SearchBrowseAboutContactDonate
Page Preview
Page 1366
Loading...
Download File
Download File
Page Text
________________ छंदरागाभिणिविट्ठ 1342 - अभिधानराजेन्द्रः - भाग 3 छंदाणुवत्तिता छंदरागाभिणिविट्ठ त्रि० (छन्दोरागाभिनिविष्ट) छन्दः स्वाभिप्रायः, रागो नाम स्नेहरागादिः, तत्राभिनिविष्टः / छन्दोरागप्रत्यर्पितदृशि, दशा०५ अ०। छंदास्त्री० (छन्दा) छन्दात् स्वकीयादभिप्रायविशेषाद् गोविन्दवाचकस्येव सुन्दरीनन्दनस्येव वा परकीयादा भ्रातृबशभवदत्तस्येव या सा छन्दा। प्रव्रज्याभेदे, स्था०२ ठा०२ उ०। गोमेगें चोर पडिया, वत्थहिरन्नादि गिण्हितुं ते य / संपट्ठिते य पल्लिं, रूववती माहेलिया भणति / / किं न हरह महिलाओ, चोरा चिंतिंति इत्थिया महिला। णेतुं पल्लीवइणो, उवणीया तेण पडिवन्ना।। तीऍ धवो सयणेणं, भणितो किं वंदिगं ण मोएसि। गंतूण चोरपल्लिं, थेरीओ लग्गए पयओ। किं ओलग्गसि पुत्ता, चोरेहिं भारिया इहाणीया। विरहे तीऐं कहेंति, इहागतो तुज्झ भत्त त्ति / / कहिए तु चोरअहिव-म्मि पउत्थे भणति अज्ज रत्तीए। पविसतु चोरअहिवो कं-पविहुँ सेणावतीआओ।। हेट्ठाऽसंदिपवेसो, चोरहिवं भणति वृत्ति इणमो तु।' जदि एज मज्झ भत्ता, तस्स तुमं किं करिज्जासि? || चोराहिवाऽऽह सक्का-रइत्तु तुम दिज तो करे भिउडिं। आह ततो चोरहिवो, दारे थंभम्मि उल्लेहिं।। वन्नेहिं वेढिज्जा, तुट्ठा सण्णे ति हेहसंदीए। णीणातुं चोरहिवो, खंभे वज्झेहिं वेढेइ।। सुणएण खइयवज्झे, पासित्ता णं व चोरअहिवस्स। अह असिणा छेत्तूणं, सीसंगहि इथिओ भणति॥ णीणिज्जंती सीसं, चोरहिवस्सा तु सा गहेतूणं / गालंतीओ रुहिरं, अहिगछतो मग्गतो तस्स। जाहे जातब्भासं, ताहे सीसं तयं पमोत्तूणं। दसिया वीराइणिया, सामें ति जाति चिंधवा।। जाहे पणिहिताई, ताहे तणपूलियाउ वचंति। वचति अवएक्वंती, पुणो पुणो मग्गतो सा तु॥ गोसे य पभायम्मी, सेणहिवं घाइयं ततो दटुं / लग्गा कुढेण चोरा, पासंति य ताणि चिंधाणि / / रुहिरदसगा दियाई, अणिच्छिया णिअइत्ति मन्नंता। तुरियं धावे कुढिया, ताणि वि य पभायकालम्मि। पंथस्स गए पासे, ठियाणि कुढिएहि जाव दिहाति। तं खीलेहिं वितड्डिय, महिलं घेत्तूण ते पगता॥ ते चोरा तं गेलं, चोराहिवभातिगस्स उवणे ति। सा तेणं पडिवन्ना, चोराहिवपट्टवंधम्मि। इतरो विखीलएहिं, वितड्डिओ अत्थती उ अडवीए। जूहाहिदणिज्जूढो, अह एति अणीहुतो ताहियं / / तो कहितो दहणं, कहि सन्ने एस दिट्ठपुथ्यो त्ति। चिंतेऊणं सुचिरं, संभरिभाणियगजाती तु॥ अहमेतस्स तिगिच्छी, आसि विसल्लोसहीऍतं सोए। सा रोहणीऍ पतओ,संरोहित्ता वणे तस्स। लिहितक्खरा अणिहुओ, सोऽहं विज्जो तवासि पुव्वभवे / संभारियसंमिन्ना, णतो उ तो वाणरो कहते / / तह जूहा निजूढो, साहजं मज्झ कुणसु वरमित्त!। आमं ति तेण भणितो, जूहं गंतूण ते लग्गा // दोण्ह विसेसमणातुण, ण विकासी यसो हु साहजं / णट्ठो भुत्तविलुत्तो, लिहति ततो अक्खरा पुरतो।। किं साहजं न कतं, पुरिसाह ण जाण दोण्ह वि विसेसं / तो तुट्ठो वाणरतो, वणसालं अप्पणो विलए। लग्गे सेगपहारे-ण मारितुं चोरपल्लिमतिगंतु / रत्तिं मारिय चोरा-हिवं तु तं गेण्हितुं इत्थिं // सग्गामं आणेत्ता, इत्थिं उवणेतु सयणवम्गस्स। वेरग्गसमाजुत्तो, थिरत्थु इत्थीहिं जे भोगा।। मज्झत्थं अत्यंतं, जंपति तु झायसे किं तु / किं वाऽसि कञ्जकामो, भणती कह अप्पणो छंदं / थेराणं ति य धम्मं, सोउं पव्वञ्जमज्झुवेसी य। एसा छंदा भणिता,..........1 पं०भा०। पं०चू०॥ छंदाणुवट्टय पुं० (छन्दोऽनुवर्तक) छन्दोऽनुवर्तिनि, ज्ञा०१ श्रु०३ अ०। सूत्र०। छंदाणुवत्तण न० (छन्दोऽनुवर्तन) अभिप्रायाराधने, देशकालदाने, कटकादौ विशिष्टनृपतेः प्रस्तावदाने, दश०६ अ०१ उ०। स०। छंदाणुवत्तय पुं० (छन्दोऽनुवर्तक) “छंदाणुवट्टय" शब्दार्थे , ज्ञा०१ श्रु०३ __ अ०। सूत्र। छंदाणुवत्ति (ण) त्रि० (छन्दोऽनुवर्तिन) गुरोश्छन्दानुवर्तिनि, गुरोरभिप्रायानुयायिनि,गुरोरभिप्रायानुवर्तिनि, ग०२ अधि०। छंदाणुवत्तिता स्त्री० (छन्दोऽनुवर्तिता) छन्दो गुरूणामभिप्रायः, तमनुवर्तते आराधयतीत्येवंशीलश्छन्दोऽनुवर्ती, तद्भावश्छन्दोऽनुवर्तिता। विनयभेदे, व्य०। संप्रति छन्दोऽनुवर्तितामाह - कालसहावाणुमया, आहारुवहीउवस्सया चेव। नाउं ववहरइ तहा, छंदं अणुवत्तमाणो उ॥ आहारं पिण्डः उपधिः कल्पादिः, उपाश्रयो वसतिः, एतेकालस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते। कालानुमता ये यस्मिन् काले सुखहेतुतया मताः प्रकृतिः स्वभावः / स चार्थादिह गुरोः प्रतिगृह्यते / तदनुमताः तदनुकृताः, तान्, तथा ज्ञात्वा छन्दो गुरोरभिप्रायमनुवर्तमानो व्यवहरितं संपादयति / एष छन्दोऽनुवर्तिताविनयः / व्य०१ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy