SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ कला 378 - अभिधानराजेन्द्रः - भाग 3 कलि तु "त्सरुप्रगम्" इति पाठः 61 धनुर्वेदे धनुः:शास्त्रम् 62 तत्र कलनानि वस्तुपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिहिरण्यपाकसुवर्णपाको रजतसिद्धिकनकसिद्धी च 63,64 (सु- ग्रन्थप्रसिद्धाः। अनु०। “चउसट्ठिकलापंमिया चउसद्विगणियगुणोववेया" त्तखेमंति) सूत्रखेलं सूत्रक्रीडाम् अत्र खेलशब्दस्य खेमइत्यादेशः 65 एव्र चतुःषष्टिकला गीतनृत्यादिकाः स्त्रीजनोचिता वात्स्यायनप्रसिद्धाः" वट्टखेलमपि 66 एतत्कलाद्वयं लोकतः प्रत्येतव्यम् (नालिआखेडंति) ज्ञा०३ अ० "कलानां ग्रहणादेव, सौभाग्यमुपजायते / देशकालो नालिकाखेलं द्यूतविशेषं मा भूदिष्टदायाद्विपरीत-पाशकनिपतनिमिति त्वपेक्ष्यासां, प्रयोगः सम्भवेन्न वा" ||१|दश०३ अामात्रायाम् चं०प्र०१ नालिकायां यत्र पाशकः पात्यते द्युतग्रहणे सत्यपि अभिनिवेशे पाहु०। अंशे, स्था०१० ठा०। पलद्वयात्मके काले, धात्वाशयान्तरस्थे निबन्धनत्वेन नालिकाखेलनप्राधान्यज्ञापनार्थ भेदेन ग्रहः 67 देहस्थे धातुक्लेदभेदे, एकमात्रात्मकलघुवर्णे, "स्युर्विषमेऽष्टौ समे पत्रच्छे द्यम् अष्टोत्तरशतपत्राणां मध्ये विवक्षितसंख्याकपत्रच्छेदने कलाः"ऋणप्रयोगे, मूलधनादधिके आवत्वेनामणेन उत्तमय दीयमाने हस्तलाघवम् 68 कटच्छेद्यं कटवत्क्रमाच्छेद्य वस्तु यत्र विज्ञाने तत्तद्वा वृद्धिरूपे, मेदि०। रजासि, नौकायाम्, कपटे च, विश्वः / वाचा इदं च न्यूनपटोद्वेष्टनादौ भेजनक्रियादौ चोपयोगि 66 (सजीवंती) “कलाकुसलसव्वकाल लालियसुहोचिया"कलाकुशल सर्वकाललासजीवकरणं मृतधात्वादीनां सहजस्वरूपापादनम् 70 (निजीवंति) लितसुखोचिताः कला कुशलाश्च ताः सर्वकालं लालिताश्चेति निर्जी वकरणं हेमादिधातुमारणं रसेन्द्रस्य मूर्धाप्रापणं वा 71 शकुनरुतम् कलाकुशलसर्वकाललालितास्ताश्च ताःसुखोचितरश्चेति विग्रहः / अत्र शकुनपदं रुतपदं चोपालक्षणं तेन वसन्तराजाद्युक्त सर्वशकुनसंग्रहः कलाकौशल्यसार्वकालिकलालनशालिनीषु सुखोपभोगयोग्यासु गतिचेष्टादिगवलोकनादिपरिग्रहश्च 72 इति द्वासप्ततिः पुरुषकलाः, // राजपत्र्यादिषु, भ०६ श०३३ उ०। चतुःषष्टिः स्त्रीकलाः (ताश्च इत्थीशब्दे स्त्रीपुरुषकलानां परस्पर कलातीत त्रि०(कलातीत) त्यक्तकदाग्रहे विपश्चिद्भेदे, यो०वि०। सांकर्ये ऽपि न पुनरुक्ततेत्यपि तत्रैव) ताश्च प्रथतं श्रीऋषभस्यामी कला(य)द पुं०(कलाद) कलामंशमादत्ते आ दा० क स्वर्णकारे, अमरः / महाराजवासे वसन् “लहाइआओ गणिअप्पहाणाओसउणरुअपज्जवसा- अलङ्कारघटनार्थ गुहीतधनस्यांशहरणात्तस्य तथात्वम्, वाचा प्रयनका णाओ वावत्तरिकलाओ उपदिदेश" जं०२ वक्षा ज्ञा०) कलादनाम्ना प्रसिद्ध मूषिकारदारके, यस्य भद्रायां (इदं जम्बीपप्रज्ञप्त्ययनुसारेण व्याख्यातम् / परन्तु जम्बूद्वीपप्रज्ञा- स्वभाऱ्यांयामुत्पन्ना पोट्टिला नाम्नीदारिका तेतलिपुत्रेण परिणीतेति, निम्नलिखितकलानामर्थेषु समवायाङ्गस्य निम्नलिखितकलानाम- ज्ञा०१४ अ०। आ०म०प्र०। आ०चूला (तेतलिपुत्तशब्दे कथा) स्तिात्पर्यविचारतो यथासंभवं लभ्यन्ते / तथाहि / जम्बूद्वीपप्रज्ञप्तेः कला पुं० (कलाय) कलामयते अय अण वृत्तचणके, प्रव० 156 द्वाण (15) पञ्चदश्यां कलायां समवायाङ्गस्य (25) पञ्चविंशकलाया नि०चु०। ग०) अणु। “कलाया वट्टचणगा" स्था ५ठा०४ उ०। दशा०। मधुरादिषमूसप्रयोगरूपोऽर्थोऽन्तर्भवति / एवमङ्कक्रमेण / 16-24 "कलायरूवे"उपा०१ अग गन्धद्रव्यविरचनम् / 27-26 आभूष्णाणां विरचनघटनपरिधानानि। | कलायरिअपुं० (कलाचार्य) लिप्यादिकलाशिक्षणोपाध्याये, यो० वि०॥ 34-51 अश्वशिक्षा / 35-52 गजगतिशिक्षा / 37-34 कलावपुं०(कलाप) कलां मात्रामाप्नोति आले अण्पोवः ८/१।२३१।इति मेषलक्षयज्ञानम्।४१-४१ चन्द्रग्रहणादिज्ञानं चर्मगुणदोषज्ञानं च। 42- पस्य वः। प्रा०। समूहे, ज्ञा०१ अ० ज०। आ०म०प्र० "आसत्तोसत्त३५ चक्ररत्नलक्षणम् / 43-48 वस्तुस्थापनविधानम् / 44-47 विउलवट्टयग्धारियदामकलावा" प्रज्ञा०२पद। “सूपाकलासंठाणसंठिए" कटकनिवासविधानम्। 45-12, 46 नगररक्षा,नगरनिवेशविधिश्च / प्रज्ञा०२१ पद / स०। औ०। शिखण्डे, उक्खित्तचंदगाइयकलावे ज्ञा०३ 46-41 सूर्यराहुग्रहाणामुदयास्तादिफलज्ञानम् / 47-41, 42 अ० ग्रीवाभरणविशेषे, उपा०७ अ० ज्ञा०। औ०। शरपूर्णचर्ममये सौभाग्यदौर्भाग्यविद्यामन्त्ररहस्य विज्ञानं, सभाप्रवेशविधानं च / 64- भस्त्रिरूपे तूणे, शरे, धनुषि, विदग्धे, वाच० 56,57 मणिरत्नादिपाकः, मात्रादिधातुपाकश्च / 67-67 चर्मविधि- कलावई स्त्री० (कलावती) शङ्खराजभार्यायाम, या पञ्चमे भवे विशेषविज्ञानम् / 11-11 जनवादः (लोकैः सहालापसंलापविधिः) कनकसुन्दरीनाम्नी मथुरायां राइयभूत् ,ती०६ कल्प। अयमेवोभयोर्भेदः, अन्यत्सर्वं समानम्। नन्वेवं परस्परग्रन्थभेदात्सूत्रा- कलावग पुं०(कलापक) कलाप स्वार्थे कन् कलापार्थे, हस्तिस्कन्धे प्रामाण्यमिति चेन्न। अन्यासामन्यास्वन्तर्भावमिच्छद्रिन्थिकारैः ताः हेमचं०। एकवाक्यतापन्ने श्लोकचतुष्के, न० “कलापकं चतुर्भिश्च" पृथक्तयोपात्ताः / यथा व्यूह इति सामान्यकलायामेव, प्रतिव्यूहशकट- कलापिनो मयूरा यस्मिन् काले सोऽपि कालः कलापी उपचारात् व्यूहादीनामन्तर्भावतिच्छद्भिः समवायाङ्गकारैः पुथक्तया नो पात्ताः / तस्मिन् काले देये ऋणे, न० सिद्धा०कौला वाचा ग्रीवाभरणे, न। विशेषतयाऽऽवश्यकतां दर्शयद्भिर्जम्बूप्रज्ञप्तिकारैः पृथक्तया निर्दिष्टाः / प्रश्न० संव०५ द्वा०॥ द्वासप्ततिसंख्यायामुभयोरपि साम्यमिति न विरोधसंभावना / सन्तुगत्या कलावि (ण) पुं० (कलापिन्)कलापोबोऽस्यास्ति इनि मयूरे, भगवद्भिः किंरूपत या का उपदिष्टेति तु केवलिन एव विदन्ति न तु कलापशब्दार्थवति, त्रि० वाच०। सूत्र०) चर्मचक्षुष्का इति) कल्प०। आ० म०द्वि०। प्रवाति०।ज्ञा०) विपा०। | कलासवण न० (कलासवर्ण) कलानामंशानां सवर्णनं सवर्ण सदृशीकरण प्रश्न० औ० कलाग्रंथाश्च नो आगमतो लौकिकभावश्रुतेऽन्तर्भ- यस्मिन् संख्याने तत्कलासवर्णम् / संख्यानभेदे,स्था०१० ठा०। सूत्र। वन्तीतिमिथ्यादृकप्रणीतत्त्वात्तेषां लौकि कभावश्रुतत्वम् तहाहि भारहं | कलि पुं (कलि) कल शब्दादौ इन चतुर्थयुगे, वाच०। कलौलक्षचतुष्टय रामायणं इत्युपक्रम्य अहवा वावत्तरिकला चत्तारि वेया संगोवंगा इति वर्षाणाम्, स्था०४ ठा०२ उ० (परसमयाभिप्रायाचैदुक्तम्) जघन्ये
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy