SearchBrowseAboutContactDonate
Page Preview
Page 1229
Loading...
Download File
Download File
Page Text
________________ चूला 1205- अभिधानराजेन्द्रः-भाग 3 चेइय वारसमासपमाणवरिसाओ अहिओ मासो अहिमासौअहियट्ठियव रिसे भवति। सो य अधिकत्वात् कालचूला भवति। तुसद्दोऽर्थप्पदरिसणे, ण केवलं अधिको कालो कालचूला भवति अतो वि वट्टमाणो कालो कालचूलाए भवति। एवं जहा ओसप्पिणीए अंते अंतिदूसमाए सा उस्सप्प्णिी कालस्स चूला भवति। कालचूला गता। इयाणि भावचूला-- भवणं भावः, पर्याय इत्यर्थः / तस्स चूला भावचूला। सा य दुविहाआगमओ य, नो आगमओ या आगमओ जाणए उवउत्तेःणो आगमओ य इमा चेवा तुसद्दो खओवसमभावविसणे दट्टयो। इमाइति पकप्पज्झयणा चूला। एगसद्दोऽवधारणे, चूलेगद्विती। चूलं ति वा विभूसणं ति वा सिहरं ति वा एते एगट्ठा। चूल त्ति दारं गया नि० चू० 1 उ०। उक्तशेषानुवादिन्यां ग्रन्थपद्धतौ, आचा०१ श्रु०१अ०१ उ०) चूलाकम्म न०(चूडाकर्मन् ) बालानां चूलके मुण्मने, आ०म०प्र०। चूलामणि पुं० (चूडामणि) सकलपार्थिवरत्नसर्वसारे देवेन्द्रमूर्धकृत निवासेनिःशेषापमङ्गलाऽशान्तिरोगप्रमुखदोषापहारकारिणी प्रवरलक्षणोपेतेपरममगलभूते आभरणविशेषे, रा०ाजाआ०म० उत्त०।औ०॥ "चूलामणिमउभ-रयणभूसणा'चूडामणिनाममुकुटरत्नचिन्हभूतं येषां ते तथा,असुरकुमारभवनवासिनश्चूडामणिमुकुटरत्नाः। प्रज्ञा०२ पद।। चूलियंग न०(चूलिकाङ्ग) चतुरशीत्या लक्षैर्गुणिते प्रयुते, अनु० जी० स्थान चूलिया स्त्री०(चूलिका) चतुरशीत्या लक्षैर्गुणिते चूलिकाङ्गे, जी० 3 प्रति० भ०। अनु० ज० स्था०। उक्तानुक्तार्थसंग्रहात्मिकायां ग्रन्थपद्धतौ, नं०। यथा दृष्टीवादे परिकर्मसूत्रपूर्वगतानुयोगोक्तार्थानुक्तासंग्रहपरा ग्रन्थपद्धतयः। स ('आयार' 'दिट्टिवाय' प्रभृतिशब्देषु तत्संख्या) चूलियावत्थु न०(चूलिकावस्तु) चूलारूपे आचारागऽध्ययन कल्पे परिच्छेदविशेषे, यथा-दत्पादपूर्वस्य चत्वारि चूलिकावस्तूनि। स्या०४ गा०४ उन चेअ अव्य०। अवधारणे,"णइचेअचिअच अवधारणे" || 8/2 / 184|| इति सूत्रात् निपातम्। प्रा०२ पाद। चेइय न०(चैत्य (त्य)) चितिः पत्रपुष्पफलादीनामुपचयः। चित्या साधु चित्यं, चित्यमेव चैत्यम्। उद्याने, “मिहिलाएँ चेइए वच्छे, सीअच्छाए मणोरमे।'' उत्त० 3 अ०। चित्तमन्तःकरणं, तस्य भावे कर्मणि वा ''वर्णदृढादिभ्यः ष्यञ्च / / 5 / 11123 / / (पाणि०) इति षञ्। आव०१ अगधा प्रतिका"स्याद्भव्यचैत्य-चौर्यसमेषु यात् "||8 / 2 / 107 / / इति यात् पूर्व इत। प्रा०१ पादा प्रशस्तमनस्त्वे, तद्धेतुत्वात् जनबिम्बे, कारणे कार्योपचारात्। (1) चैत्यशब्दस्यार्थाः। (2) चैत्यभेदपुरस्सरं प्रतिमासिद्धिः। (3) भावैकनिक्षेपवादिन उपहासं विधाय भावाचार्यनिष्पत्तिः। (4) ब्राह्मी लिपिमाश्रित्य नामस्थापनाभ्यां प्रतिमायाः सिद्धिः। (2) चारणकृतबन्दनां निरूप्य तत एवास्या दृढतरं प्रामाण्यम्। (6) चैत्यशब्दस्य ज्ञानार्थकतानिराकरणम्। (7) देवकृतवन्दनाधिकारः। (8) वन्दनादौ मौनेन भगवदनुमतिकरणं दृढतरयुक्तयुपपत्तिभिः प्रतिपाद्यानुमोदने हिंसाया अभावप्रतिपादनम्। (6) साधोद्रव्यपूजादावनधिकारः। (10) द्रब्यस्तवे गुणाः। (11) महानिशीथप्रामाण्यपूर्वक द्रव्यस्तवस्थापनम् / (12) जिनपूजां तद्वैयावृत्त्यं चोपपाध चैत्यपूजायामपि जिनवैयावृत्यम्। (13) जिनपूजायां हिंसादोषवादिनां निराकरणम् / (14) आरम्भविचारं निरूप्य सच्छ्रावकस्यात्राधिकारविचारः। (15) द्रव्यस्तये सिंहावलोकितेन हिंसाऽस्तीत्येतन्निरस्य कूपनिदर्शनेन हिंसाऽभावप्रतिपादनम्। (16) पूजायां हिंसासंभवोक्तिविकल्पदूषणम्। (17) अर्थदण्डत्वविचारः। (18) प्रतिमापूजायां द्रौपदीभद्रासार्थवाहीसिद्धार्थ राजानामुदा हरणानि। (16) ऊर्ध्वलोकादिषु जिनप्रतिमायाः स्थितिः। (20) प्रतिमायाः फलदत्वम्। (21) चैत्यानां पूजासत्कारादिस्तुतयः। (22) द्रव्यस्तवे मिश्रपक्षत्वविचारः। (23) प्रतिमायाः प्रामाण्यनिरूपणम् / (24) जिनभवनकारणबिधि निरूप्य जीर्णोद्धारकारणफलवर्णनम् / (25) बिम्बकारणविधिः (26) जिनबिम्बप्रतिष्ठाविधिः। (27) जिनपूजाविधिस्तत्फलनिरूपणं च। (28) चैत्यविषये हीरविजयसूरिपूज्यपादकृतोत्तराणि / (26) चतुर्विशतिकापट्टविचारः। (30) जिनचैत्ये व्यन्तरायतनविधानम्। (1) चैत्यशब्दस्यार्थाःचितेर्लेप्यादिचयनस्य भावः कर्म वा चैत्यं, संज्ञाशब्दत्वा देवताप्रतिबिम्बे, 'चिती' संज्ञाने काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा संज्ञानमुत्पद्यते इति। अर्हत्प्रतिमायां देवबिम्बे, संघा०१ प्रस्ता०। आ० चू०। ल०। ज्ञा०। वृथा इष्टदेवताप्रतिमायाम्, औ० आव० "कल्लाणं मंगलं चेइयं पझुवासेत्ता'' दीर्घायुर्भवति / स्था०३ ठा०१ उ०। "कल्लाणं मंगलं चेइयं पञ्जुवासामो' 'चैत्यमिवेष्टदेवताप्रतिमामिव पर्युपासे। औ०। कर्म चैत्यमिष्टदे-वप्रतिमा, चैत्यमिव चैत्यं पर्युपासयामः। भ०२श०१ उ०) उपा०। अर्हत्प्रतिमायाम, आव० अ० ज०। (2) चैत्यभेदपुरस्सरं प्रतिमासिद्धिःभक्ती-मंगल-चेइय, निस्सकमेऽणिस्स-चेइए वा वि। सासय चेइय पंचम-मुवइ8 जिनवरिंदेहि।।६६६।। गिहजिणपडिमाए भ-त्तिचेइयं उत्तरंगघडियम्मि। जिणबिंबे मंगलचे-इयं ति समयन्नुणो विति।।६६७।। निस्सकम जं गच्छ-स्स संतियं तदियरं अनिस्सकडं।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy