SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ कम्मकारि ३३६-अमिधानराजेन्द्रः - भाग 3 कम्मणिदाण कम्म (कत्ता) कारि पुं० (कर्मकर्त) कर्मैव कत्ती (कत्ताशब्दे विवृत्तिः) बन्धस्वामित्वं देवेन्द्रसूरिलिखितं तद्ग्रन्थमान-मेकोनषष्ट्यधिक व्याकरणोक्ते कर्मणः कर्तृत्वविवक्षया प्राप्तकर्तृत्वभावे कर्मणि, क्रियमाण (456) चतुःशतम्। चतुर्थः षडशीतिशास्त्रं देवेन्द्रसूरिणां कृतं व्याख्यातं तुयत्कर्म स्वयमेव प्रसिध्यति। सुकरैः स्वैगुणैः कर्ता कर्मकत्तति तद्विदुः च तन्मानमष्टाविंशतिशतम् (2800 ) पञ्चमः शतकः शिवशर्मसूरिणा "यथा देवदत्त ओदनं पचतीति कर्तुर्देवदत्तस्याविवक्षया पच्यते ओदनः कृतः पूर्वमग्रायणीयपूर्वादुद्धृत्य ततो देवेन्द्रसूरिणा विरचितष्टीकितश्च स्वयमेव अत्र कर्मवत्कर्मणा तुल्यक्रियः। इत्यतिदेशात्यगात्मनेपदादयः ग्रन्थमानं चत्वारिंशदुत्तरत्रिशताधिकं चतुःसहस्रम् (4340 ) षष्ठः वाच०। "कइ दिसिं पोग्गल चिजंति'' पुद्गलाश्चीयन्ते कर्मकर्तरिप्रयोगः सप्ततिकाद्रव्यः चन्द्रमहत्तरकृतो मलयगिरिविरचितटीकासमन्वि-- स्वयं चयनमागच्छन्तीत्यर्थः प्रज्ञा०२१ पद०। तस्तन्मानं नवाशीत्युत्तरषटशताधिकं त्रिसहस्रम् (3686) कम्मकि दिवस त्रि० (कर्मकिल्विष) कर्मणा तत्तद्गत्यनुरूपचेष्टितेन सर्वग्रन्थमानम् शतुर्दशसहस्रम् / कर्म अत्र श्रीहीरविजयसूरि प्रति किल्विषाः अधमाः कर्मकिल्विषाः / कर्मभिर्मलिनेषु, किल्विषाकर्मन्। पण्डितश्रीजगमालिगणिकृतप्रश्नः षष्ठकर्मग्रन्थकर्ती चन्द्रमहत्तरा किल्विषाणि क्लिष्टतया निकृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते साध्वीति सत्यं नवेति ? उत्तरमषष्ठकर्मग्रन्थकी चन्द्रमहत्तरा साध्वीति किल्विषकर्माणः। प्राकृतत्वात् पूर्वपरनिपातः। अशुभकर्मसु, उत्त०३ प्रवादो मिथ्येति प्रतिभाति यतस्तट्टीकायामाचार्येणोक्त-मस्ति / तथैव अ०। एवमावट्टजोणीसु, पाणिणो कम्मकिदिवसा। न निविज्जति संसारे, तदवचुर्णी चन्द्रमहत्तरकृतप्रकरणं व्याख्यायते इत्युक्तम् / ही०। सव्वढेसु व खत्तिया" उत्त०३ अ०। (चउरंगशब्दे व्याख्या) कम्मघण पुं० (कर्मधन) कर्मव जीवस्वभावावरणाद्घनःकर्मघनः आव० कम्मक्खंध पुं० (कर्मस्कन्ध) कार्मणवर्गणाप्रधानेषु स्कन्धेषु, कर्म०५ क०। 4 अ० / ज्ञानावरणादिकर्ममेघे, द० 6 अ० / उक्तं च "स्थितः कम्मक्खंधदल न० (कर्मस्कन्धदल) कार्मणवर्गणाप्रधानाः स्कन्धाः शीतांशुवज्जीवः, प्रकृत्त्या भावशुद्धया / चन्द्रिकावच विज्ञानं, कर्मस्कन्धास्त एव यथा स्वकालं दलनाद्विशरुभवनात् दलं त्रिफला तदावरणमभ्रवदिति" आव० 4 अ०। कमहुले, त्रि०नि० चू०६ उ०। कम्मचिंता स्त्री० (कर्मचिन्ता) ज्ञानावरणादिके कर्मणि पालोचने, विशरणे इति वचनात् दलं दलिक कर्मस्कन्धदलम्। कर्मदलिके, कर्म० 5 क० (यादृशं कर्मस्कन्धदलिकं जीवे गृह्णति तदेतत्कम्मशब्दे उक्तम्)। सूत्र०१ श्रु०१ अ०२ उ०। कम्मचिंतापण स्त्री० (कर्मचिन्ताप्रनष्ट) कर्मणि ज्ञानावरणादिके चिन्ता कम्मक्खय पुं० (कर्मक्षय)ज्ञानावरणीयाद्यष्टवियोगे, पा०। आचा०।। पालोचनं तस्याः प्रनष्टा अपगताः कर्मचिन्ताप्रनष्टाः / कम्मक्खयकरणी स्त्री० (कर्मक्षयकरणी)कर्मक्षयः क्रियतेऽनयेति कर्मभिज्ञताशून्येषु "कम्मचिंतापणट्टणं, संसारस्स पयड्ढणं' सूत्र०१ कर्मक्षयकरणी करणेऽनट् / कर्मक्षयसाधिकायाम,व्य० 170 / श्रु०१ अ०२ उ०। कम्मक्खयसिद्ध पुं० (कर्मक्षयसिद्ध) "सो कम्मक्खयसिद्धो, जा कम्मजणण न० (कर्मजनन) कर्मबन्धकरणे, नि० चू०२ उ०। सव्वखीणकम्मंसो" अकर्मक्षयसिद्धो यः सर्वक्षीणकाशः / सर्वे कम्मजोग पुं(कर्मयोग) क्रियाऽऽचरणायोगद्वये, तत्र विंशतिकानुसारेण निरवशेषाः क्षीणाः कर्माशाः कर्मभेदा यस्य स तथा इत्युक्तलक्षणे लक्ष्णादिकं निरूप्यते तत्र स्थानरूपं कायोत्सर्गादि। जैनागमोक्तक्षीणकर्माष्टके भावसिद्धे, आ० म० द्वि०। आ० क० / आ० चू० / क्रियाकरणे, करचरणासनमुद्रारूपमुक्तं च विंशतिकाम् 'छाणावत्तच्छालं (सिद्धशब्दे तस्य विवृतिर्भविष्यति) वणरहिओ तम्मि पंचहा एसो दुगमिच्छकम्मजोगा, तहा तियं णाणजोगी कम्मगइ स्त्री० (कर्मगति) क्रियते इति कर्म ज्ञानावरणादि पारिभाषिकं उ' अष्ट० कर्म० / कर्मसु योगः काशलम् फलसाधनस्यापि क्रिया वा / कर्म च तद्गतिश्चासौ कर्मगतिः / गमनं गच्छति वाऽनयेति कर्मणोऽफलसाधनत्वापादनरूपे काशलभेदे, पुं० कमनीयताहेता, ज्ञा० गतिः / ज्ञानावरणादिरूपे गतिहेतौ, गमनक्रियायां च "विहगगई 14 अ०। चलणगई, कम्मगईओ समासओ दुविहा। तदुदयवेययजीवा, विहगमा कम्मजोणि स्त्री० (कर्मयोनि)साङ्खयमतप्रसिद्धपदार्थ, वृत्तिश्रद्धासुखविपप्प विहगगई" द० 110 (विहंगमशब्दे व्याख्या) विदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः स्था०। कम्मगुरुया स्त्री० (कर्मगुरूता) कर्मणां गुरुता / कर्ममहत्तायाम्, भ०६ कम्मट्ठग न० (कर्माष्टक) ज्ञानावरणदर्शनावरणवेदनीयमोहनीयाश०३२ उ०। युर्नामगोत्रान्तरायाह्वये कर्मणामष्टसंख्याके गणे, क० प्र०। कग्मगुरुसंभारियता स्त्री० (कर्मगुरुसम्भारिकता) गुरोः सम्भारिकस्य च कम्मवाण न० (कर्मस्थान) अयस्कारवर्द्धकिकुल्यादिके कर्मकारस्थाने, भावो गुरुसम्भारिकता गुरुता सत्भारिकता चेत्यर्थः / कर्मणां आचा०१ श्रु०६ अ०२ उ०। गुरुसम्भारिकता कर्मगुरुसम्भारिकता / कर्मणामतिप्रकर्षावस्थायाम्, कम्मट्टिइ स्त्री० (कर्मस्थिति)कर्मावस्थानकाले, भ०६ श०३ उ० / भ०६ श०३३ उ०। (यथा दर्शितं कम्म शब्दे) कर्मत्वोपादानमात्ररूपायामवस्थानरूपायां कम्मग्गंथ पुं० (कर्मग्रन्थ) कर्मप्रतिपादके कर्मवियाकादिग्रन्थषट्के, तत्र वा अवस्थितौ, सम० कर्मणः कर्मपुद्गलेभ्यः सकाशात् स्थितिर्येषां ते प्रथमः कर्मविपाकः श्रीमद्देवेन्द्रसूरिविरचितस्तत्कृत्तयैव टीकया कर्मस्थितयः कर्महेतुकस्थितिकेषु नैरयिकादि वैमनिकान्तेषु,भ० 14 समलमृतः / ग्रन्थमानं ट्यशीत्युत्तराष्टशताधिकमे कसहस्रम् श०६उ०। (१८८२)द्वितीयः कर्मस्तवस्तेनैव देवेन्द्रसूरिणा विरचितष्टीकितश्च | कम्मणिदाण पुं० (कर्मनिदान) कर्म निदानं नारकत्वनिमित्त तन्मानं च (830) अष्टशताधिकं त्रिंशत् / तृतीयः कर्मस्तवा | कर्म-बन्धनिमित्तं वा येषां ते कर्मनिदानाः / तथाविधेषु नार
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy