________________ कविल 392 - अभिधानराजेन्द्रः - भाग 3 कविसीस संतुष्यतीति स्वसंविदितं हेतमाह त्याज्यतयोच्यन्ते इति न पौनरुक्त्ययमुपदेशत्वाद्वा / अनगारः प्राग्वत् जहालाभो तहा लोभो, लाभा लोभा पवडई। किं पुनः कुर्यादित्याह धर्ममेव ब्रह्मचर्यादिरूपं चस्यावधारणार्थत्वात्पेसदो मासकयं कलं, कोडीए विन निड्डियं // 17 // लमिह पत्र चैकान्तहितत्वेनातिमनोज्ञ ज्ञात्वा अववुध्य तत्रेति धर्म स्थापयेन्निवेशयेद्भिक्षुर्यतिरात्मानं विषयाभिलाषेनिषेधे इति सुत्रार्थः / यथा येन प्रकारेण लाभो गार्द्धमभिकाङ्केति यावत् भवतीति शेष: अध्ययनार्थोपसहारमाहकिमेवमित्याह / लाभाल्लोभः प्रवर्द्धते प्रकर्षण वृद्धिं भजते इह च लाभाल्लोभः प्रवर्द्धत इति वचनाद्यथा तथेत्यत्र वीप्सा गम्यते ततश्च इति एस धम्मे अक्खाए, कविलेण च विमुद्धपण्णेण। यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति। लाभाल्लोभः तरिहिंतिजे उकाहिंति,तेहिं आराहियादुवेलोग त्तिवेमि॥२०॥ प्रवर्द्धत इत्यापि कुत इत्याह.। द्वाभ्यां द्विसंख्याकाभ्यां माषाभ्यां इतीत्यनेन प्रकारेण एषोऽनन्तरमुक्तरूपो धर्मो यतिधर्म आङिति पञ्चरत्तिकामानाभ्यां क्रियते निष्पाद्यत इति द्विमाषकृतमार्षत्वाद्वर्तमान- सकलतत्स्वरूपाभिव्याप्त्याख्यातः कथितः ख्यातके नेत्याह। काले क्तः कार्य प्रयोजनं तचेह दास्या पुष्पतांबूलमूल्यरूपं कोट्यापि कपिले नेत्यात्मानमेव निर्दिशति पूर्वसंगतिकत्वादमीमद्वचनतः सुवर्णशतलक्षात्मिकया न निष्ठितं न निष्पन्नं तदुत्तरोत्तरोत्तरविशेषवा- प्रतिपद्यन्तामिति चः पूरणे विशुद्धप्रज्ञेन निर्मलावबोधनातोऽर्थ सिद्धिमाह छात इति भाव इति सूत्रार्थः।। (तरिहिंति) तरिष्यन्ति भवार्णवमिति शेषः / ये इत्यविशेषाभिधानं तुः संप्रति यदुक्तं द्विमाषकृतं कार्य कोट्यापि न निष्ठितमिति तत्र पूरणे ततोऽविशेषत एव तरिष्यन्तिये करिष्यन्त्यनुष्ठास्यन्ति प्रक्रमादमुं तदनिष्ठितिः स्त्रीमूलेति तत्परिहार्यतोपदर्शनायाह धर्ममन्यच तैराराधितौ सफलीकृतौ द्वौ द्विसंख्यौ लोकाविह नो रक्खसीसु गिम्मिजा, गंडवच्छासु णेगचित्तासु। लोकपरलोकावित्यर्थः। ईह महाजनपूज्यतया परत्रच निःश्रेयसाभ्युदजाओ पुरिसं पलोमित्ता,खेलति जहा व दासेहिं / 18 / यप्राप्त्येति सूत्रार्थ इति परिसमाप्तौ ब्रवीमिति / नयाश्च प्राग्वदिति / नो नैव राक्षस्य इव राक्षस्यः स्त्रियस्तासु यथाहि राक्षस्यो उत्त०८ अ०। भरतखण्डजकृष्णवासुदेवसमकालीने धातकीखण्डान्त र्गतपुर्वार्द्ध भारतवर्षसत्कचम्पानगऱ्या भवे वासुदेवे, ज्ञा०१६ अ०। रक्तसर्वस्वमपकर्षन्तिजीवितंच प्राणिनामपहरन्त्येवमेता अपि तत्वतो स्था०(येन विजितापरकङ्काधीशपद्मनाभस्य कृष्णवासुदेवस्य हि ज्ञानादीन्येव जीवितं स्वार्थश्च तानि च ताभिरपक्षियन्त एव तथा च शशब्दःश्रुतः श्रावितश्चेति द्रोपदी (दुवइ) शब्देवक्ष्यते सुस्थिताचाहारिलः “वातोद्भूतो दहति हुतभुग्देहमेकं नराणं, मत्तो नागः य॑स्य क्षुद्रके शिष्ये, येन शय्यतरभूणिका (कन्या) निमित्तं शिश्वेच्छिन्ने कुपितभुजगश्चैकदेहं तथैव / ज्ञानं शीलं विनयविभवौदार्यविज्ञानदेहान् तृतीयवेद उत्पन्नः वृ०४ उ०। (पडिसेवणाशब्दे कथा) नन्दामात्त्यस्थ सर्वानान् दहति वनिताऽमुष्मिकानैहिकांश्च / / (गिब्भेञ्जति) कल्पकस्य पितरि, आ००। आव०। आ०चू०। (कप्पअशब्दे उक्तम्) गृद्ध्येदभिकाजावान् भवेत् / कीदृशीषु (गंडवच्छासुत्ति) गण्डमिह पक्षिविशेषे, ज्ञा०१७ अ०। औ० प्रश्नावर्णविशेषे, उपा०२ अ०। अनु०। चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रता संभवाच तद्वर्णवति, पिङ्गले, त्रि०ा उपा०२ अ०। कपिलपुपायां शिंशपायाम, तदुपमत्वाद्गण्डे कुचायुक्तौ ते वक्षसि याभा तास्तथाभूतास्तासु स्त्री०, रजनिका रेणुकानामगन्धद्रव्ये कपिलवर्णायां स्त्रियां तुटावेव वैराग्योत्पादनार्थं चेत्थमुक्तम् तथा अनेकान्यनेकसंख्यानि चञ्चलतया वर्णवाचित्वेऽपि अनुदातत्वाभावात् / कुकुरजातिरित्रयां तु जातित्वात् चित्तानि मनांसि यासां तास्तासु अनेकचित्तासु आहच “अन्यस्याङ्के डाष् वाचा ललति विशदं, चान्यमालिङ्गय शेते, अन्य वाचा वपयति हसत्यन्यमऽन्य कविलकविल त्रि०(कपिलकपिल) अतिकड़ारे, उपा०२ अ०) च रौति। अन्यं द्वेष्टि स्पृशति कशति प्रोणुते चान्यमिष्ट, नार्यो नृत्यत्तडित कविलदसण न०(कपिलदर्शन)शावयशास्त्रे “अमर्त्तश्चेतनो भोगी, नित्यः इव धिक् चञ्चला बालिकाश्च” तथा (जाओत्ति) याः पुरुषं मनुष्यं सर्वगतोऽक्रियः / अकर्त्ता निर्गुणः सूक्ष्म आत्मा कपिलदर्शने" कुलीनमपीति गम्यते प्रलोभ्यत्वमेव शरणं त्वमेव च प्रीतिकृदित्यादिका गा०(एतन्निराकरणं संखशब्दे) भिर्वाग्भिर्विप्रतार्य क्रीडन्ति (जहा वत्ति) वाशब्दस्येवकारार्थत्वाद्यथैव कविलपतियकेस पुं०(कपिलपतितकेश) कपिलाः पलिताश्च शुक्लाः दासैः रे ह्यागच्छ मा वा त्वं मायासीरित्यादि विवक्षितप्रभृतिभिः केशा येषां ते तथा। अतिवृद्धेषु, भ०७ श०६ उ०। क्रीडाभिर्विलसन्तीतिसूत्रार्थः। कविलय पुं०(कपिलक) राहुदेवस्य कृत्स्नपुद्गलभेदे, सू०प्र०२० पाहु०। पुनस्तासामेवातिहेयतां दर्शयन्नाह चं०प्र० नारीसु नो पगिज्मिजा, इत्थीविप्पयहे अणगारे। कविला स्त्री०(कपिला) स्वनामख्यातायां ब्राह्मण्याम् “जदि धम्मं च पेसलं नचा, तत्थ हविज भिक्खुमप्पाणं / / कालसोयरिपसूणं मोएहिं जदि य कविलं माहणि भिक्खं दीवावेहि" नारीषु नो नैव प्रगृद्धयेत्प्रशब्द आदिकर्मणि ततो गृद्धिमारभेतापि न किं आ०चु०४ अ०॥ पुनः कृर्यादिति भावः (इत्थीविप्पयहित्ति) स्त्रियोविविधैः प्रकारैः प्रकर्षण | कवि (वे)ल्लुय न०(कविल्लक) मण्डकपचनिकायाम्, संथा। "भत्ते च जहाति त्यजतीति स्वीविप्रजह: "उणादयो बहुलम्" / 3 / 3 / 1 / इति | कविल्ले विंदुपचितें' वृ०५ उ० "पच्छा गोवालाणं जंजेण कवेल्लं असायं" बहुलवचनाच्छः। यद्वा (इस्थिति) स्त्रियो (विप्पजहेति) विप्रजह्यात्पूर्वत्र / आ०म०वि०। आवाजं०। स्मा० नारीग्रहणामुष्यस्त्रियं पोका ह च देवतिर्यकसंगनिधन्योऽपि) कवि/ल्लुयावाय ०/कल्लकापक)कलकानि प्रतीतानि