________________ कण्ह २१६-अभिधानराजेन्द्रः - भाग 3 कण्हराइ आत्मजे, नि० (तस्य वक्तव्यता निरयावलिकायाश्चतुर्थेऽध्ययने सुचिता प्रथमाध्ययनोक्तकालवक्तव्यतावन्नेया) परब्रह्मणि, वेदव्यासे, अर्जुने, मध्यमपाण्डवे च / कृष्णवर्णत्वात् कोकिले, विश्वः / काके , मेदि० / करमर्दकवृके, शब्दर०ानीले वर्णे , तद्वति त्रि० अमरः। कालागरुणि, राजनि० / अशुभकर्मणि, न० / द्रौपद्याम्, नीलीवृक्षे, पिप्पल्याम्, द्राक्षायाम्, स्त्री० मेदि०। नीलपुनर्नवायाम्. कृष्णजीरके, नीलाञ्जने, लौहे, मरिचे च पुं० जटाधरः। चन्द्रक्षयात्मके अर्द्धमासे, कृष्णसारमृगे, पुं० स्त्री० वाच० / " कण्हेणं वासुदेवे दस धणुइं उद्धं उच्चत्तेणं दस वाससयाई सव्वाउयं पालयित्ता तच्चाए वालुयप्पभाए पुढवी नेरइयत्ताए उववन्ने" स्था० 10 ठा०। कण्हकंद-पुं० (कृष्णकन्द)क-स-साधारणशरीरवनस्पतिभेदे, आचा० १श्रु०। कन्दविशेषे, उत्त०१ अ०। जी01 प्रज्ञा० / कृष्णः कन्दोऽस्य नीलोत्पले, न० त्रिका० / वाच०। कण्हकण्णियार-पुं० (कृष्णकर्णिकार ) कृष्णवर्णे कर्णिकारे, जी०३ प्रति० 3 उ०। कण्हकुमार-पुं०(कृष्णकुमार ) श्रेणिकभाव्या कृष्णाया आत्मजे, नि० (तद्वक्तव्यता निरयावलिकायाश्चतुर्थेऽध्ययने सूचिता तत्रैव प्रथमाध्ययनोक्तकालकुमारवन्नेया) कण्हगोमि (ण)-पुं० (कुष्णगोमिन् ) कृष्णश्रृगाले, "कण्हगोमी जहा चित्ता, कंटकं वा विचित्तयं"। कृष्णगोमी कृष्णशृगालो यथास कृष्णादिभी रेखाभिश्चित्रा विचित्रवर्णा भवति / व्य०६ उ०। कण्हणाम (न् )-न० ( कृष्णनामन् ) वर्णनामकर्मभेदे, यदुदया-- ज्जन्तुशरीरं कृष्णं भवति राजपट्टादिक्त्तत्कर्मापि कृष्णनाम, कर्म०। कण्हपक्खिय-पुं० (कृष्णपाक्षिक) कृष्णपक्षोऽस्यास्तीति कृष्णपाक्षिकः ! सूत्र०२ श्रु०२ अ० कूरकर्मणि, श्रा०। अधिकतरसंसारभाजिनि, उक्त च"जेंसिवट्ठो पुग्गलपरिपट्टो सेसओयसंसारो। तेसुक्कपक्खिया खलु, अहिए पुण कण्हपक्खीओ"||१|| प्रज्ञा० 3 पदा पं० सं०। यो० वि०॥ स्था० (सुक्यशब्दे दण्डक उक्तः) कण्हपरिवायग-पुं० (कृष्णपरिव्राजक ) परिव्राजकभेदे, नारायणभक्तिके च। औ01 कण्हबंधुजीव-पुं० (कृष्णबन्धुजीव ) कृष्णवर्णकुसुमे बन्धुजीववृक्षे, जी० 2 प्रति०३ उ०। कण्हभूम-पुं०(कृष्णभूम ) कृष्णा भूमिर्यत्र अच्-समा० कालवर्णमृत्ति कायुक्त देशे, हेम०। सकलसूत्रार्थग्रहणधारणसमर्थे कृष्णभूमप्रदेशतुल्ये विनेये, आ० म०प्र० (अस्य स्वरूपं सिस्सशब्दे “वुढे विदोण्णमहे, न कण्हभोमा व उचट्टए उदयं" इतिगाथयाधनदृष्टान्ते स्पष्टीभविष्यति) कण्हराइ-स्त्री० ( कृष्णराजि ) कृष्णवर्णपुद्गलरेखायाम्, भ० 6 श०५ उ०। कालकपुद्गलपतौ, स्था०८ ठा०। कृष्णराजयश्च कति क्वेत्याह। कइणं भंते ! कण्हराईओ पण्णत्ताओ ? गोयमा ! अट्ठ कण्हराईओ पण्णत्ताओ ! कइणं भंते ! एया अह कण्हराईओ पण्णत्ताओ? गोयमा! उप्पिं सणंकुमारमाहिंदाणं कप्पाणं हिडिं वंभलोए कप्परिट्टे विमाणे पत्थडे / एत्थ णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ठ राईओ पण्णत्ताओ तं जहा पुरच्छिमेणं दो पचच्छिमेणं दो दाहिणेणं दो उत्तरेणं दो पुरच्छिमन्मंतरा कण्हराई दाहिणं बाहिरं कण्हराई पुट्ठा दाहिणमंतरा कण्हराई पचच्छिमबाहिरं कण्हराइं पुट्ठा पञ्चच्छिमभंतरा कण्हराई उत्तरबाहिरं कण्हराई पुट्ठा उसरमंतरा कण्हराई पुरच्छिमबाहिरं कण्हराइं पुट्ठो दो पुरच्छिमपञ्चच्छिमाओ बाहिराओ कण्हराईओ छ लंसाओ दो उत्तरदाहिणवाहिराओ कण्हराईओ तंसाओ दो पुरच्छिमपचच्छिमाओ अभंतराओ कण्हराई ओ चउरंसाओ दो उत्तरदाहिणाओ अब्भंतराओ कण्हराईओ चउरंसाओ " पुय्वावरा छ लंसा, तसा पुण दाहिणुत्तरावज्झा / अवसेसा चउरंसा, सव्वा वि य कण्हराईओ" भ०६श०५ उ०। ( उप्पिमित्यादि ) सुगमं नवरम् ( उप्पिरि ) उपरि ( हिटुंति ) अधस्ताब्रह्मलोकस्य रिष्टाख्यो यो विमानप्रस्तटस्तस्येति भावः / आखाटकवत्सभं तुल्यं सर्वासु दिक्षु चतुरस्रं चतुष्कोणं यत्संस्थानांसंस्कारस्तेन संस्थिता आखाटकसमचतुरखसंस्थानसंस्थिताः कृष्णराजयः कालपुद्गलपङ्क्तयस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति ! यथा च ता व्यवस्थितास्तथा दर्श्यन्ते (पुरच्छिमेणंति) पुरस्तात्पूर्वस्यां दिशीत्यर्थः / द्वे कृष्णराजी एवमन्यास्वपि द्वेद्वेतत्र प्राक्तनीयका अभ्यन्तरा कृष्णराजी सा दाक्षिणात्यां बाह्यान्तां स्पृष्टा स्पृष्टवती एवं सर्वा अपि वाच्यास्तथा पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराजी षडझे षट् फोटके उत्तरादाक्षिणात्ये द्वे बाह्ये कृष्णराज्यने सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तराश्वरस्राः स्था०८ ठा० कण्हराईओ णं भंते ! केवइयं आयामेणं केवइयं विक्खंभेणं केवइयं परिक्खोदेणं पण्णत्ताओ ? गोयमा ! असंखोजाई जोयणसहस्सा आयामेणं संखोजाइं जोयणसहस्साई टिक्सांभेणं असंखेज्जाइं जोयणसहस्साई परिक्खोवेणं पण्णत्ताओ। कण्हराईओण भंते ! के महालियाओ पण्णत्ताओ ! गोयमा ! अयणं जंबुदीवे जाव अट्ठमाणं वीईवएज्जा अत्थे गइए कण्हराई वीईवजा अत्थे गइए कण्हराईणो वीईवएजाए महालियाओ गोयमा ! कण्हराईओ पण्णत्ताओ। अत्थि णं मंते ! कण्हराईसु गेहाइ वा गेहवणाइ वा णो इणढे समढे। अस्थि ण मंते! कण्हराई गामाइ वा जाव सण्णिवेसाइवाणो इणट्टे समझे। अस्थि णं भंते ! कण्हराईसु उराला वलाहया संसेइ ! हंता अस्थि / तं भंते ! किं देवो ? गोयमा ! देवो पकरेइ नो 1 असुरो नो नाओ अस्थिणं भंते ! कण्हराईसु वादरे थणियसद्दे २जहा उरालातहा अत्थिणं भंते ! कण्हराईसु वायरे आउकाए वायरे अगणिकाए वायरे वणप्फ इकाए ! णो इणढे समढे णण्णत्थविग्गहगइसमावण्णएणं अत्थिणं भंते ! चंदिमसूरिम? णो इणढे समहे / अस्थि णं कण्हराईसु चंदाभाइ वा ?