SearchBrowseAboutContactDonate
Page Preview
Page 1213
Loading...
Download File
Download File
Page Text
________________ चिलाईपुत्त 1186 - अभिधानराजेन्द्रः - भाग 3 चिलाईपुत्त सोऽयक् चौरान राजगृहे, धनसार्थपतेहम्। जहा-धणे, धणपाले, धणदेवे, धणगोये, धणरक्खिए / तस्स मुष्णीमोऽभ्येत्य वो द्रव्यं, तत्पुत्री सुसुमा मम / / 8 / / णं धण्णस्स सत्थवाहस्स धूआ भद्दाए अत्तया पंचण्हं पुत्ताणं हत्वाऽथ रक्षिणं प्राप्तो, मुषितुं धनवेश्म तत्। अणुमग्गं जाइया सुंसुमा नाम दारिया होत्था सुकुमालपाधनो नष्टः सपुत्रोऽपि, सोऽगादादाय सुंसुमाम् / / 6 / / णिपाया। तस्सणं धण्णस्स सत्थवाहस्स चिलाए नाम दासचेडए धनेनोक्तास्तलारक्षाः, निवर्तयत मे सुताम्। होत्था अहीणपंचिंदिअसरीरे मंसोवचिए वालकीलावणकुसले धनं वो मे सुता तेऽथा-ऽधावन् भग्नाश्च तस्कराः॥१०॥ यावि होत्था सुकुमालपाणिपाया। तए णं से चिलाए दासचेडए निवृत्तास्ते गृहीत्वा स्वं, श्रेष्ठी पञ्चसुतान्वितः। सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमं दारियं नयन्तं सुंसुमां चेट-मन्वधावत् कृतान्तवत्॥११॥ कडीए गेण्हइ, गेण्हइत्ता बहुहिं दारएहि यदारियाहि य डिंभएहि चेटोऽप्यशक्तस्तां वोढुं, गृहीत्वा तच्छिरोऽव्रजत्। य डिंभियाहि य कुमारएहि य कुमारियाहिय सद्धिं अभिरममाणे तस्थौ श्रेष्ठी सपुत्रोऽथ, शोकार्तोऽथ क्षुधादितः॥१२॥ 2 विहरइ। तए णं से चिलाए दासचेडए तेसिं बहूणं दारयाण य हत्वा मां खादतेत्यूचे, पुत्रान् याताथ पतनम्। 6 अप्पेगइआणं खुल्लए अवहरइ, एवं वट्टए अंडोलीयाओ त्ति तन्नैषुः किं तु तेऽप्याहुः, श्रेष्ठिवत्सर्व एव हि।।१३।। दूसएत्ति पोत्तुल्लए साडोल्लए अप्पेगइयाणं आभरणमल्ललंकारं श्रेष्ठ्युवाचं पुनः पुत्रान्, सर्वेषां मृत्युरस्तुमा। अवहरइ, अप्पेगइया णं आउसइ, एवं अवहसइ, निच्छोमेइ, एतदेव वपुः पुत्र्याः , खादित्वा गम्यते पुरे।।१४।।। निन्भत्थेइ, तज्जेइ, तालेइ। तएणं ते बहवे दारगाय 6 रोयमाणा तदेतैः कारणे गाढे, पुत्रीमांसादनं कृतम्। य कंदमाणाय य विलवमाणााय साणं 2 अम्मापिउणं णिवेयंति। एवं साधुभिराहारो, ग्राह्यो महति कारणे / / 15 / / तए णं तेसिं बहुणं दारगाण य 6 अम्मापियरो जेणेव धण्णे तेनाहारेण ते याताः,संजाता भोगभोगिनः। उत्थवाहे, तेणेव उवागच्छंति, उवागच्छंतित्ता धण्णं सत्थवाह स्यादेवं कारणाहारात्, साधुवर्गोऽपि सिद्धिभाक् / / 16 / / बहुहिं खिजणाहि य रुंटणाहि य उवलंभणाहिय खिज्जमाणा य सच शीर्षसिभृद्गच्छन्, साधुमातापनापरम्। रुंटमाणा य उबलंभमाणा य धण्णस्स सत्थवाहस्स एयम8 दृष्ट्वाऽचष्ट समासेन, धर्ममाख्याहि मेऽधुना / / 17 / / णिवेयंति। तए णं से धण्णे सत्थवाहे चिलायं दासचेडयं एयमटुं नो चेदपि शिरश्छेत्स्ये, साधुर्धर्माऽयमित्यवक्। भुजो 2 निवारेइ, नो चेवणं चिलाए दासचेडे उवरमइ। तए णं समासादो उपशमो, विवेकः संवरस्तथा।।१८।। से चिलाए दासचेडए तेसिं बहुणं दारगाण य 6 अप्पेगतियाणं एकान्तेऽस्थात्प्रतिमया, सोऽपि तां त्रिपदी स्मरन्। खुल्लए अवहरति० जाव तालेइ / तए णं ते बहवे दारगा य 6 जज्ञावुपद्ममः स्याद-क्रोधस्येत्यत्यजत् क्रुधम्।।१६॥ रोयमाणाय० जाव अम्मापिउणं निवेएंति। तएणं ते आसुरत्ता०५ विवकेः स्यादसङ्गस्य,खड्गशीर्षे ततोऽमुचत्। जेणेव धण्णे सत्थवाहे तेणेव उवागच्छंति, उवागच्छंतित्ता बहुहिं संवृतेन्द्रियचित्तस्य, संवरस्तं तथाऽकरोत्।।२०।। खिजणाहि य० जाव एयमठं णिवेयंति / तए णं से धणे तदा लोहितगन्धेन, वज्रतुण्डाः पिपीलिकाः। सत्थवाहे बहुणं दारगाणं०६ अम्मापिउणं अंतिए एयमटुं सोचा शैलं भित्त्वौत्थिताश्चकु-श्चालनीमिव तद्पुः / / 21 / / आसुरत्ते०५ चिलायं दासचेडयं उच्चावयाहिं आओसणाहिं दुष्कर्मनिर्गमे द्वार-कारकाः कीटिका इमे। आउसइ, उद्धंसेइ, णिब्भत्थेइ, निच्छोमेइ, तजेति, उच्चावयाहिं उपको ममेत्येवं, तासु ध्यानं बबन्ध सः॥२२॥आ०क०। तालणाहितालेति, साओ गिहाओ णिच्छुभइ। तएणं से चिलाए एतदेव सप्रपञ्चं सूत्रकृदाह - दासचेडए साओ गिहाओ णिच्छुढे समाढे रायगिहे णयरे जइ णं भंते ! समणेणं भगवया महावीरेण० जाव संपत्तेणं सिंघाडग० जाद पहेसु देवकुलेसु य सभासु य पवासु य सत्तरसमस्सणं णायज्झयणस्स अयमढे पण्णत्ते, अट्ठारसमस्स जयखलएसुय वेसाघरएसुयपाणधरएसुयसुहं सुहेणं परिवड्डइ। णं भंते ! णायज्झयणस्स समणेणं भगवया महावीरेणं के अहे तए णं से चिलाए दासचेडए अणाहट्ठिए अणि वारिए सच्छंदगई पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे सइरप्पचारी मज्जप्पसंगी चोरप्पसंगी मंसप्पसंगी जूयप्पसंगी नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स णयरस्स वेसप्पसंगी परदारप्पसंगी जाए यावि होत्था। तएणं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं गुणसिलए णामं चेइए नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसिभाए एत्थ णं सीहगुहा होत्था, वण्णओ रिद्धित्थिए समिद्धे, तत्थ णं धण्णे नाम णामं चोरपल्ली होत्थाविसमगिरिकडगकोडंवसंनिविट्ठा वंसीक'सत्थवाहे परिवसइ, भद्दा नामं भारिया, तस्स णं धण्णस्स लंगपागारपरिक्खित्ता छिन्नसेलगविसमप्पवायफलिहोवगूढा सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्थवाहदारणा होत्था।तं एकदुवारा अनेकखंडी विदितजणनिग्गमप्पवेसाअब्भितरपाणियासु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy