________________ करिएव्वलं 374 - अभिधानराजेन्द्रः - भाग 3 कल करिएव्वउंत्रि०(कर्तव्य) कृ०-तव्य) अपभ्रंशे “तव्यस्य इएव्व-म्बउं / त्रिकर्षसूचिका पञ्चमी चतुःकर्षसूचिका पलसूचिकेत्य र्थः,ज्यो०२ पाहु०। एवाः 1538 इति तव्यप्रत्ययस्य इएव्वउं एम्बडं एवा इत्येते त्रय करीर पुं०(करीर)कृ ईरत घटे, मेदि वंशाकुरे, अमरः। अङ्कुरमात्र, आदेशा भवन्ति / करणीये "महूकरिएम्बउं किं पिण विमरिएव्वउं भावप्र०ा गूढपत्रे, मरुभूमिजे, उष्ट्रप्रिये वृक्षभेदे, भावप्र०। चीरिकायाम्, परिदिजइ" प्रा० झिल्ल्याम, हस्तिदन्तमूले, स्त्री० उणादिवाच० करमहअट्टरूसग करीरए करिंसु त्रि०(कुर्वत् कृतवति, स्था०८ ठा०। रावणमहत्थे, प्रज्ञा०१पदा तत्सन्निकृष्टदेशादौ, त्रि० स्त्रियां डी वाचा करिंसुगसय न०(कृतवच्छत) करिंसु इत्यनेन शब्देनोपलक्षितं शतं करीरपाणग न०(करीरपानक)करीरसंमर्दे न कृते पानकभेदे, आचा०२ प्राकृतभाषया “करिसुगसयंति भगवत्याः सप्तविंशे शतके, भ०२७ श०। (तत्रत्या वक्तव्यताबन्धशब्दे) करीसंग न०(करीषाङ्ग) अग्न्युद्दीपनकरणे, उत्त०१२ अ० करित्ता अव्य०(कृत्वा) विधायेत्यर्थे “दुक्कराइं करित्ताणं दुस्सहाइं सहेउ | करेंत त्रि०(कुर्वत)कृ शतृ चमत्कारे, भृत्ये०विश्व०। कर्तरि त्रि० स्त्रियां योदश०३ अ०॥ ङीष् वाचा प्रश्न करिदूण अव्य०(कृत्वा)विधायेत्यर्थे, प्रा० करेणु पुं०(करेणु) कृ एणु० के मस्तके रणुरस्य या गजे० अमरः / करिय पुं० (करिक) केवलानुसारेण चतुरशीतितमे महाग्रहे, चं० प्र०२० कर्णिकारवृक्षे, विश्वः / वाचला हस्तिन्याम, स्त्री० वृ०१ उ०।उत्त। पाहु०। सू०प्र०। कल्पा स्वार्थे कन्करेणुकाऽप्यत्र स्त्री० रायमुकुटस्तु करेणूशब्दं दीर्घान्तं पठित्वा करिल्ल न०(करील) प्रत्यग्रकन्दले, अणु०३ वर्ग01 किमिदं हस्तिनि, पुं० स्त्रीत्याह। वाचा संभृतवंशकरिलमामिषं चेति, विशेo1 करेणुदत्तपुं(करेणुदत्त) ब्रह्मदत्तचक्रिणः पितृवयस्ये ब्रह्मदत्तचक्रिणा लब्धे करिस धा०(कृष्)विलेखने, अकर्षणे च, भवा० पर० अनिनट् कन्यारत्ने, स्त्री० उत्त०१३ अ०॥ "वृषादीनामरिः" ||235 // इति ऋस्थाने अरिः करिसई कर्षति करेणुसेणा स्त्री०(करेणुसेना)ब्रह्मदत्तचक्रिणा लब्धे कन्यारत्ने, स्त्री० "कृषः / कहसाअट्ठाचाणञ्छापञ्छाइञ्छा" ८४१५७।कृपेस्तेषडादेशा उत्त०१३ अ०॥ करेत्तण अव्य०(कर्तुम्) विधातुमित्यर्थे, भ०८ श०२ उ०। वा भवन्ति / कट्ठइ साअट्ठइ अञ्चइ अणडइ अपञ्छइ आइञ्छइ / पक्षे करिसई प्रा० करेमाण त्रि०(कुर्वत्-कुर्वाण)विदधाने "पक्खुभिय महासमुद्दरवभूयं पिवे करेमाणे" औ| करिस पुं०(कर्ष)पलचतुर्भागे “अर्द्धतृतीयानिधराणि एकः सुवर्णः सचैकः करोतग -पुं०(करोटक)कटोरके पात्रभेदे, “ततो पासेहिं करोमेगा कदोरगा सुवर्णः कर्ष इत्युच्यते, ज्यो०२ पाहु०। षोडश माषः कर्षः मंकुया सिप्पाजुपट्टविजंति" नि० चू०१ उ०। योगशास्त्र प्रवर्तके गणिनि, अशीतिगुञ्जप्रमाण इत्यर्थः” दशार्द्धगुञ्ज प्रवदन्ति माषं, माषाह्नयैः गोपेन्द्रादीनां गोपेन्द्रवाचककरोटकगणिप्रभृतीनाम्, पं०व०। षोडशभिश्च कर्षम्।लीला० तन्मिते सुवर्णे च विभीतकवृक्षे, पुं० शब्दर०। करोडिय- पुं०(करोटिक)कापालिके, ज्ञा०६ अ०। औ०। कृष् भावे घञ् / आकर्षण, तुदा० कर्ष-भवे-घर-विलेखने, वाच०। दीर्घककारादिरष्यत्र ज्ञा०१ अ०॥ स्था करोडया- स्त्री०(करोटिका) अतीवविशालमुखायां कुण्डिकायाम्, करिसग त्रि०(कर्षक)कृष् विलेखने ण्वुव कृष वले, उत्त०३ आ “हेरण्णिए अनु० स्थगिकायाम् ज्ञा०१ अ० मृणमयभाजनविशेषे च, औ०। करिसए (कर्षकोऽभीक्षणयोगेन फलानिष्पत्तिं जानाति इति कम्मयाशब्दे करोडियाधारि- (ण)पु(करोटिकाधारिन्) स्थगिकाधारिणि, भ०११ उदाहृतम्) आ०म०द्वि० श०१ उ करिसण न०(कर्षण)तुदा० कृष भावे ल्युट् लाङ्ग लादिना भूमेर्लेखने, कराडी-स्त्री०(करोटी) कपाले, ज्ञा० अ० हेमला वाच०। कषौ, प्रश्न आश्र०१ द्वा०ा भ्वा०कृष भावेल्युट् आकर्षणे, कल-धा०(कल)संख्याने, से०शब्दक, अक०भ्वा आत्म० सेट्। वाच०। क्षीरिणीवृक्षे, राजनि०ा गौरा० डाष् वाच०। कलसंख्याने धातवोऽर्थान्तरेऽपि इति संज्ञानेऽपि “कलई जानाति करिसद्ध न०(कर्षाद्ध) एकस्य कर्षस्य पलचतुर्भागरूपपस्यार्द्ध अर्द्धकर्ष संख्यानं करोतीति वा प्रा०ा विशे० प्रव० कलगतौ संख्यायां च अद० रूपपरिमाणसूचिकायाम् तुलारेखायाम, ज्यो०१ पाहु०॥ चुरा०सक० सेट् कलयति (ते) वाचा करिसावण पुं०(कर्षापण)कर्षणाण्यते क्रीय ते रूप्यके, षोडशणपरि- कर पुं० रसोर्लशो 8 / 258 इति मागध्यां रस्थाने लः हस्ते, प्रा०। माणकर्षस्य षोडशमाशकमितत्वेन षोडशभिः पणैस्तस्य क्रयणात्त- कल पुं० कल शब्दे, घञ् नि० अवृद्धिः अत्यन्त श्रवणहृदयहरे त्संख्यासाम्यात् तथात्वं ततः प्रज्ञादि०स्वार्थे अण / कार्षापणोऽप्यत्र अव्यक्तध्वनौ० मधुरे, ज्ञा०१ अ० व्याकुलशब्दसमूह, चं०प्र०१६ पाहु अर्द्ध दि० तेन पुं० न० वाचा "जहा एगो करिसावणो तहा बहवे "कलरिभियमहूरतंतीलतालककुहवंसाभिराम" ज्ञा०१७ अ०। कलाये, करिसावणा" अनु०॥ तं० त्रिपुटाख्ये वृत्तचणके वा, जं०२ वक्ष० धान्यविशेषे, भ०१५ श०१ उ०। करिसिय त्रि०(कृशित)तनुके, दुर्बले, सूत्र०२ श्रु०३ अ०॥ प्रज्ञा०। कम मदे अचमस्य लः शुक्रे, चमिघातौ, न० भेदि० कोलिवृक्षे, करिसुत्तरा स्त्री०(कर्षोत्तरा)कर्षाद्येककर्षवृद्धिसूचिकायां रेखायाम, | पुं० शालवृक्षे, पुं० राजनि०। अजीर्णे, मेदि०, कलाऽस्त्यस्य अच कला कर्पोत्तराकर्षाधेककर्षवृद्धिसूचिकाड्चतस्त्रो रेखा भवन्ति तद्यथा न्विते वयवेच, वाचा द्वितीयकर्षरूपपरिमाणसूचिका तृतीया द्विकर्षसूचिका चतुर्थी | कलअ पुं०(कालक ) काल स्वार्थे कः “वाऽव्ययोत्खातादावदातः