचिंति) अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि देसूर्ण को हिंडिज्जा" यत एवं तीर्थकरोपदेशोऽत औपदेशिकंगाथाद्वयमाहपुनर्भवस्य पुनर्जन्मतरोरितिसूत्रार्थः / दश०८ अ०। (पञ्चमहाव्रतधारण जइ उवसंतकसातो, लहइ अणंतं पुणो वि पडि वायं / मति कषायिणो निष्पलं स्यादतस्तत्साफल्यापादनार्थं कषायनिरोधो विधेय इतिधम्मशब्दे सुदृढमुपपादयिष्यते) नहु भो वीससियव्वं, थोवे वि कसायसेसम्मि / / अथ गाथात्रयेण कषायानाश्रित्य गणस्वरूपमेवाह। अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च। जत्थ मुणीण कसाया, जगडिजंता विपरकसाएहिं। न हु भे वीससियव्वं, थोवं पिहु तं वढं होई॥ ण इच्छिति समुटुंउ, सुनिविट्ठो पंगुलो चेव // 67|| यद्युपशान्तकषायोऽप्यनन्तं भूयोऽपि प्रतिपातं लभते ततः स्तोकेऽपि यत्र गच्छे मुनीनां कषायाः परकषायौः (जगडिजंताविति) पीडादिकर- | कषायशेषे न हु नैव (भे) भवद्भिर्वश्वसितव्यम् / अमुमेवार्थ सदृष्टान्तं णेनोदीर्यमाण अपि समुत्थातुं नेच्छन्ति स्कन्दकाचार्यशिष्याः 1 भावयति (अणथोवमित्यादि) ऋणस्यस्तोकं ऋणस्तोकं व्रणस्तोकमअर्जुनमालाकार 2 दमदन्तादीनामिव 3 स्ववीर्य दर्शयितुं नोत्सहन्ते। निस्तोकं कपायस्तोकं च दृष्ट्वा नहुनैव (भे) भवद्भिर्विश्वसितव्यं यतः अत्र कषायाणां स्वातन्त्र्यविवक्षितया कर्तृत्वं यथा उत्पद्यते घटः इत्यत्र स्तोकमपि ततः ऋणादिबहु प्रभूतं भवति तथा चानेकदोपसंभवः / कुम्भकारेणोत्पद्यमानस्यापि घटस्य स्वातन्त्र्यविवक्षितयैव कर्तृत्वमिति। तथाहि ऋणं प्रवर्द्धमानं गच्छता कालेनातिप्रभूतं स तदासत्वमुपनयति अत्र दृष्टान्तमाह (चेवत्ति) यथा सुनिविष्टः सुखोपविष्टः पङ्गुलः पादविकलः यथा वणिग्दुहितुः साधुभगिन्याः व्रणश्च विसर्पन अतिप्रभूतो भूत्वा समुत्थातुंनेच्छतिनोत्सहते हे गौतम! सगच्छः स्यादिति शेषःइति॥१७॥ स्तेोककालेन मरणम् / वन्तिर्वातादिसामग्रीवशादतिप्रसरमधिरोहन (स्कन्दकाचार्याशिष्यादीनां सम्बन्धः स्वस्यशब्दे) सर्वस्यापि ग्रामनगरादेदहिं कषायाः पुनः प्रवर्द्धमाना भवमनन्तमिति। धमतरायभीए संसारगम्भवसहीणं / उक्तं च "दासत्तं देइ अणं, अचिरा मरणं वणो विसप्पंतो। सव्वरस दाहमगी, दें ति कसाया भवमणंत" आ०म०प्र० न उदीरंति कसाए मुणीणं तयं गच्छं ||6|| कसायअकिलेस पुं०(कसायासंक्लेश) असंक्लेशभेदे, स्था०१० ठा। यत्र गच्छे धर्मस्यान्तरायः कसायोदीरणाजन्यो विघ्नः तस्माद्भीताः कसायकुसील पुं०(कषायकुशील) कषायैः संज्वलनक्रोधानुदयलक्षणैः तथा संसारगर्भवसतिभ्यः संसारमध्यवसनेभ्यो भीताः अत्र कुशीलः कषायकुशीलः / कुशीलभेदे (कुशीलशब्देऽस्य पञ्चविधत्वम् ) क्वचिदद्वितीयात् इति प्राकृतसुत्रेण पञ्चम्यर्थेषष्ठी एवंविधा मुनयो मुनीनां प्रव०६३ द्वा० भ०। कषायान् क्रोध 1 मान 2 माया 3 लोभरूपान् नोदीरणाया कसायजय पुं० (कषायजय)कषायाः क्रोधमानमायालोभलक्षणाइहपरलोकयोर्महापापफलप्रदत्वात् हे गौतम! संगच्छति अबक्रोधफले श्चत्वारस्तेषां जयेऽभिभवः / क्रोधादीनामुदितानां विफलीकरणे क्षपकोदाहरणम् / ग०२ अधि० (तच्च चण्डकोसियशब्दे (कषाया एव नानुदितानां चानुत्पादनेन अभिभवे संयमभेदे, कषायजयोषयस्तु दुष्परंपराया मूलबीजमिति जिनकप्पियशब्दे ) कषायाणां दुरंतत्वम् / तत्तद्दोषप्रतिपक्षसेवादिना स्यात्तथाहि क्रोधः क्षमया 1 मानो मार्दवेन 2 तथाच एतदेव दुरन्तं कषायसामर्थ्यमुकीर्तयन्नाह। मायाजवेन 3 लोभः संतोषेण 4 रागो वैराग्येण 5 द्वेषो मैत्र्या 6 मोहो उवसामं उवणीया, गुणमहया जिणचरित्तसरिसं पि। विवेकेन 7 कामः स्त्रीशरीरराशौचभवनया 8 मत्सरः परसंपदुत्कर्षेऽपि पडिवायंति कसाया, किं पुण से संसरं गच्छे / / चित्तानावाधया 6 विषयाः संयमेन 10 अशुभमनोवाक्काययोगा गुप्तित्रयेण उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममपि उपनीताः केनोपशम 11 प्रमादोऽप्रमादेन 12 अविरतिर्विरत्या 13 च सुखेन जीयन्ते। ध०२ मुपनीता इत्याह गुणैर्महान् गुणमहान् तेन महता उपशमकेन प्रतिपात अधि। यन्ति कषायाः संसारके तमेवोपशमकं कथंभूतमित्याह जिनचारित्रस- कसायणडिय त्रि०(कषायनटित)क्रोधाद्यभिभूते"केइ कसायनडिया, तं दृशमपि जिनस्य केवलिनश्चारित्रेण कृत्वा सदृशस्तुल्यो जिनचारित्र- पिहु हीलंति मूढमई" जीवा०१८ पत्र० तुल्यो द्वयोरपिकषायोदयरहित चारित्रयूक्तत्वात् / तमेवं भूतमपि कसायणाम न०(कषायनामन्) रसनामकर्मभेदे, यदुदयाजन्तुशरीरं प्रतिपातयन्ति अथोपशान्ताः सन्तः कषायाः कथं स्वस्वरूपमुपदर्शय- विभीतकादिवत् कषायं भवति तत्कषायनाम। कर्म०१ क०। न्तीत्युच्यते इह यथा भस्मच्छन्नोऽग्निः स्वरूपेणाद्यपि सत्यात्पवनादिस- कसायणिव्वति स्त्री०(कषायनिर्वृति)जीवनिर्वृतिभेदे, हकारिकारणान्तरमासाद्य पुनः स्वं स्वरूपमुपदर्शयति / यथा वा ___कइविहाणं भंते ! कसायणिव्वत्तीपण्णत्ता ? गोयमा ! चउविहा अञ्जनद्रुमो वनदवध्यामितोऽप्यन्तःसारस्याद्यापि सचेतनत्वादुदक- कसायणिवत्ती पण्णता तंजहा कोहकसायणिव्वत्ती जाव सेकादि कारणसामग्रीमवाप्य पुनरप्यङ्करपुष्पपत्रप्रवालादिरूपं लोमकसायणिव्वत्ती एवं जाव वेमाणियाणं भ०१६ श०८ उ०)
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy