SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ कम्मया 341 - अभिधानराजेन्द्रः - भाग 3 कम्मवाइ (उघओगेत्यादि) उपयोजनमुपयोगा विवक्षितकर्माणि मनसोऽ- स्वविज्ञानप्रकर्षप्राप्तः प्रथतमः प्रमाणयुक्तां मृदुं गृहति (चित्तकरित्ति) भिनिवेशः सारस्तस्यैव विवक्षितकर्मणः परमार्थः उपयोगेन दृष्टः सारो चित्रकरः स च रूपकतूलिकाममित्याऽपि रूपकप्रमाणं जानाति तावन्मात्रं यथा सा उपयोगदृष्टसारा / अभिनिवेशोपलब्धकर्मपरमार्था इत्यर्थः / वा वर्णकुश्चिकया गृह्णाति यावन्मात्रे प्रयोजनमिति। उक्ता कर्मजा बुद्धिः / तथा कर्मणि प्रसङ्गोऽभ्यासः परिघोलनं विचारः ताभ्यां विशाला नं०३६ पत्र०। आ० क०। आ०म० द्वि०। विस्तारमुपगता कर्मप्रसङ्गपरिघोलनविशाला / तथा साधु कृतं सुष्टु कम्मरय न० (कर्मरजस्). कर्म ज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य कृतमिति विद्वद्यः प्रशंसा साधुकारस्तेन युक्तं फलंसाधुकारफलं तद्वति गुण्डनेन मालिन्यापादनाद्रजो भण्यते नं०। आत्मरञ्जनाद्रजउपमिते साधुकारपुरःसरं चेतनादिलाभरूपं तस्याः फलमित्यर्थः / सा कर्माणि, दश० 4 अ०। तथाकर्मसमुत्था भवति बुद्विः। कम्मरिवु पुं० (कर्मरिपु) रिपुत्वोपमिति कर्ममि "कम्मरिवुजएण सामाइयं __अस्या विनेयजनानुग्रहाय उदाहरणैः स्वरूपं दर्शयति लब्भति'' आ० चू०१ अ०। हेरभिए करिसए, कोलिय मोवे य मुत्तिघयपवए। कम्मलाघव न० (कर्मलाघव) भावतोलाघवे, आचा०१ श्रु०६ अ० ३उ०। तुम्नायवड्डइ पूइए य घडचित्तकारे य॥१०॥ कम्मलेस्सा (कर्मलेश्या) कर्मणः सकाशाद्या लेश्या जीवपरिणतिः सा "होरणि" इत्यादौ षष्ठ्यर्थे सप्तमी ततोऽयमों (हिरणित्ति) कर्मलेश्या / भ० 14 श० 1 उ० / कर्मणो योग्या लेश्या कृष्णादिका हैरण्यकस्य कर्मजा बुद्धिः। एवं सर्वत्रापि योजना कार्या। हैरण्यको हि कर्मलेश्या (श्लिष श्लेषणे) इति वचनात् कृष्णादिलेश्यायाम, भ०१४ स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शविशेषेण रूपकं यथावस्थित श०६ उ० भावलेश्यायाम्, भ०१४ श०१उ०। परीक्षते (करिसगेत्ति) अत्रोदाहरणम्। कोऽपि तस्करो रात्रौ वणिजो गृहे कम्मव -उप -भुज् धा० आत्म० रुधादि उपभोगे "वोपेन कम्मवः पद्माकरं खातं खातवान् / ततः प्रातरलक्षितः तस्मिन्नेव गृहे समागत्य | 85111 / उपेन युक्तस्य भुजेः कम्मव इत्यादेशो वा भवति। कम्मवइ जनेभ्यः प्रशंसामाकर्णयति तत्रैकः कर्षकोऽब्रवीत् किं नाम उवहुंजइ उपभुङ्गे / उपभागं करोतिप्रा०। शिक्षितस्यदुष्करत्वं यद्येन सदैवाभ्यस्तं कर्म स तत्प्रकर्ष प्राप्तं करोति कम्मवणविभावसु पुं० (कर्मवनविभावसु)कर्मवनस्य ज्ञानावरणादिनात्र विस्मयः / ततः स तस्कर एतद्वाक्यममर्षवैश्वान समुदायरूपस्य विभावसुरिवाग्निरिव तदाहकत्वेन / कर्मक्षपणहेतौ रसंधुक्षणसम्माकर्ण्य जज्वाल कोपेन। ततः पृष्टवान् कमपि पुरुष कोऽयं केवलिप्रज्ञप्ते धर्मे, सू०प्र०१ पाहु०। कस्य वासक इति ज्ञात्वा तमन्यदा छुरिकामाकृष्य गतः / क्षेत्रे तस्य कम्मवाइ(ण) पुं० (कर्मवादिन) कर्म ज्ञानावरणीयादि तद् वदितुं पाय रे मारयामि त्वां सम्प्रति / तेनोक्तं किमिति सोऽवादीत् तत्त्वया शीलमस्य। कर्मणणे जगद्वैचित्र्यवादिनि, यतो हि प्राणिनो तदानीं मम खातं न प्रशंसितमिति कृत्वा, सोऽब्रवीत्सत्यमेतत् यो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्वं गत्यादियोग्यानि कमाण्याददते यस्मिन् कर्माणि सदैवाभ्यासपरः। सतद्विषये प्रकर्षवान् भवति। तत्राहमेव पश्चात्तासु तासु विरुपरूपासु योनिषु उत्पद्यन्ते कर्म छ दृष्टान्तः / तथा ह्यमून मुद्गान् हस्तमतान् यदि भणसि तर्हि प्रकृतिस्थित्यनुभागप्रदेशात्मकमवसेयमिति / अनेन च कालयदृच्छसर्वानप्यधोमुखान् पातयामि यद्वा ऊर्द्धमुखान् अथवा पार्श्वस्थितान् नियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः आचा०१ श्रु० 101 उ०। इति। ततः सोऽधिकतरं विस्मितचेताः प्राह। पातय सर्वानप्यधो मुखान अस्य मतम् / जन्तान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैइति विस्तारितो भूमौ पटः पातिताः सर्वेऽप्यधोमुखाः मुद्राः / जातो चित्र्यकारणमिति कर्मवादिनस्तथा चाहुः "यथा यथा पूर्वकृतस्य महान्विस्मयः चोरस्य प्रशंसितंभूयो भयस्तस्य कौशलमहो विज्ञानमिति कर्मणः, फलं निधानस्थमिवावतिष्ठते। तथा तथा तत्प्रतिपादनाद्यता, वदति चौर: यदि नाधोमुखा:पतिता: अभिविष्यन् ततो नियमात् प्रदीहस्तवे मतिः प्रवर्तते" तथा च "स्वकर्मणा युक्तएव, सर्वो ह्युत्पद्यते त्वामहममारयिष्यमिति कर्षकस्य चोरस्य च कर्मजा बुद्धिः / (कोलयत्ति) नरः / स तथा कृष्यते तेन, यथाऽयं स्वयमिच्छति' तथाहि कौलिकस्तन्तुवायः स मुष्ट्या तन्तूनादाय जानाति एतावद्भिः कण्डकैः समानमीहमानानां समानदेशकालकुलाकारादिमतामर्थप्राप्त्य-प्राप्तिना पटो भविष्यति (डोएत्ति) दर्वी वद्धकिर्जानाति एतावदत्र मास्यतीति निमित्तेऽप्यनिमित्तस्य देशादिना प्रतिनियमायोगात् / न च (मुत्तित्ति) मणिकारो मौक्तिकमाकाशे प्रक्षिप्य सूकरवालं तथा धारयति परिदृश्यमानकारणभवस्तस्य समानतयोपलम्भान्नचैकरूपत्वकार्ययथा पततो मौक्तिकस्य रन्ध्रे स प्रविशतीति (घयत्ति) धृतविक्रयी भेदस्तस्याहेतुकत्वप्रशक्तेरहेतुकत्वे च तस्य कार्यस्यापि तद्रूपतापत्तेः / स्वविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटेऽपि स्थितोऽधस्तात् भेदाचेदव्यतिरिक्तस्य तस्यासत्वात्ततो यन्निमित्ते एते तदृष्टकारणव्यतिकुण्डिकानालेऽपिघृतं प्रक्षिपति (पवयत्ति) सवकः स चाकाशस्थितानि रिक्तमदृष्टकारणं कर्मेति। असदेतत् कुलालादेर्धटादिकारणत्वेनाध्यक्षतः करचरणानि कराति (तुणगत्ति) सीवनकर्मकती स च प्रतीयमानस्य परिहारेण परादृष्ट कारणप्रकल्पनया तत्परिहारेण स्वविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा प्रायो न केनापि लक्ष्यते परादृष्टाकारणकल्पनया अनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनिय(वड्डइत्ति) वर्द्धकिः स च स्वविज्ञानप्नकर्ष प्राप्तोऽमित्वाऽपि | मानुपपत्तेः / नच स्वतन्त्रं कर्म वैचित्र्यं कारणमुपपद्यते तस्य देवकु लरथादीनां प्रमाणं जानाति (पूइयत्ति) आपूपिकः स कर्बधीनत्वात् / नचैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत्काचामित्वाऽप्यपूपानां दलस्य मानं जानाति (घडत्ति)घटकारः / रणचैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात्। वैचित्र्ये वा तदेककार्यता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy