SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ कप्पववहार 236 - अभिधानराजेन्द्रः / भाग-३ कप्पसुत्त पगरणे चेडणुकंपा, दडवि दड्डेहि होयगारीणं। रागदोसनिग्गहो जाव फासिंदियं नो इंदियं अकुसलमणनिरोहो वा जह उ मे बीयभत्त, रण्हादिण्डं जहण्णवयस्स। कुसुलमणओ इरणं वामणसोवा एगत्तीभावकरणं कोहस्स उदयनिरोहो एवं अप्पत्त चिय, पुथ्वगतं केइमा हु मरिहिति / वा उदयपत्तस्स वा विफलीकरणं जावलोभस्सतपसा नियमेन ज्ञानेन च नो उ इरिऊण ततो, हेहाओ तारियं तेहिं ( दारं ) / संप्रयुक्तो वृक्षः। किं चसम्यग्दर्शनचारित्रतपोनियमः संयमस्तंसमवृक्षादेव माय हु वोच्छिअिहिती, चरणणुओगो त्ति तेण णिज्जूढ़। तत्पुरुषः समासः। ज्ञानदर्शनतपश्चारित्रात्मक एव वृक्षः केवलममितज्ञानी वोच्छिण्हे बहुयम्मी, चरणाभावो भविज्जाहि॥ के वृत अमितश्रिभावे धातुष्वेव भूवादिएरिपठितस्य केवृतमति कहं पुण तेण गेहं तु, दिण्हाई तत्थिमो तु दिलुतो। अलच्प्रत्यये केवलमितिभवति। केवलं कृत्स्नं प्रतिपूर्ण समग्रं साधारणजह कोइ दुयारो होसु, सुरभिकुसुमो उ कप्पदुमो / मनन्तविषय असंख्येयप्रदेशमतीतानागतवर्तमानभावावभासकमिति पुरिसा केइ असत्ता,तं आरोहणकुसुमगहणट्ठा। पर्यायाः / समाने केवलं ज्ञानं भावप्रमाणभूतं जीवादयः पदार्थाः तेसिं अणुकंपणट्ठा, कोइ समत्तो समारुज्झ॥ प्रमेयममितज्ञानी इत्यर्थः। ततस्तेन भगवता भद्रबाहुना पूर्वरताकरश्रुतघेत्तुं कुसुमासुहगह-ण हेतुगं गंथिउंदले तेसिं। समुद्रात्प्रयत्नेनाहृतः उद्धृतमित्यर्थः न तु स्वेच्छया तेनासौ श्रुतकर्ता तह चोद्दसपुष्वतरं, आरूढो भद्दबाहू तु। ऋषीत्यपदिश्यते ऋषीत्ययं स्थानार्जवायेति ऋषिः यस्मादसौ भगवता अणुकंपट्ठा गुथितुं, सूयगरुडस्सुप्परिव वेवीरा। नाजवे सम्यग्दर्शनज्ञानचारित्रात्मके निर्वाणमार्गे व्यवस्थितः (दारं ) तं पुण तो वएसेण, वेव गहितं ण सेच्छाए। ईर्यादिभिश्च समितिभिर्युक्तः इत्युक्तः ऋषिः " से पुण अप्पणो इच्छाए अण्हिह गहिए दोसो, असाहगा हों ति नाणमाईणं। सुत्तं अत्थं वा करेइ तस्स सुत्ते चउ लहु अत्थे चउ गुरु आणाइय केसवभेरी णीतं, वक्खातं पुष्वसामइए। विराहणादिहंतो वंदणभेरीय वासुदेवस्स असिवप्पसमणे सा कृता कथा अहवा तिगिच्छओ तु, जाण हियं वा वि ओसहं देखा। पच्छा अहया नप्पसमेइ एव सच्छंदविगप्पिए सुत्तं मोक्खस्स असावकं तेहिं तु ण वा कजा, सिद्धी विवरीयए भवति / / पं०भा०। भवति। वितिया पसत्था उप्पत्ती वंने यथा दोण्ह विभेरीणं कप्पव्यवहारा आयारदसा जम्हा तेण भगवता आयारपकप्पा दसाकप्पाव्यवहाराय पुण पुरिसं परिक्खिऊण दिअंति जहा आइसुए पुरिसा परिसा। नवमपुव्वनीसंदभूता निज्जूढा तेनासौ पूजार्हः / आयारपकप्पइति परियासेलघणकुडा गाहा एवं सुसिस्सदिजंति" तत्र शैलघनछिद्रकुण्ढविधिः / यस्मात्तत्र दसविधो आचारः ज्ञानदर्शनचारित्रतपोवीर्याधारश्च चालनीमशकमार्जारादयः अनर्हाः हंसमेसजलूकादयो योग्याः / प्रकल्प्यते ख्याप्यते प्रज्ञाप्यत इत्यर्थः इत्यतः आचारप्रकल्पः तस्मिन्कल्पे किं वर्ण्यतेवर्णनीयं वयं गमनीयं दर्शनीयमित्यर्थः / उच्यते दशाकल्पव्यवहा-राणां पूर्वोक्तं निरुक्तं चारित्र इति / चारित्तरक्खणट्ठा कप्पे य कप्पिए चेव गाहा कल्पो नाम नीतिमर्यादा व्यवस्था गाहा पञ्चप्रकारं चारित्रं सामायिकाद्यम् / अथाख्यातपर्यवसानं तस्य आचरणमित्यनान्तरम्पं० चू०। रक्षणार्थं भूतिरज्वाः परिपालनार्थमित्यर्थः सूत्रकृ ताङ्गस्योपरि कप्पविमाणेववत्तिया-स्त्री०(कल्पविमानोपपत्तिका) कल्पेषु देवलोकेषु व्यवस्थापितः / किमर्थं सूत्रकृताङ्गस्योपरि व्यवस्थापितः आदौ च न न तु ज्योतिश्चारे विमानानि देवावासविशेषाः / अथवा कल्पाश्च व्यवस्थापितमुच्यते। सूत्रोपदेशादिति यस्माद्व्यहारसूत्रेतृतीयोद्देशकेऽ- सौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्पविमानि तेषु प्युक्तम्। त्रिवर्षपर्यायस्य कल्प्यतेआचारप्रकल्प इति। तथा व्यवहारस्यैव उपपत्तिरुपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपातिका। दशमोद्देशके सूत्रमस्ति त्रिवर्षपर्यायस्य कल्प्यते सूत्रकृताङ्गमुद्देष्टुमेतदर्थे केवल्याराधनाभेदे, ज्ञानाद्याराधनायाम, एषा च श्रुतकेयल्यादीनां सूत्रकृताङ्गस्योपरि कृत इति। किं कारणं तेण भगवता नवमाओ पुव्वाओ भवतीति स्था०३ ठा० (व्याख्या आराहणा शब्देऽवसेया) नाणिओ उच्यते। उस्सप्पिणिसमणाण गाहा जम्हा उस्सप्पिणीदोसेण कप्पसुत्त-न०(कल्पसूत्र ) दशाश्रुतस्कन्धान्तर्गतेऽष्टमेऽध्ययने, परम्परया परिहायंति साहूणं आउयं बलं बुद्धीओ य एतन्निमित्तं उवग्गहकरा क्षेत्रे, चतुर्मासीस्थितसाधवः श्रेयोनिमित्तमानन्दपुरे सभासमक्ष भविस्संति पुव्वगएपरिहीणे। किं च खेत्तस्सय कालस्स य गाहा खेत्ते वाचनादनुसङ्घसमक्षं पञ्चभिर्दिवसैः नवभिः क्षणैः श्रीकल्पसूत्रं ताव उस्सप्पिणिं चेव पडुच परिहाणी गहणधारणाणं च तहा बलवीरियं वाचयन्ति कल्प० / अत्र हीरविजयसूरिं प्रति पण्डितविष्णुऋषिगणिबलं शारीरं वीरियं वीर्य व्यवसायो वा तहा संघयणसद्धा मेधाउयं च कृतप्रश्नो यथा नवक्षणैः कल्पसूत्रं वाच्यते कैश्चिदधिकैरपि वाच्यते खेत्तदोसेण या परिहायति गाहा। अणुकंपा वोच्छेए उक्तं च। सिद्धसेन तदक्षराणि क्व सन्तीति प्रश्ने उत्तरं नवक्षणैः श्रीकल्पसूत्रं वाच्यते क्षमाश्रमणगुरुभिः / पालाइणणुकंपा संखडिकरणम्मि गाहा वोच्छेयम्मि परंपरातः अन्तर्वाच्यं मध्ये नवक्षणविधानाक्षरसद्भावाच अधिकव्यापडुच्चाओ मेथपीयभत्तं रन्ना दिण्हं जणवयस्स / कुसुमो इति ख्यानैस्तद्वाचनं तु तथाविधसुविहितगच्छपरंपरानुसारि अक्षरानुसारि तवनियमनाणरुक्खं गाहा भेरीचंदणकंथा ते इच्छित्ति पालगिलाणे गाहा च नावसीयते इति / तथा यदा चतुर्दश्यां कल्पो वाच्यते तेण भगवता अणुकंपिएण मा वोच्छिजिस्संतीति कांतं दुरोहमिव पादवं अमावास्यादिवृद्धौ वा अमावास्यायां प्रतिपदि वा कल्पो वाच्यते तदा आरुह्य अप्पणा मालिताणि कुसुमाणि अवेसिं च दत्ताणि तवो षष्ठतपः क्व विधेयमिति प्रश्ने उत्तरमाह / यदा चतुर्दश्यां कल्पो वाच्यते दुवालसविहो णियमा इंदियनोइंदियनियमत्ति ग्रहो निरोध इत्यर्थः / इत्याद्यत्र षष्ठतपोविधाने दिननैयत्यं नास्तीति यथारुचि तद्विधीयतामिति इन्द्रियनियमो नोइंदियविसयपयारनिरोहो वा सो इंदियपत्तेसुवा अत्थेसु / कोऽत्राग्रहः ही०। तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy