________________ एगमेग 15 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहार एक्कक्कमसंजुत्तं भत्तटुं एगमेगस्स" एकैकेन संयुक्तमेकः साधुः एकेन सह संयुक्तो यस्मिन्नानयने तदेकैकमिति। औघा "एवमिकिक्के आलावगा भाणियव्वा' स्था०२ ठा एगमेकपक्ख-पुं०(एकैकपक्ष) उभयगणे, "एक्कमेक्कपक्खोणाम जो उभयगणो भवतीति' निचू०१५ उ०। एगरस-त्रि०(एकरस) एक अद्वितीयस्तिक्तादिरसान्यतमो रसो ऽस्येत्ये करसः / तिक्तादिरसान्यतमर सोपेते, उत्त०१ अ०। एकोऽनन्यविषयको रसः रागः अभिप्रायः एकोऽभिन्नः स्वभावो वा अस्य। एकरागे, एकाभिप्राये, अभिन्नस्वभावे च। एको रसो यत्र / एकरागविषये, वाचन एगराइया-स्त्री०(एकरात्रिकी) एका रात्रिः प्रमाणमस्या इत्येक-रात्रिकी। सर्वरात्रिक्यां द्वादश्यां भिक्षुप्रतिमायाम् / 'पडिमंठा एगरातीयं" पंचा०१० विव०। द्वादशी एकरात्रमानेति / ज्ञा०१ अ०। अस्याः स्वरूपं यथा।'एक्का राइंदियं भिक्खुपडिमं पडिवण्णा'' (एकगराइयंति) एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम् / अस्यां चाष्टमभक्तिको ग्रामादिबहिरीषदवनतगात्रोऽनिमिष- नयनःशुष्कपुद्गलनिरुद्धदृष्टिर्जिनमुद्रास्थापितपादः प्रलम्बित-भुजस्तिष्ठतीति विशिष्टसंहननादियुक्ता एव चैता प्रतिपद्यन्ते / आहच "पडिवज्जइ इयाओ संधयणधिइजुओ महासत्तो / पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ" इत्यादि। औप०। भासमा तथाचावश्यकसूत्रम्। एमेव एगराइअ, अट्ठममत्तेण ठाणबाहिरिओ। ईसीपम्मारगए, अणिमिसनयणेगदिट्ठीए। सा हटु दो वि पाए, वग्धारिअपाणिठायए ठाणं / वग्घारिलंबिअभुओ, सेसदसासुं जहा भणियं / आव०४ अ० एगरातियं भिक्खुपडिम पडिवण्णम्म अणगारस्स निचंवोसट्ठकएणंजाव अहियासेति / कप्पति से अट्ठमेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणिए वा ईसी पब्भारगतेणं एव खलु मूलगताए दिट्ठीए अणिमिसनयणे अहापहिगतेहिं सर्दिवदिएहिं गुत्तेहिं दो वि पाए साहटुवग्घारितपाणिस्स ठाणं ठाइत्तए नवरं उक्कुडुयस्स वालगंड साइयस्स वा डंमातियस्स वा ठाणं ठाइत्तए / तत्थ से दिव्वमाणस्स तिरिक्खाए जोणिआ जाव आधाविध मेव ठाणं ठाइत्तए एगराइंय णं भिक्खुपडिमं समं अणुपालेमाणस्स अणगारस्स इमेत उहाणा अहिताए असुभाए अखमाए अणिस्सेसाए अणणुगामियत्ताए भवंति! तंजधा उम्मयं बालतेज्जा दीहकालिअं वा रोगातंकं पाउणेज्जा केवलिपण्णताओ वा धम्माओ भंसेज्जा एगरातियं णं भिक्खुपडिमं सम्मं अणुपाले-माणस्स अणगारस्स इमे तओ ठाणाहिताए जाव अणुगामियत्ताए भवंति तंजहा ओहिणाणे वा समुप्पज्जेज्जा मणपज्जवणाणे वा से समुप्पण्णपुवे समुप्पजेजा / एवं खलु एसा एगरातिइंदिया भिक्खुपडिमा अहाभुत्तं आधाकप्पं अहामग्गं अहातचं सम्मं कारणं फासिया पालिता सोहिता तीरिता किट्टिगता आराहिता आणाए अणुपालिया वि भवति। आ०चू०४ अग एगराय-न०(एकरात्र) एका चासौ रात्रिश्चेत्येकरात्रम् / एकस्यां रात्री, एगराइंवा दुराइं वा वसमाणे नाइक्कमई" || स्था०५ ठा० "गामे गामेय एगरायं" ग्रामे ग्रामे चैकरात्रि यावदिति / प्रश्न०५ द्वा०। एका रात्रिर्यत्र तदेकरात्रम् / एकरात्रोपेते, त्रिका "किमेगराइं करिस्सइ" || जिनकल्पापेक्षया एकरात्रिर्यत्र तदेकरात्रमुपाश्रयं वसेत। जिनकल्पो हि एकरात्रमुमाश्रयं शुभमशुभंवा सेवेतेति। उत्त०२ अ०॥ एगरायवासि(न)-पुं०(एकरात्रवासिन्) अहोरात्रमेव वस्तुंशीले, एकरात्रं ग्रामादौ वस्तुशीले च ।"णाए एगरायवासी | ज्ञातः प्रतिमाप्रतिपन्नोऽयमित्येवं जनेनावसितः सन् एकरात्रवासी एकत्र ग्रामादावहोरात्रमेव वस्तुं शीलः। तथा एकं वा एकरात्रं द्विकं वा रात्रिद्वयं ग्रामदौ वस्तुं शीलमिति गम्यमिति / पंचा०१८ द्वा०। एगरूव-त्रि० (एकरूप) एकं समान रूपमस्य / तुल्यरूपे, वाच० एकविधाकारे,“पभूएगवण्णं एगरूवं विउव्वित्तए" एकरूपएकविधाकारं स्वशरीरादीति भ०६ श०६ / कर्म०। एकस्मिन् रूपे, वाचा एगलभि(न)-त्रि० (एकलम्भिन्) एकलाभवति, तथाचाह " खजूमा य अवस्सा, एगालभी पहाणाओ। तं एगंन विवत्ती, अविसेसे देइ जे गुरूणं तु। अहवा वि एगदव्वं, लभंतिजेते देइ उगुरूणं' व्य०प्र०३ उ० (व्याख्या आयरिय शब्दे) एगलंभिय-त्रि० (एकला) (म्भि) भिक] एकस्य लाभेन घरति, "एगलंभिए" एकलाम्भिकान् अथवा य एकं प्रधानं शिष्यमात्मना लभते गृह्णातिशेषास्त्वाचार्यस्य समर्पयतिस एकलाभेन चरतीत्येकलाभिकः / व्य०प्र०३ उ०। एगल्ल-त्रि०(एक) "ल्लो नवैकाता का२।१६५। इति सूत्रेण वा ल्लः / सेवादित्वात् कस्य द्वित्वे एकल्लो / पक्षे एक्को एओ। प्रा०। एकाकिनि, स्था०७ ठा० एगल्लविहार-पुं०(एकविहार) एकाकिनो विचरणे, स्था०७ ठा०। एकाकिविहारनिषेधस्तत्र दोषश्च / तत्र एकाकिविहारे दोषा यथा। एगागियस्सदोसा, इत्थीसाणे तहेव पडणीए। भिक्खविस्सेहि महय्वय, तम्हा सवितिजए पडणं // 31 // गीयत्थो य विहारो, वीओ गीयत्थमीसओ भणिओ। एतो तइयविहारो,णाणुण्णाओ जिणवरेहिं॥३२॥ (एगागियस्सत्ति) एकाकिनोऽसहायस्य विहरतः सतो दोषा दूषणानि भवन्ति तद्यथा (इत्थीसाणेत्ति) स्त्री शुनी अयं च समाहारद्वन्द्वस्ततश्च स्त्रीविषये श्वविषये च / तत्र स्त्रीविषये "विह विहवा पउत्थव, इयारमलहंति दटुमेगागि।दारपिहुणे यगहणं, इत्थमणिच्छेय दोसाओ" तथा श्वा कौलेयकस्तद्दोषस्तत-तोऽनेकस्य परिभवः तथा चेति समुच्चयार्थः प्रत्यनीके साधु-प्रद्विष्टविषये स ह्येकाकिनमभिभवत् (भिक्खविसोहिमहव्वयत्ति) इह सप्तमी बहुवचनदर्शनादिक्षाविशुद्धौ विषये दोषा महाव्रतेषु तत्र युगपत् गृहत्रयस्य भिक्षाग्रहणे एकस्योपयोगकरणे अशक्तत्वात्तदशुद्धिस्तत एव च प्राणातिपातविरमणविराधनानिमित्तप्रश्ने च निःशङ्कतया तद्भणने मृषावादो विप्रकीर्णद्रव्यदर्शनेजिघृक्षादिभावाददत्तादानम् / स्त्रीमुखनिरीक्षणादौ मैथुनं तत्र स्नेहात्परिग्रह इति। यस्मादेतेऽसहायस्यदोषास्तस्मात् (सबिइज्जइत्ति) सद्वितीयस्य सप्तमीषष्ठ्योरभेदागमनं भिक्षार्थमटनं यदि च भिक्षाटनमपि ससहायस्यैव युक्तं तदा सुतरां विहारः ससहायस्यैवयुज्यते। ससहायो हि सर्वानेतान् प्रायः परिहर्तु प्रभुर्भवतीति गीतार्थसाधुसंबन्धित्वात् गीतार्थः / च शब्दः समुच्चये भिन्नक्रमश्च। विहारो विचरणमेक इति गम्यते। द्वितीयश्चान्यो विहारो गीतार्थमिश्राणं बहुश्रुतसमन्वितानामगीतार्था