SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कणगावली २१०-अभिधानराजेन्द्रः - भाग 3 कण्ठअ कावलिभद्रकनकावलिमहाभद्रौ देवौ समुद्रे कनकावलिवरकनकाव- परस्परमेकान्तविभिन्नं ( मिच्छत्ति ) आ० म०प्र०। ( आसां लिमहावरौ देवौ जी०३ प्रति०। सम्मतिगाथानामर्थः वेसेसिअशब्दे तन्मतस्योद्भावनपुरःसरं दूषणेन कणगावलिपविभत्तिन० (कनकावलिप्रविभक्ति) नाट्यविधिभेदे,रा० / स्पष्टीभविष्यति) कणगावलिमह पुं०(कनकावलिभद्र) कनकावलिदीपदेवे,जी०३ प्रति०। | कणासि पुं०(कणासिन् ) कणादमुनौ, नं०। कणगावलिमहाभह पुं० (कनकावलिमहाभद्र) कनकावलिसमुद्रदेवे, जी० कणि (पिण) आर पुं० (कर्णिकार ) कर्णिकारे वा 8 / 2 / 15 / इति 3 प्रति०। रत्नोपे द्वित्वविकल्पः। वृक्षविशेषे, प्रा०। कणगावलिमहावर पुं० ( कनकावलिमहावर ) कनकावलिवरसमुद्रदेवे, कणिक (य)पुं० (कणिक ) कणो विद्यतेऽस्य अस्त्यर्थे उन्। गोधूमचूर्ण, जी०३ प्रति०। राजनि०।अतिसूक्षांशे अग्निमन्थवृक्षेचस्त्री० मेदि०। स्वार्थेठन् अल्पार्थे, कणगावलिवर पुं० (कनकावलिवर ) स्वनामख्याते द्वीपे, समुद्रे च तत्र कणैव स्वार्थे कन् कणिका / जीरके, मेदि० / अल्पांशे, तण्डुलभेदे, द्वीपे कनकावलिवरभद्रकनकावलिवरमहाभद्रौ देवौ समुद्रे कनका रायमुकुटः / वाच० / गोधूमचूर्णे च / कट्ठयघटितोऽपि तत्र वलिवरकनकावलिमहावरौ देवी जी० 3 प्रति। पृषोदरादित्वात्साधुत्वम् / यथा किल मोदकः कणिकागुडघूतकटुकणगावलिवरभव पुं०(कनकावलिवरभद्र ) स्वनाभख्याते, कनकाव भाण्डादिद्रव्यबद्धः / स्था० 4 ठा०। लिवरद्वीपाधिपतौ, जी०३ प्रति०। कणिक्कमच्छ पुं०(कणिकमत्स्य) मत्स्यभेदे, जी०१ प्रति०। प्रज्ञा०। कणगावलिवरमहाभ पुं० ( कनकावलिमहाभद्र ) कनकावलि- कणि त्रि० (कनिष्ठ ) अतिशयेन युवा अल्पो वा इष्ठन् / कनादेशः। वरद्वीपाधिपतौ, जी०३ प्रति०। अतितरूणे, अत्यल्पे, अनुजे, पुंस्त्री० दुर्बलाङ्गुलौ, अल्पाङलौ, स्वी० कणगावलिवरोभास पुं०(कनकावलिवरावभास) स्वनामख्याते दीपे, मेदि०। कनिष्ठस्य भार्यायां अल्पवयस्कायां स्त्रियां, स्वी० तत्र समुद्रे च / तत्र द्वीपे कनकावलिवरावभासभद्रकनकावलिवराभा पुंयोगलक्षणं डीषं वयोवाचिलक्षणं च वाधित्वा अजादिपाठात् टाप समहाभद्री देवौ / समुद्रे कनकावलिवरावभासवरकनकावलिव अत्यलपरिमिते,त्रि०वाचा पर्यायेण लघौ,ग०२अधिकाजघन्येच रावभासमहावरौ देवौ जी०३ प्रतिक त्रि० कर्मा कणगावलिवरोभासमह पुं० ( कनकावलिवरावभासभद्र ) कणिद्वअर त्रि० (कनिष्ठतर) आतिशयिककनिष्ठे, प्रा०। कनकावलिवरावभासद्वीपेदेवे, जी०३ प्रति०। कणिट्ठग त्रि० (कनिष्ठक ) कनिष्ठ-स्वार्थे कन्। कनिष्ठशब्दार्थ, वाच०। कणगावलिवरोभासमहामह पुं० ( कनकावलिवरावभासमहाभद्र ) "जेट्ठकणिट्ठगा" ज्येष्ठकनिष्ठकाः वृद्धा लघवश्च उत्त० 22 अ०। कनकावलिवरावभासद्वीपदेवे, जी०३ प्रति०। कणियन० (कणित) कण आर्तस्वरे, भावेक्तः 1 पीडितानां शब्दे, कर्तरि कणगावलिवरोभासमहावर पुं० ( कनकावलिवरावभासमहावर) क्तः तत्कर्त्तरि, त्रि०। वाच० / कण-भावे-क्तः। ध्वनौ, आव० 4 अ०। कनकावलिवरावभाससमुद्रदेवे, जी०३ प्रति०। कणिया स्त्री० (कणिका) शाल्यादेः कणे, आचा०२ श्रु०१ अ०८ उ०। कणगावलिवरोभासवर पुं० ( कनकावलिवरावभासवर ) कनका-- कृणिता स्त्री० वीणाविशेषे जी०३ प्रति०। वलिवरावभाससमुद्रदेवे, जी०३ प्रति०। कणीणिगा स्त्री० ( कनीनिका ) कन्-कनि वा ईनन् संज्ञायां कन् आप कणगुत्तम पुं०(कनकोत्तम) पौरस्त्यचतुर्थशिखरिकूटाधीश्वरे, द्वी! इत्वम्। अक्षितारायां, कनिष्ठाङ्गुलौ च मेदि०। कप्पूर, "अंगारो कणीणिगा कणपूपलिया स्त्री० (कनपूपलिका) कणिकाभिः कृतायां पूपलिकायाम, कज्जलं च णयणम्मि" का आचा०२ श्रु०१ अ०। कणीयस् त्रि० ( कनीयस् ) अयमनयोरति युवा अल्पो वा ईयसुन् कणभक्ख पुं० ( कणभक्ष ) कणादाँ वैशेषिकसूत्रकारे, आव०६ अ०। कनादेशः / द्वयोर्मध्ये अल्पतरे, युवतरे, वा वाच० / कनिष्ठे, लधौ, " कणभुगप्यत्र, आचा०१ श्रु०१ अ०। जहाणं ममंसहोदरकणीयसे भाउए भविस्सइ" अन्त०। आ० म० द्वि०1 कणवियाणग पुं० (कणवितानक) दशमे महाग्रहे, सू० प्र०२० पाहुन कणुय न०(कणुक) पुं०त्वगाद्यवयवे “सुकणुयं" आचा०२ श्रु०१० ८उ०॥ कणवीरपुं०(करवीर) करवीरयति चु०वीरविक्रान्तौ अण। करवीरेणः * 1 / 253 / / इति रस्य णःप्राग वृक्षभेदे,रा०ा प्रज्ञा कणेर पुं०(कर्णिकार ) वेतः कर्णिकारे |2|15 कर्णिकारे। इतः कणाद (य) पुं० ( कणाद ) कणमत्ति-कण-अद्-वैशेषिकसूत्रकारे | सस्वरव्यञ्जनेन सह एद्वा भवति “कणेरो कण्णिआरो" वृक्षभेदे, प्रा० / काश्यपगोत्रे ऋषिभेदे, वाच०। सूत्र०। मिथ्यादृष्टिः कणादवत् कणादेनापि संस्कृते कणेर इति कर्णिकारवृक्षे वेश्यायां, हस्तिन्यां च स्त्री० हिसकलमप्यात्मीयं शास्त्र द्वाभ्यामपि द्रव्यास्तिकपर्यायास्तिकनयाभ्यां उणादिकोषः / वाच०। समर्थितं तथापि तन्मिथ्यास्वविषयप्रधानतया परस्परमनपेक्षयोः कणेरु स्त्री०(करेणु ) केमस्तकेरेणुरस्याः करेणू वाराणस्योरणोयंत्ययः सामान्यविशेषयोरभ्युपगमात् / उक्तञ्च “जं सामन्नविसेसे, परोप्पर 8 / 2 / 116 / इति रणोर्व्यत्ययः कणेरू स्त्रीलिङ्गनिर्देशात्पुंसि न वत्थुतो य सो भिन्ने। मंतइ अच्चंतमंतो, मिच्छादिट्टी कणादोव्व। दोहिं भवति। एसा करेणू हस्तिन्याम्, प्रा०। विनएहिं नीयं, सत्थमलुगेण तह वि मिच्छत्त। जसविसयप्पहाणं, तणेण | कण्ठ अ पुं०(कण्ठक ) कठि अच् प्राकृते ङञणनो व्यञ्जने 5 अन्नोन्ननिरविक्खो / " अथ यदि नाम सामान्यविशेषादि-कं | 11 / 25 / इति णस्थानेऽनुस्वारः / तस्य वर्ग ऽन्त्यो वा /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy