SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ एगपरियापरिसह 10- अभिधानराजेन्द्रः - भाग 3 एगट्टिय उ दत्तवाहओ आगतो सो तेसिं पडिस्सयं न पविट्ठो नितया वासित्ति एकार्थमेकार्थिक-जातमिति / दश०१ अ०। "तत्थुग्गमो बसूई पभयो भिक्खा वेलाए उग्गाहियं हिडताणं संकिलस्सइ कुद्धो सकुलाईण एमादि होंति एगट्ठा" पंचा०१३ विव०। एकप्रयोजनयुक्ते, त्रि० वाचा दावेतित्ति तेहिं नायं एगत्थ सेट्टिकुले रेवइयाए गहितो दारओ छम्मासा एकस्थ-त्रि०(एकस्मिन्) तिष्ठतिस्थाला एकत्रस्थिते, एकक्षेत्राश्रिते, "दो रोव्वंतस्स आयरिएहिं चप्पुडिया कया मारोवत्ति वाणमंतराए मुक्को तेहिं वि तुल्ला एगट्ठा अवि से समणायत्ता' एकस्थौ वा एक-क्षेत्राश्रितो तुढेहिं पडिलाभिया जहिच्छएणं सो विसज्जितो एयाणि कुलाणित्ति | सिद्धिक्षेत्रापेक्षयेति भावः / भ०१४ श०६ उ०। आयरिया सुचिरं हिंडिऊण अंतपंतं गहाय आगया समुट्ठिा आवस्सए एकार्थ्य-न०एकार्थस्य भावः ष्य-एकशक्त्या विशिष्टकार्थोप-स्थापने आलोयणाए आलोएहिं भणति तुडभेहिं समं हिंडतो वि धातिपिंडो ते एकार्थीभावे, एकप्रयोजने च। वाच०| भुत्तो भणति अतिलुहुमाइं पेच्छहत्ति पदुट्ठो देवयाए अड्डरत्ते वासं एगट्ठाण-न०(एकस्थान) एकमचलनेनाद्वितीयादिकं स्थानमअधंकारो य विगुरूवितो एसो हिलेहित्ति आयरिएहिं भणितो अतिहिति ऽङ्गन्यासमेकरूपे स्थाने, तद्विषयं प्रत्याख्यानमप्येकस्थानमेकमेव वा सो भणइ अंधकारो त्ति आयरिएहिं अंगुली दाइया सा पजलिया आउट्टो स्थानं यत्र तत्तथा / पंचा०५ विव०। एकमद्वितीय स्थानमआलोएति आयरिया विसे णवभागे कहें ति ततश्च यथा महात्मभिरमीभिः ऽङ्गविन्यासरूपं यत्र तदेकस्थानम्। प्रत्याख्यानभेदे, ध०२ अधि० तथा संगमस्थविरैश्चर्यापरिषहोऽध्यासितस्तथान्यैरप्यध्यासितव्य इति / चाह "एगट्ठाणं पचक्खातिचउव्विहंपि आहारं असणं पाणं खाइमं साइम उत्त०३ अ० अन्नत्थणाभोगणं सहसागारीयागारेणं गुरु अब्भुट्ठाणेणं पारिठ्ठावणियाएगचारि(न)-त्रि०(एकचारिन्) एकः सन् चरति चरणिनि सुप्सुपेतिस० गारेणं महत्तरागारेणं सव्वसमाहिव-त्तियागारेणं वोसिरत्ति" आव०६ असहायचरे, एकचरे, बुद्धिसहचरभेदे, पुं० वाच०। एक एव चरति अ० "सतेगट्ठाणस्स उ त्ति" सप्तकस्थानस्य तु एकस्थानं नाम तच्छीलश्चैकचारी प्रतिमाप्रतिपन्ने एकल्लविहारिणि जिनकल्पादिके, प्रत्याख्यानं तत्र सप्ताकारा भवन्ति इहेदं सूत्रं एगट्ठाणमित्यादि एगट्ठाणए "बहुजणे वा तह एगचारी" सच प्रतिमाप्रतिपन्न एकल्लविहारी जंजहा अंगेविगं ठवियं तेण तहाठिएणचेव समुद्दिसिअव्वं मागारा से सत्तं जिनकल्पादिर्वा स्यात्स च बहुजन एकाकी वा। सूत्र०१ श्रु०१३ अ०) आउट्टणपसारणाणत्थिसेसंजहा एक्कासणए "पं०व०ाआवासप्ताकार एगचोर-पुं०(एकचौर) चौरभेदे, एकचौरा ये एकाकिनः सन्तो हरन्तीति। भवन्ति / एकमचलनेनाद्वितीयादिकं स्थानमङ्गन्यास-मेकरूपं स्थानं प्रश्न०३ द्वा० तद्विषयं प्रत्याख्यानमप्येकस्थानमेक एव का स्थानं यत्र तत्तथा / एगब-त्रि०(एकार्च) एका असदृशी अर्चा शरीरं येषान्ते एकार्चाः तस्यैकस्थानस्य पुनस्तु शब्दः पुनः शब्दार्थो व्याख्यात एव / ते च असदृशशरीरे, अद्वितीयपूज्ये, संयमानुष्ठाने च / "एगचा पुण यथैवैकाशनके नवरमाकुञ्चनप्रसारण- मिह नास्ति एकस्थानकस्य एगभयंतारो" एकाएं अद्वितीयपूज्याः संयमानुष्ठानं वा एका असदृशी मुखहस्तवर्जाङ्गावयवाचलन-रूपत्यादिति / पंचा०५ विया तथा च अर्चा शरीरं येषान्ते एकाएं इति। उपा०२ अ०) अथैकस्थानकं तत्र सप्ताकाराः अथ सूत्रम्। "एकट्ठाणं पचक्खाइ" एगच्छत्त-एकच्छत्र-एकराजके, एगच्छत्तं ससागरं भुंजिऊण वसुहंति' इत्याघेका-सनवदाकुचनप्रसारणाकारवर्जमकमद्वितीय स्थानमङ्ग विन्यासरूपं यत्र तदेकस्थानप्रत्याख्यानं यद्यथा भोजन-कालेऽङ्गोपाङ्ग प्रश्न०२ द्वा० स्थापितं तस्मिंस्तथा स्थापित एव भोक्तव्यम् मुखस्य पाणेश्वाशक्यपरिएगजडि(न)-पुं०(एकजटिन्) अष्टाशीतिषु महाग्रहेषु एका-शीतितमे हारत्वाचालनंन प्रतिषिद्धम्। आकुञ्चनप्रसारणाकारवर्जनंचएकाशनतो महाग्रहे, सू०प्र०२०। चं०प्र०। कल्प०। स्थानाङ्गटीकायां तु भेदज्ञापनार्थम् अन्यथा एकाशनमेव स्थादिति। ध०२ अधि०। त्र्यशीतितमः 'दो एगजडी' स्था०२ ठा०। एगट्ठाणज्झयण-न०(एकस्थानाध्ययन) एकलक्षणं स्थानं संख्याभेदः एगजाय-त्रि०(एकजात) रागादिसहायवैकल्यादेकीभूते, स्था०६ ठा० एकस्थानन्तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमऽध्ययनमप्येकस्थानमिति। खग्गविसाणं व एगजाए, खङ्ग आटव्यपशुविशेषः चतुष्पदविशेषः स एकस्थानकाख्यं प्रथममध्ययनमिति च / तत्र सामान्यमाश्रित्य . ह्ये कशृङ्गो भवतीत्युच्यते खङ्ग विषा-णमिवैकजातो राजादि प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिति स्था०२ ठा०) सहायवेकल्यादेकीभूत इत्यर्थः / प्रश्न० 5 द्वा० एगट्ठाणिय-त्रि०(एकस्थानिक) सहजे स्वभावस्थे, "निंबुच्छु रसो एगह-पुं०(एकार्थ) एकः अर्थः प्रयोजनमभिधेयं पदार्थों वा। सहजो दुग्गइ चउभागकठिइक्कभागंतो इगट्ठाणाए' यथा निम्बरस एव एकस्मिन्प्रयोजने, एकस्मिन्नभिधेये पदार्थे च / वर्णाः पदं इक्षुरस एव सहज स्वभावस्थ एकस्थानिकरस उच्यते इति। कर्म०॥ प्रयोगार्हानन्वितैकार्थबोधकाः। वाच० एकोऽभिन्नोऽर्थो-ऽस्येत्येकार्थः / एमट्ठिय-पुं०(एकार्थिक) एकश्वासावर्थश्वाभिधेय एकार्थः / स यस्यास्ति बहुल आचा०१ श्रु०५ अ०१ उ० आ०म०प्र०। अभिन्नार्थे, पंचा०५ एकार्थिकः / एकार्थवाचके पर्यायशब्दे, स्था०१ ठा०। आ०म०प्र०) विवाअनन्याभिधेये,पंचा०१३ विव०। एकार्थवाचके शब्दे, स्था०१० / पंचा। तदात्मके सामान्यापेक्षया शब्दविशेषरूपे विशेषभेदे,तथाच ठा० "चारो चरिया चरणं दगह्र वंजण तहिं छक्कं" स्थानाङ्गे दशविधविशेषमधिकृत्य"एगट्ठिएद य" (एगट्टिएइयत्ति) एकोऽभिन्नोऽर्थोऽस्येत्येकार्थः किं तद् व्यञ्जनम् / व्यज्यतेआ- एकश्वासावर्थश्चाभिधेयः एकार्थःसयस्यास्तिसएकार्थिकः / एकार्थवाचक विष्क्रियतेऽर्थोऽनेनेति व्यञ्जनम् आचा०१ श्रु०५ अ०१ उ०ा एकार्थश्च इत्यर्थः इतिः रूपप्रदर्शने चः समुच्चये सच शब्दसामान्यापेक्षयैकार्थिको एकाशक्त्योपस्थितार्थकः वाच० "पच्चक्खाणं नियमो, चरित्तधम्मो य नामशब्द विशेषो भवति यथा घट इति तथा घट इति तथा अनेकार्थको होति एगट्ठा'' एकार्था अभिन्नार्था इति पंचा०५ विव०। "एकेकस्सय यथा गौः- यथोक्तं ''दिशि दृशि वाचि जले भुवि दिवि वजे शौ पशौ एत्तो नाम इगट्ठिया''एकोऽर्थो येषान्तान्ये कार्थिकानीति च गोशब्दः" इति इहै कार्थिकविशेषग्रहणेनाने कार्थिकोऽपि आ०म०प्र०"नायं आहरणंति दिटुंतोवमनिदरिसणं चेव एगटुं" | ___ गृहीतस्तद्विपरीतत्वान्नचेहासौ गण्यते दशस्थानकानुरोधादथ या
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy