SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ कलुसाउलेय 383 - अभिधानराजेन्द्रः - भाग 3 कल्लाणग कलुषभावं जितोऽहमनेनेति खेदरूपमापन्न इति, उपा०६ अ० कलुसहियय त्रि०(कलुषहृदय) दुष्टचित्ते, ज्ञा०१६ अ०। कलुसाउ(वि)लचेय त्रि०(कलुषाकु विलचेतस्) कलुषेण द्वेषलोभादिलक्षणपापेनाविलमाकुलं वा चेतो यस्य स तथा कलुषितमनस्के, स०) कलेवर न० (कलेवर)कले शुक्रेवरं श्रेष्ठम्। तदुत्पन्नत्वेनऽपि शुचि सप्तम्या अलुक् / शरीरे, स्था०५ ठा०१ उ०। शरीरं वपुः कायो देहः / कलेवरमित्यादयस्तु शरीरपर्यायाः विशे०। मृतशरीरे, प्रश्न०आश्र०३ द्वा० आव०॥ मनुष्यशरीरे, 01 वक्ष कलेवरसंघाड पुं० (कलेवरसंघाट) मनुष्यशरीरयुग्मे, संघाटशब्दो युग्मवाची यथा साधुसंघाट इति, जी०३ प्रति०२ उ०। कलेसुय न०(कलेसुक) तृणविशेषे, सूत्र०२ श्रु०२ अ०॥ कल्लन०(कल्प) कलयति चेष्टामत्र यक् कल्पते कलागतौ कर्मणियत्ता कलासु साधुः प्रत्यूषे, अमरः / वाच०। आ०म०प्र० औ०। तं०। प्रादुःप्राकाश्ये, रा०ा प्रभाते, अनु०। कल्पमिति श्वः, ज्ञा०१ अ०। “ते एवं कल्लं पुण माखलिणं पडिच्छिहसि मा वा वहिसि" आ०म०द्विका विशे०। औ। कल्प० नीरोगत्वे, ज्ञा०१ अ० "कल्लं किलारोग" कल्यं किलारोग्यंमुच्यते / “तं तचं णिव्वाणं कारणकजोवयाराओ" यच्चारोग्यं तथ्यं निरुपचारितनिर्वाणमवगन्तव्यमथवा कार्ये कारणोपचारात् तत्साधनदर्शनज्ञान चारित्रबललक्षणं निर्वाणमवसेयमिति, विशेष संथा। स्था०। आव! निरामये, सजे, समर्थे, उद्युक्ते च, त्रि०अमरः / वाश्रुतिवर्जिते उपायवचने, कल्याणवचने, च त्रि०,मेदि०। सुरायाम, मेदि०। शुभात्मिकायां वाण्याम्, स्त्री० अमरः / हरीतक्याम् स्त्री०शब्द 20 / मधुनि, न०हेम०वाचा कल्लसरीर न०(कल्पशरीर) निरोगदेहे, स्था०३ठा०३ उ०। पटुशरीरे, स्था०४ टा०३ उज कल्लाकल्ल न०(कल्पाकल्प) न कल्पे च आकल्पे च / कल्पाकल्पम् अनुदिनमित्यर्थ,"कल्लाकल्लिं कोडालियाओ य" विपा०३ अ० प्रतिप्रभातम्, उपा०७ अ०। अंत०। ज्ञा०| कल्लाण त्रि०(कल्याण) कल्पोऽत्त्यन्तनीरुक्तया मोक्षस्तमानयति | प्रापयतीति कल्याणः मुक्तितहेतौ, उत्त०३ अ०। एकान्तसुकान्तसुखावहे, जी०३ प्रति०२ उ०। श्रेयसि, भ०२ श०१ उ०। निःश्रेयसे, स्था०६ ठा०। पुण्ये कर्मणि, स०ा आचाo शुभे, सुखदायके, उत्तत०२ अशोभने, उत्त०३ अगस्वश्रेयसे,पंचा०१३ विव०। सूत्रा सुखं शुभं कल्याणं शिवमित्यादीन्व्यपदेशाल्लभते, विशे०सुकृते, सूत्र०२ श्रु०१ अ०॥ तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनि अनर्थोपशमकारिणि, जी०३ प्रति०२ उ०। रा०ा फलवृत्तिविशेषे, ज्ञा०१ अ० यथेष्टार्थफलसंप्राप्तौ, सूत्र०२ श्रु०५ अ०। मङ्गले, स्था०४ ठा०३ उ० माङ्गल्ये, संथाला उपद्रवाभावे, कल्पा ऐहिकाऽभ्युदये, पुचा०१८ विव० दशा० समृद्धिहेतुत्वादौ, स्था०ा कल्लाणाहिं वगूहिं" कल्याणप्राप्तिसूचिकाभिः, भ०६ श०३३ उ० ज० शुभार्थप्राप्तिसूचिकाभिः औ०। कल्याणानि समृद्धयस्तत्कारिणीभिः कल्प०। ज्ञा० स भदंतो कल्लाण-सुहो य कल्लं किलारोग्गं। तंतचं निव्वाणं, कारणकजोवयार ओवा वि / / तस्साहणमणसहो, सइत्थो अहव गच्छत्थो। कल्लमणइत्ति गच्छद, गमयइ वुज्झइ व वोहइहइ वत्ति / भणइ भणावेइ जम्हं-तो कल्लाणो सचायरिओ।। कल्यं किलारोग्यमुच्यत इतियचारोग्यं तथ्यं निरुपचरितं निर्वाणमेवमयमवगन्तव्यमथवा कारणे कार्योपचारात्तत्साधनं दर्शनज्ञानचारित्रलक्षणं निर्वाणकारणमवसेयम्।अणशब्दस्तुअणधातोरूभयार्थत्वाच्छब्दार्थो गत्यर्थो वा दृष्टट य इति। ततश्च कल्यं यथोक्तमारोग्यमणति गच्छत्यन्तभूर्तेन ण्यर्थेन वा परान् गमयति बुध्यते स्वयं बोधयति वा परान् शब्दार्थत्वेऽपि कल्ययति स्वयं भणति नरैश्च भाणयति यस्मात्तस्मात्कल्याणः स चेहाचार्यो गुरुर्बोद्धव्य इति। अथवा कलधातुः शब्दार्थः संख्यानार्थो वा कलशब्दसंख्यानयोरिति धातुपाठत्तस्य कल्यमिति निपात्यते / ततश्च कल्यं शब्दं शास्त्र संख्यानं वा गणितं यस्मादणिति शब्दयति प्रतिपादयति बुध्यते बोधयति वा तेन तस्मात्कल्याणो गुरुरित्यदेवाह। अहवा कलसहत्थो, संखाणत्थो य तस्स कल्लंति। सई संखाणं वा, जमणइ तेणं व कल्लाणो।।। गतार्था, विशे०६८१ पत्रण स्थ० ध० आव०। सुखस्तर्हि किमिति सुहशब्दे नीरोगताकारणे, ज्ञा०१ अ०। इहलोकहिते, उत्त०१ अ० कल्याणहेतौ, चं०१८ पाहु०। उत्तका कल्याणहेतुत्वादभ्युदयहेतौ, औ०। प्रधाने, आ० चू०५ अ०माषपाम् वाचा गवि च,प्रज्ञा०१ पद। कल्लाणकमय न०(कल्याणकृतक) नगरभेदे, पुट्विं कर कल्लाण कडए नसरे परमट्टी नाम राया रजं करेइ / ती०२५ पत्र०। (नासिकपुरशब्दे कथा) कल्लाणकम्म न०(कल्याणकर्मन्) शुभकर्मणि, सन्ति जीवानां कल्याणि कर्माणि इति कालोदायि प्रश्नः (अण्णजुत्थिय शब्दे क्षुण्णः) भ०७श०६ उ०॥ कल्लाणकारि (ण) त्रि०(कल्यन्कारिन्) कल्याणकरणे मङ्गलकरणे, ज्ञा०१६अ। कल्लाणग पुं०(कल्याणक)" कल्लाणगपवरगंधमल्लणुलेवणधर" कल्याणकानि मङ्गल्यानि प्रचुराणि मूल्यादिना वस्त्राणि परिहितानि निवसितानि येन तान्येव वा परिहितो निवसितो यः स तथा कल्याणकं च प्रवरं च। पाठन्तरेण प्रवरगन्धंच माल्यं मालायां साधु पुष्पमित्यर्थः। अनुलेपनं च श्रीखण्डादिविलेपनं यो धारयति स तथा स्था०८ ठा उपा०ा कल्याणकमङ्गल्ये, स्था०५ ठा०। श्रेयसि, पंचा०विव०॥ जिनानां पञ्चकल्याणकानि कल्याणान्येव __ स्वरूपतः फलतश्चाहपंचमहाकल्लाण, सव्वेसिं जिणाण हों ति णियमेण / भूवणच्छेरय भूया, कल्लाणफला य जीवाणं // 30 // गब्मे जम्मे य तहा , णिक्खमणे चेव णाणणेव्याणे / भुवणगुरूण जिणाणं, कल्लाणा हों ति णायव्वा // 31 // पञ्चैव महाकल्याणानि परमश्रेयांसि सर्वेषां सकलकालनिखिलनर लोक भाविनां जिनानामहतां भवन्ति नियमे नावश्यं भावेन तथावस्तु स्वभावत्वात् भुवनाश्चर्यभूतानि निखिलभुवनाद्भुतभूतानि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy