SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ कल्लाणगतव 385 - अभिधानराजेन्द्रः - भाग 3 कवड्डिजक्ख द्वितीयश्रावणशुक्लपक्षे कल्याणकतपो विधीयते तत्सङ्गतवितथं वेति | शिललासु लिखितमलित,जै०इ०। प्रश्ने / उत्तरम् / देवकमासपेक्षया वृद्धिप्राप्तं विमुच्य कल्याणकतपःकरणं | कल्लाणि (ण) त्रि०(कल्याणिन्) कल्याण अस्त्यर्थे इनिः / कल्याणवति, युक्तिमदिति, सेन०१५१ प्र०३ उल्ला०ा तथ चैत्रमासवृद्धौ कल्याण- स्वियां डीष सा च वलानामोषधौ, राजनिळा वाचला पंचा। कादितपः प्रथमे द्वितीये वा मासि कार्यत इति प्रश्ने। उत्तरम् प्रथमचैत्रा- | कल्लाल पुं०(कल्पपाल) मद्यवणिजि"कल्लालघरेसु अंबलि सितद्वितीयचैत्रसितपक्षाभयां चैत्रमाससंबद्धं कल्याणकादि तपः | "कल्पपालगृहेषु किल अम्लशद्समुधारितेसुरा विनस्यति अनु०॥ श्रीतातपादैरपि कार्यमाण दृष्टमस्तितेनतथैव कार्यमन्यथा भाद्रपदवृद्धौ / कलावत्त न०(कल्पपालत्व) रसवाणिज्ये "रसवाणिज्जंकल्ला लत्तणं तत्थ मासक्षपणादितपांसि कुत्र क्रियन्तामिति 118 सेन० 3 उल्ला / |- सुरापाणे बहू दोसा मारणकोसवहादी तम्हा न कप्पई आव०६ अ० (तद्वक्तव्यता पंचकल्लाणगशद्वे वक्ष्यते)। | कल्लुग(य) पुं०(कल्लुक) द्वीन्द्रियभेदे, जी०१ प्रति। कल्लुकाः पाषाणेषु कल्लाणगवत्थपरिहिय त्रि०(कल्याणकवस्त्रपरिहित) कल्याणकं / धेडियजातिविशेषा भवन्ति" वृ०४ उ०। कल्याणकारि प्रवरवस्वं परिहितं यैस्ते कल्याणकवस्वपरिहिताः। | कल्लुरिया स्त्री०(कल्लुरिका) खाद्यकापणे, आ०म०द्विका सुखादिदर्शनानिष्ठान्तस्याऽत्र पाक्षिकः परनिपातः परिहितप्रवरक- कल्लोडय पुं०(कल्वोटक) गोरहके (दम्ये वृषभे) आचा०२ श्रु०४ ल्याणकृद्धस्त्रेषु, जी०३ प्रति०२ उ०। अ०२ उ० कल्लाणणयर न०(कल्याणनगर) कल्याणदेशे नगरभेदे,“इओअ कल्लोल पूं० (कल्ल वा ओलच् कम् जलं लोलं चपलं यस्माद् वा कल्लाणदेसे कल्लाणनयरे संकरो नाम राया जिणभत्तो हुत्था" ती०५१ | महोर्मों,औ०। स्था० को हर्षे च। वैरिणि, त्रि० मेदि० वाचा कल्प। कल्हार न०(कहार) न० के जले हाते हाद अच् पृषो दस्य र होल्हः कल्लाणदियह न०(कल्याणदिवस) पञ्चमहाकल्याणीप्रतिबद्धदिने 8 / / 76 / हस्थाने लकाराक्रान्तो लः प्रा। सौगन्धिके, आ०म०प्र०) "अणुरूवं कायव्वा जिणाण कल्लाण दियहेसु" पंचा०६ विव०। प्रज्ञा कल्लाणपरंपरा स्त्री०(कल्याणपरम्परा)माङ्गल्यपदार्थसन्तती, संथालाधा कवलु न०(कमल) “मऽनुनासिको वो वा 8/4 / 367 / इत्यपभ्रंशेमकार कल्लाणपावय न०(कल्याणपापक) इष्टाऽनिषटफले शुभाऽशुभे कर्मणि, | अनुनासिको वः / अन्त्याकारस्योत्वमिति ढुंभिः / कवलू कमलम् उपा०२ अवा पद्ये,प्रा०। कल्लाणपुक्खलविसालसुहावह त्रि०(कल्याणपुष्कलविशाल- | कवचिया स्त्री०(कवचिका) कलाचिकायाम् भ०११ श०११ उ०। सुखावह) कल्याणं पुष्कलं संपूर्ण नचतदल्पं किन्तु विशालं विस्तीर्ण-- कवट्टिअ जि०(कदर्थित) कदर्थिक्त प्राकृते “कदर्थिते व० 8 / 1 / 225 / मेवभूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः / कदर्थिते दस्य वो भवतीति।दस्य वः / वृत्तप्रवृत्तमृत्तिकापतनकदर्थिते अपवर्गसुखप्रापके “कल्लाणपुक्खलविसालसुहावहस्स, को टः१२।२६। एषु संयुक्तस्य टो भवति इति टः कुत्सितार्थी कृते.प्रा०। देवदाणवणरिंदगणाष्वियस्य। धम्मस्स सारमुवलब्भकरे पमायं” ध०२ कवड स्त्री०(कपट) कप अटन्कं ब्रह्माणमपि पटति आच्छादयति पट् अच् अधिन वा अर्द्ध दिअमरः। वाचा वेषादन्यथात्वेन क्रियमाणे छमानि, ज्ञा०६६ कल्लाणफल त्रि०(कल्याणफल) निःश्रेयससाधने पंचा०६ विव०। अगवञ्चनाय वेषान्तरादिकरणे, प्रश्न आश्र०२ द्वा०ा ज्ञा० कपटमिति, कल्लाणफलविवाग न०(कल्याणफलविपाक) कल्याणस्य पुण्यस्य कैतवमितिशठतापिचेतिएकार्थाः प्रव०२ द्वा०ा देशभाषानेपथ्यादिविकर्मणः फलं कायं विपाच्यतेव्यक्तीक्रियते यैस्तानि कल्याणफलविपा- पर्य्ययकरणं कपट यथाऽऽषाढभूतिना नटेन वा परापरवेषपरावृत्त्याचाकानि।पुण्यफलविपाकेषु अप्रश्नव्याकरणेषु अध्ययनेषु श्रीवीरो भगवान् र्योपाध्यायसंघाटकात्मार्थ चत्वारो मोदका अवाप्ताः, सूत्र०२ श्रु०२ अ०। "पणपन्नं अज्झयपाइंकल्लाणफलविवागाईवागरित्ता सिद्धे" स०११६ दशा पत्र कवड्ड पुं०(कपर्द) पर्वपूरणे, क्विप् “सम्मर्दवितर्दिविच्छर्दछर्दिककल्लाणभायण न०(कल्यणभाजन) रोहिकाद्यभ्युदयपात्रे, पंचा०११ पर्दमर्दितेर्दस्य पारा३६॥ एषुर्दस्य डः / हरजटायाम् प्रा०। स्वाथे कः विव० वराटके, आव०५ अग कल्लाणविजय पुं०(कल्याणविजय) हीरविजयसूरिशिष्ये, प्रमोद येषां कनड्डिजक्ख पुं०कपर्दि(क)यक्ष, स्वनामख्याते यक्षभेदे, “सिरिसित्तुंजयसद्गुणगणभृतां विभ्रति यशः, सुधां पायं पायं किमिह निरपायन विबुधाः / सिहरे, परिट्ठि पडमिऊण रिसहजिणं / तस्सेव यस्स पुच्छं, अमीषां (हीरविजयसूरिणां) षट् तर्कि दधिमथनमन्थानमतयः, कवडिजक्खस्स कप्पमह" ||1|| सुशिष्योपाध्यायाः वभुरिह हि कल्याणविजयाः। द्वा०३१ द्वा० न०| अत्थि वालक्कजणवए पालित्ताणं नाम नयरंतत्थ कवड्डिनामधिजो गामो कल्लाणसागर पुं०(कल्याणसागर) अञ्चलगच्छीये धर्माचार्यस्य शिष्ये महत्तरो / सो अ मञ्जमंसमहुजीवघायभलीयवयणपरधणहरणपररमअमरसागरस्य गुरौ, अयं च विक्रम संवत् षट् सप्तत्यधिकषोडशशततमे णीरमणाइ पावट्ठाणपवसत्तचित्तो अणहीनामियाए अणुरूविष्टियाए भजाए वर्षे विद्यमान आसीत् जामनगरवास्तव्यं लालनगोत्रं वर्धमानशाहनामानां सह विसए उव जंतोगामाइकालं। अन्नया तस्स मंचयट्टियस्स साहुजुअलं गृहपति प्रतिबोध्य तत्र जिनालयमकारयत् प्रतिष्ठिपच्च स्वयमिति त्र घरे पत्तं तेणा वि दिविय पणामं काउं विन्नत्तं जोडिअ करणे भयवं !
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy