SearchBrowseAboutContactDonate
Page Preview
Page 1223
Loading...
Download File
Download File
Page Text
________________ चुल्लसयय 1166 - अभिधानराजेन्द्रः - भाग 3 चुल्लहिमवंत एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणारसीए णयरीए | पलिओवमाइं ठिई महाविदेहे वासे सिज्झिहिंति 5 (उपा०४ कोहए चेइए, जियसत्तू राया, सुरादेवगा हावई अड्ढे दित्ते छ अ०) एवं खलु जंबू ! तेणं कालेणं तेणं समएणं आलहिया हिरण्णकोडीओ पिहाणपत्ताओ० जाव छव्वया दसगोसाह- णयरी, संखवणे उजाणे, जियसत्तू राया, चुल्लसयए गाहावई स्सिएणं वएणं, धण्णा भारिया, सामी समोसढो, जहा आणंदो अड्ढे 0 जाव छ हिरण्णकोडीओ० जाव छव्वया दसगोसाहतहेव पडिवज्जइ गिहिधम्म, जहा काम देवो० जाव समणस्स स्सिएणं वएणं, बहुला भारिया, सामी समोसढो, जहा आणंदो भगवओ महावीरस्स पण्णत्तिं उवसंपञ्जित्ता णं विहरइ / तए णं तहा गिहिधम्म पडिवजइ, सेसं जहा कामदेवे० जाव तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि धम्मपण्णत्तिं उवसंपज्जित्ता विहरइ,तए णं तस्स चुल्लसयगस्स एगे देवे अंतियं पाउभवित्था / से देवे एगं महं नीलुप्पल० | पुव्वरत्तावरत्तकाले एगे देवे अंतियं० जाव असिं गहाय एवं जाव असिं गहाय सुरादेवं समणोवासयं एवं वयासी-हंभो वयासी-हं मो चुल्लस० ! जाव ण मंजसि तओ अज्ज जेहपुत्तं सुरादेवा ! अपत्थियपत्थिया 4 जइणं तुमं सीलाइ० जाव न गिहाओ जीणेमि एवं जहा चुलगीपियं, णवरं एकसत्तमंसभंजसि तओ जेट्टपुत्तं साओ गिहाओ गीणेमि, तव अग्गओ सोल्लया० जाव कणीयसं० जाव आइंचामि; तए णं से चुल्ले० धाएमि, एवं मंससोल्लए करेमि। आयाणभरियसि कडाहगंसि जाव विहरइ / तए णं से देवे चुल्लस्स चउत्थं पि एवं वयासीअद्दहेमि, अपहेमित्ता तव गायं मंसेण य सोणिएणय आइंचामि, हंभो चुल्ल ! जाव न भंजसि तो ते अज इमाओ छ जहा णं तुमं अकाले० जाव ववरोविजसि / एवं मज्झिमयं / हिरण्णकोडीओ णिहाणपत्ताओ छ वडि० छ पवित्थरपत्ताओ कणीयसं एके क्के पंच सोल्लया तहेव करेइ जहा ताओ साओ गिहाओ णीणेमि, णीणेमित्ता आलहियाण णयरीए चुलणीपियस्स, नवरं एक्के के पंच सोल्लया। तए णं से देवे सिंघाडग० जाव पहेसु सव्वओ समंता विप्पइरामि, जहा णं सुरादेवं चउत्थं पि एवं वयासी-हंभो सुरा०! अपत्थियपत्थिया० तुमं अट्टदुहट्ट० अकाले जीवियाओ ववरोविज्ञ्जसि / तए णं से जाव न परिभंजसि तओ ते अज्ज सरीरस्स जमगसमगमेव चुल्लसए तेणं देवेणं एवं वुत्ते समाणे अभीए० जाव विहरइ। तए सोलसरोगायंके पक्खिवामि। तं जहा-सासे कासे० जाव कोढे, णं से देवे चुल्लस० अभीयं० जाव पासित्ता दोच्चं पितचं पि एवं जहा णं तुमं अट्टदुहट्ट० जाव ववरोविञ्जसि। तओ से सुरा० वुत्ते तहेव० जाव ववरोविज्ञ्जसि। तए णं तस्स चुल्लसएणं देवेणं जाव विहरइ, एवं देवो दोचं पि तचं पि भणइ० जाव दोचं पि तचं पि एवं वुत्तस्स अयमेयारूवे अब्भत्थिए 4 अहो णं ववरोविज्जसि। तए णं तस्स सुरादेवस्स तेणं देवेणं दोचं पि इमे पुरिसे अणारिए, जहा चुलणीपिया तहा चिंतेइ० जाव तचं पि एवं वुत्तस्स समाणस्स इमेयारूवे अब्भ०४ अहो णं इमे कणीयसं० जाव आइंचइ / जाओ वि य णं इमाओ ममं छ पुरिसे अणारिए० जाव समारयइ जेणं ममं जेट्टपुत्तं० जाव हिरण्णकोडीणिहाणपत्ताओ वड्डि० पवित्थरपचाओ ताओ विय कणीयसं० जाव आइंचइ, जे वि य मे सोलस रोगायंका ते वि णं इच्छेइ ममं साओ गिहाओ णीणित्ता आलहियाए णयरीए य इच्छइ मम सरीरगंसि पक्खिवित्तए; तं सेयं खलु ममं एवं सिंघाडग० जाव विप्परित्तए; तं सेयं खलु मम एवं पुरिसं पुरिसं गिण्हित्तए त्ति कट्ट उट्ठाएइ, से वि य आगासे उप्पतिते गिण्हित्तए त्ति कट्ट उठाइए जहा सुरादेवे तहेव भारिया पुच्छइ, तेण य खंभे आसाइए, महया महया सद्देणं कोलाहले कए, तए तहेव कहेइ, सेसं जहा चुलणीपियस्स० जाव सोहम्मे कप्पे णं सा धन्ना भारिया कोलाहलं सुचा निसम्म जेणेव सुरादेवे अरुणसिद्धे विमाणे उ० ठिइसेसं ताव जाव महाविदेहे वासे समणोवासए तेणेव उदागच्छइ, उवागच्छइत्ता एवं वयासी किं सिज्झिहिंति ! उपा०५ अ०। ण्णं देवाणुप्पिया! तुब्भे णं महया सद्देणं कोलाहले कए ? तए | चुल्लहिमवंत त्रि० (क्षुद्रहिमवत्) महदपेक्षया लघुहिमवान् चुल्लहिमवान्। णं से सुरादेवे धण्णं भारियं एवं वयासी-एवं खलु देवाणुप्पिया ! स्था०२ ठा०३ उ०। वर्षधरपर्वतभेदे, स्था०७ ठा० / स०। के विपुरिसे तहेव कहइ जहा चुलणिप्पिया धन्ना विपडिभणइ० सच क्व कियन्मान इत्याह - जाव कणीयसं णो खलु देवा० ! तुभं केइ पुरिसे सरीरंसि कहि णं भंते ! जंबुद्दीवे दीवे चुल्लहिमवंते णामं वासहरजमगसमगं सोलसरोगायंके पक्खिवइ, एस णं के वि पुरिसे पव्दए पण्णत्ते ? गोयमा ! हेमवयस्स वासस दाहिणेणं भरहस्स तुम उवसग्गं करेइ सेसं जहा चुलणीपियस्स भद्दा मणइ वासस्स उत्तरेणं पुरच्छिमलवणसमुदस्स पचच्छिमेणं णिरवसेसं० जाव सोहम्मे कप्ये अरुणकते विमाणे चत्तारि | पञ्चच्छिमलवणसमुहस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy