SearchBrowseAboutContactDonate
Page Preview
Page 1327
Loading...
Download File
Download File
Page Text
________________ चेइयवंदण 1303 - अभिधानराजेन्द्रः - भाग 3 - चेइयवंदण निवआएसा तो वित्तिणा उखुड्डो समाणिओ एगो। स निवेणुत्तो खुड्डय ! जइ धम्म मुणसि ता कहसु // 151 / / ता सो अक्खुहियमणो, धम्मरहस्सं इमं ति भणमाणे। सुकुल्लमट्टिगोलयदुगं निदग्गे खिवइ कुड्डे।।१५२।। राजाखुड्डय ! इय खुड्डुम्मि, धम्मरहस्संन किं पिबुज्झामो। क्षुल्लकः - नरवर ! ता एगमणो, सुण भणियं जमिह गोलेहिं / / 153 / / उल्लो सुक्को य दो छूढा, गोलया मट्टिया मया। दो वि आवडिया कुड्डे, जो उल्लो सो विलग्गई।१५४॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा से सुक्कगोलए।।१५५।। विम्हइयमणो निवई, मुणिसत्तम ! सुटु उवइई। इय थोऊणं तह नमिय खुड्डयं तो विसज्जे // 16 // अह वीयदिणे राया, रज्जं दाऊण भुवणमल्लस्स। सिरिअभयघ्रोसगुरुणो, पासे दिक्खं पवजेइ।।१५७।। हेमप्पहरायरिसी, दुवालसंगीसु पत्तसूरी उ। बोहइ रवि व्व वसुहासरसीऍ भवियसरसिरुहे।।१५८।। अह निवइभुवणमल्लो, पयाविओ चेव विजियरिउमल्लो। साहम्मियवच्छल्लं, करेइ वंदेइजिणचंदे।।१५६।। पवयणपवभावणपरो, तिन्निनीसीहीपमुक्खसुयविहिणा। पविसिय चेइहरेसुं, अचाओ जिणाण अच्चेइ॥१६०॥ रहजत्तपत्तसोहं, अट्ठाहियमहमहणीयजणमोहं / सयलं पिणियं रज्ज, सुणइ सुराणं पि कयभुजं // 161 / / तत्थाऽऽगयहेमप्पह गुरूणो वयणं सुणो वि कइया वि। पुत्तम्मि ठविय रज, विजयपडायाएँ संजुत्तो।।१६२।। पडिवज्जइ पव्वजं,निसेहिउंतिविहसव्वसावजं / अब्भसइ दुविहसिक्खं, सो मुणिसीहो भुवणमल्लो / / 163 / / इच्छा मिच्छा तहका-र आवसी तह निसीहिया पुच्छा। पडिपुच्छच्छदेण निर्म-तणाय उपसंपया दसमा।।१६४|| इय सामायारिपुरो, निसेहिउं सयलअंतरारिबलं। तो स निसेहियकिरिओ, सिवं गओ सविजयपडागो॥१६५।। श्रुत्वेतिवृत्तमनिवृत्तवरेण्यपुण्य - पण्याऽऽपणं भुवनमल्लनरेश्वरस्य। कालवित् त्रिजगदीशजिनस्य गेहे, नषेधिकीत्रिककृतौ कृतिनो ! यतध्वम्" 1166 / सङ्घा०१ प्रस्ता०। अथ वलानकप्रवेशसमयविहितनषेधिकीत्रयानन्तरं जिनदर्शने “नमो जिनेभ्यः" इति भणित्या प्रणामं च कृत्वा सर्वं हि प्रायेणोत्कृष्ट वस्तु कल्याणकामैदक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं करोति। उक्तं च"तत्तो नमो जिणाणं, ति भणिय अद्धोणयं पमाणं च / काउं पंचंग वा, भत्तिभरनिब्भरमणेणं / / 1 / / पूअंगपाणिवा-रपरिगओगहिरमहुरघोसणं। पढमाढो जिनगुणगण-निबद्धमंगल्लथुत्तीइं // 22 // करधरियजोगमुद्दो, पए पए पयणिरक्खणाउत्तो। दिल्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसु" // 3 / / अविय मुत्तूण जं किंचि वि देवकज्ज, नो अन्नमटुं तु विचिंतइज्जा। इत्थीकह भत्तकहं विवजा, देसस्स रन्नो न कहं कहिज्जा / / 1 / / मम्माणुवेहं न वइज्ज वक्क, नजम्मकम्माणुगयं विरुद्धं / नालीयपेसुन्नसुकक्कसं वा, थोवं हियं धम्मपरं लविज्जा / / 2 / / गिहचेइएसुन घडइ, इयरेसु वि जइ वि कारणवसेण। तह वि न मुंचइ मइमं, सया वि तक्करणपरिणामं // 3 // यथा च चैत्येषु भावार्हत्वमारोप्य शक्रस्तवपाठः, पञ्चयिधाभिगमश्चेति भावार्हत्प्रतिपत्तिर्विधीयते, तथा तत्र प्रदक्षिणात्रयमपि दातव्यं, दत्ताश्च तिस्रः प्रदक्षिणा विजयदेवेन निजराधानीसिद्धायतने, व्याख्यातं चैतत्तृतीयोपाङ्गजीवाभिगम-विवरणे श्रीहरिभद्रसूरिभिः / तथा अमिततेजः खेचरेश्वरचैत्यगृहे चारणश्रमभ्यां ताः प्रदत्ताः, बालचन्द्रया च विद्याधर्या वैताढ्योपरितने सिद्धायतने कृताः, वसुदेवेन हरिकूटपर्वतोपरितन-सिद्धायतने विहिताः। एतच सर्वं वसुदेवहिण्मी प्रतिपादितम्। सङ्घा०१ प्रस्ता०। (हरिकुटादिसम्बन्धो 'वसुदेव शब्दे) जिनगृहप्रवेशे प्रणामत्रिकम् - प्रदक्षिणात्यानन्तरं च देवगृहलेपकपोतकपाषाणादिघटापनकर्मकरसारादिकरणेत्यादिजिनगृहविषयव्यापारपरम्पराप्रतिषेधरूपां द्वितीयां नैषेधिकीं मध्ये मुखमण्डपादौ कृत्वा मूलबिम्बसंमुखं प्रणामत्रिक करोति। यदाष्यम्"ततो निसीहियाए, पविसित्ता ममवम्मि जिणपुरओ। महिनिहियजाणुपाणी, करेइ विहिणा पणामतियं / / 1 / / तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं / अवणेइ रयणिवसियं, निम्मल्लं लोमहत्थेणं / / 2 / / जिणमिहपमजणंतो, करेइ कारेइ वा वि अन्नेणं। जिणबिंदाणं पूर्य-तो विहिणा कुणाइ जहजोगं / / 3 / / अह पुव्वं चिअकेणई, हविजपूया कया सुविहवेण।" तां च विशिष्टान्यपूजामन्यसामग्रयभावे नोत्सारयेत्, भव्याना तद्दर्शनजन्यपुण्यानुबन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात्। किंतु"तं पि सविसेससोहं, जह होइ तहा तहा कुज्जा / / 4 / / निम्मल्लं पि न एवं, भन्नह निम्मल्ललक्खणाभावा / / भोगविणटुं दव्वं, निम्मल्लं विति गीयत्था" ||5|| यजिनबिम्बारोपितं सद्विच्छायीभूतं विगन्धिसंजातं दृश्यमानं च निःश्रीकतया न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुताः। एवमङ्गपूजां वक्ष्यमाणां चाग्रपूजां कृत्वा चैत्यवन्दनां चिकीर्षुस्त्वेवं-विधं निर्माल्यमेव च नेत्येवं निर्णयो न क्वाऽपि दृश्यते। "इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा। वत्थाहरणाईणं, जुगलियकुंडलियमाईणं / / 6 / / " नैवं चेत् - "कहमन्नह एगाए, कालाईए जिणिंदपडिमाणं। अट्ठसयं लूहंता, विजयाई वन्निया समए"।।७।। आगमेऽहंदर्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि सावद्य-व्यापारो देववन्दनाऽवसरेन कार्यः,यथोचितदिगवग्रहस्थस्तृतीयां जिनपूजाकरणव्यापारपरित्यागरूपांनषेधिकीं करोति।पुष्पफल-पानीयनैवेद्यप्रदीपप्रमुख एव "सव्वत्थव तिवारं, सिराइ नमणे पणामतियं / " यद्वा भावितम्"तिनिनिसीही तिन्नि य पयाहिणं" इत्यर्थः / तत्र यदुक्तम्- “करेइ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy