________________ चरित्त 1147- अभिधानराजेन्द्रः - भाग 3 चरित्तकप्प रित्ती नो अचरित्ती" नो अचरित्रीति च अविरतेरभावादिति / अनन्तरं चारित्रमुक्तम् / तच द्विधा-तपः संयमभेदादिति तयो निरूपणायातिदेशमाह-(एवं तवे संजमे त्ति) प्रश्ननिर्वचनाभ्यां चारित्रवत्तपः संयमी वाच्यौ, चारित्ररूपत्वात्तयोरिति। भ०१श०१ उ०। अष्टादश चारित्रभवाः - "आराहणा य एत्थं, चरणपडिवत्तिसमयओपभिई। आवरणंतमजस्सं, संजमपरिपालण विहिण"।।१।। इति। एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवन-पतिज्योतिष्कत्वहेतुभवसहिता दश, अविराधनाभवास्तु यथोक्तसाधैर्दिदवेलाकेसवार्थसिद्ध्युत्पत्तिहेतवः सप्त, अष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभवाउक्ताः। श्रूयते चाप्टैव भवाँश्चारित्रं भवति / भ०१५ श०१ उ० / व्यवसायभेदे, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्याऽऽत्मनः परिणतिविशेषत्वात्। स्था०३ ठा०३ उ०। चरित्तगुणप्पमाणन० (च (चा)रित्रगुणप्रमाण)। चरत्यनिन्दितम-नेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः / सावद्ययोगाविरतिरूपे गुणप्रमाणभेदे, तच पञ्चविधम्-“चरित्तगुणप्पमाणे पंचविहे पण्णत्ते / तं जहा-सामाइअचरित्तगुणप्पमाणे, छे आवेट्ठावणचरित्तगुणप्पमाणे, परिहारविसुद्धिअचरित्तगुणप्पभाणे, सुहमसंपरायचरित्तगुणप्पमाणे, अहक्खायचरित्तगुणप्पमाणे"। अनु०। चरित्तकप्प पुं० (चरित्रकल्प) / चारित्रप्रतिपादके शास्त्रे, पं० भा० / ............,एत्तो वोच्छं चरित्तकप्पं तु। जे तु विहाणचरित्ते, वतेसु गुरुलाघवं चेव / / पंचविहम्मि चरित्त-म्मि वण्णिता जे जहि अणूभागा। एसो चरित्तकप्पो, जहक्कयं होति विण्णेओ। सामाइयाहि पंचहि , सव्वो वि भवे वहुत्तरं कंठा। सव्वगुरुगा अहिंसा, तीसे सारक्खणट्ठ सेसाणि / / मेहुणवयं च तत्तो, ततो अदत्तं मुसं तत्तो। सव्वलहुओ परिग्गह, सव्वावत्थाएँ रागनिग्गहणं / / लोगे पुण गरुगतरो, सव्वेसु भवे मुसावादो। काऊण वि संधरणं, सुयवजणं तु सव्वभंगे वि।। जे न पावंति धम्म, सुएस अह मिच्छो ते उ। सोतुं मिच्छवतारा, विणयं काऊण हिट्ठए आह / / अजप्पभिई अम्हं, वुद्धो सडा वते देह। मुसवजा वाएमो, धारेमो गिण्हितुं वते तेण // वीसत्थमित्तगाणं, मुसितविहारं समोढत्ता। मिच्छत्त / ति तेणे, घेत्तुं सिक्खावयाणि मा अञ्जो।। मंजह लंवंति जहा, तेणा ऊवञ्जसमणेसु। सद्धम्मो गुरुलाघव-वक्खाणं सोहिकारणाभिहितं / / पत्तम्मि कारणम्मि तु, लहुयतरं पुव्व सेवेजा। काणि पुण कारणाणी, जेसुं पत्तेसु जयणपडिसेवा / / भण्णइ ताण इमाई, कित्तेऽहं भे समासेणं / गच्छाणुकंपयाए, आयरिय गिलाणे आवतीए य / / पडिसेवा खलु भणिता, एते खलु कारणा ते उ। तेहि य तेणादीसुं, गच्छस्स ट्ठाणसेवणा होति / / आयरियाण व अट्ठा, विभासवित्थारदुएँ एत्थं / णातुंतवं विणासं, अरगा साहारणेण एवं तु / / आयरियस्स विणासे, गच्छविणासो धुवं एवं / आगाढे गेलण्णे, कंदातिविभास आवती वसुभा।। देव्दावति तह भोगा, वतीवग्गओ तह भागओ चेव। एतेहि कारणेहिं, अप्पत्तेहि जो तु सेवेज।। सुहसीलयाएँ जो ऊ, आवजति ण विय सुज्झती सो उ। जो पुण पत्ते कारणे, जयणा आसेवणं करेज ह॥ तस्स सेवणा विजा सा,लोगे सव्वे जिणेहि तं इणमो। गच्छाणुकंपयाए, आयरियगिलाण आवदि वि देन।। जत्थेव य पडिसेहो, सचरित्ताऽऽसेवणा तत्थ। पुरिमस्स पच्छिमस्स य, मज्झिमगाणं तु जिणवरिंदाणं / / आवेवणा य सचरि-त्तया य अत्थेण अणुगम्मा। वयभंग पि करें तो, जह सचरित्ती कहं तु अत्थेणं / / अणुगंतव्वं एयं, भन्नाति आगाढकारणतो। जे के अवराहपदा, कण्हा सुक्का भवे पवयणम्मि / / णिघरिसपरिच्छाणाए, दुगठाणेणं मुणेयव्वो। पडिसेहें अणुन्ना वा, पायच्छित्ते य ओह णिच्छइए।। आहेण उ सट्ठाणं, अत्थविरेगेण वोगडियं / हिंसादवराहपदा, किण्हे अणुघाति सुकिला लहुगा / / णिप्परिसपरिच्छण्णे, जह कणगं ताव णिहसेसु। एवं परिच्छिऊणं, आयवयं गच्छमावती जंतु || णित्थारयम्मि पत्ते, जयणाए णिसेव सचरित्ती। दुट्ठाणा मूलुत्तर-दप्पे अजए य होति पडिसेहो। कप्पे जयणाऽणुण्णा, जो पुण निकारणाऽऽसेवे। पायच्छित्ते पावति, तं दुविहं ओहियं च णेच्छइयं / / ओहं च जमावण्हं, तं दिज्जति तम्मि सट्ठाणं। णेच्छइयं अत्थेणं, वीमसेत्ता तु देखती तं तु / / एयं अत्थविरेगं, वोगडियं छव्विहं इणमो। कस्स कहं व कहिंतं, वोकडिया कम्मि किचे वा / / छट्ठाणपदविभत्तं, अत्थपदं होति वोगडियं / कस्स त्ति गीतगीत-स्स वा विकह जयणऽजयणाए। कह अद्धाण वसंतो, दिया णु सुभिक्खदुब्मिक्खे / अहवा दिव राओ वा, कम्मि ती करणे व इतरे वा / / कम्मिच पुरिसज्जाते, आयारादीण अन्नतरे। केचिर कतिवारे खलु, केवइकालं व सेवियं होज्जा / / एवं छट्ठाणेहिं, सुद्धासुद्धे असुद्धित्तरो। संघयणधितिजुताणं, सडणअरुहं तु दिज्जए तत्थ॥