SearchBrowseAboutContactDonate
Page Preview
Page 1168
Loading...
Download File
Download File
Page Text
________________ चरित्त 1144 - अभिधानराजेन्द्रः - भाग 3 चरित्त किं चाय केयलदर्शनपक्षो न भवत्येवागमत्रिदः सुसाधोः, कस्य तर्हि | भवत्यत आह - दसणपक्खो साव, चरित्तभडे अमंदधम्मे / / दंसणचरित्तपक्खो, समणे परलोअकंखम्मि।६६|| दर्शनपक्षः श्रावकेऽप्रत्याख्यानकषायोदयवर्तिनि, चारित्रभ्रष्टे च करिंभश्चिदव्यवस्थितपुराणे, मन्दधर्मे च पार्श्वस्थादौ दर्शनचारित्रपक्षः श्रमणे भवति, किंभूते?, परलोककाटिणि सुसाधावित्यर्थः / प्राकृतशैल्या चेह सप्तमी षष्ठ्यर्थेएव द्रष्टव्या, दर्शनग्रहणाच ज्ञानमपि गृहीतमेव द्रष्टव्यमतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति गाथार्थः ||6|| अपरस्वाह-यद्येव बहीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता, ततश्च ते देवास्त्वलं ज्ञानदर्श-नाभ्यामिति न तस्यैव, तव्यतिरेकेणासंभवात्। आह चपारंपरप्पसिद्धी, दंसणनाणेहि होइ चरणस्स। पारंपरप्पसिद्धी, जह होइतहऽन्नपानेहिं // 10 // जम्हा सणनाणा, संपुन्नफलं न दिति पत्ते। चारित्तजुआ दिति उ, विसिस्सए तेण चारित्तं / / 101 // पारम्पर्येण प्रसिद्धिः पारम्पर्य्यप्रसिद्धिः स्वरूपासत्ता, एतदुक्तं भवतिदर्शनं ज्ञानं, चारित्रम्, एवं पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्यातस्तद्भावभावित्वाचरणस्य त्रितयमप्यस्तु / लौकिकन्यायमाहपारम्पर्य्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोर्लोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थ स्थालीन्धनाद्यपि गृह्णाति, पानार्था च द्राक्षाऽऽद्यतस्त्रितयमपि प्रधानमिति गाथार्थः / / 100 / / आहयद्येवमतस्तुल्यबलत्वे सति ज्ञानादिना किमित्यस्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेत्यत्रोच्यते-यस्माद् दर्शनज्ञाने संपूर्णफलं | मोक्षलक्षणं न दत्तः न प्रयच्यतः प्रत्येक, चारित्रयुक्ते दत्त एव, विशेष्यते तेन चारित्रं, तस्मिन् सति फलभावात्, इति गाथार्थः / / 101 // आह-विशिष्यतां चारित्र किं तुउज्जममाणस्स गुणा, जह होंति ससत्तिओ तवसुएसु। एमेव जहासत्ती, संजममाणे कहं न गुणा ? / 102 / 'उजमाणरस' उद्यच्छत उद्यम कुर्वतः, क्व?तपः श्रुतयोरिति योगः। गुणास्तपोज्ञानाद्याप्सिनर्जरादयो यथा भवन्ति स्वशक्तितः स्वशक्त्युद्यमवत एवमेव यथाशक्ति, शक्त्यनुरूपमित्यर्थः / (संजममाणे कहं णं गुणा त्ति) संयममाने संयम पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ, कथं न गुणाः?,गुणा एवेत्यर्थः / अथवा-कथं गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यते इत्यत्रोच्यते अणिगृहंतो विरिअं, न विराहेइ चरणं तवसुएसु। जइ संजमे वि विरिअं.न निगहिज्जा न हाविजा // 103 / / संजमजोगेसु सया, जे पुण संतविरिआ विसीअंति। कह ते विसुद्धचरणा, वाहिरकरणालसा हुंति / / 104|| अनिगृहन् वीर्य्य प्रकटयन् सामर्थ्य यथाशक्त्या, 2, सपः श्रुत / योरिति योगः, किं ?, न विराधयति चरणं न खण्डयति चारित्रं, यदि | संयमेऽपि पृथिव्यादिसंरक्षणादिलक्षणे, वीर्य सामर्थ्य, उपयोगादिरूपतया न निगृहयेत् न प्रच्छादयेत्, मातृस्थानेन (न हावेञ्ज त्ति) ततो न हापयेदिति संयम न खण्डयेत्, स्यादेवं संयमगुण इति गाथार्थः संयमयोगेषु पृथिव्यादिसंरक्षणादिव्यापारेषु, सदा सर्वकालं, ये पुनः प्राणिनः (संतविरिया विसीयंतित्ति) विद्यमानसामा अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्ति ? इति, योगेनैवेत्यर्थः / बाह्यकरणाल साः सन्तः, प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थः / / 104 / / आह-ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का . वार्तति?, उच्यते - आलंवणेण केणइ , जे मन्ने संजमं पमायंति। न हुतं होइ पमाणं, भूअत्थगवेसणं कुज्जा / / 10 / / आलम्बत इत्यालम्बनं प्रयततां साधारणस्थानं, तेनालम्बनेन केनचित्, अव्यवस्थित्यादिना ये प्राणिनः मध्ये इत्येवमहं मन्ये, संयमम् उक्तलक्षणं, प्रमादयन्ति परित्यजन्ति (न हु तं होइ पमाणं) नैव तदालम्बनमात्रं भवति प्रमाणम् आदेयं, किं तु भूतार्थगवेषणं कुर्यात्तत्त्वान्वेिषणं कुर्यात् / किमिदं पुष्टमालम्बनमाहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं वि शुद्धचरणा इति गाथार्थः / आव०३ अ01401 एवममुना प्रकारेण चरित्रे विद्यते शोधिः, तदाददतः कुर्वतश्च शोधिमेवमुक्तप्रकारेण दृश्यते, यदपि चोक्तं दर्शनशानाभ्यां तीर्थ याति तदप्ययुक्तं यथा भवति तथा शुणुत। अयुक्ततामेव कथयतिएवं तु भणतेणं, सेणियमादी विथाविया समणा। समणस्स य जुत्तस्स य, नत्थी नरएसु उववातो।। यदि नाम ज्ञानदर्शनाभ्यां तीर्थ, तर्हि प्रवचनं, तच्च श्रमणेणु व्यवस्थितं, तत एवं भणता त्वया श्रेणिकादयोऽपि श्रमणा व्यवस्थापिताः, तेषामपि ज्ञानदर्शनभावात्, न चैतदुपपन्नम्, यतः श्रमणस्य, श्रमणगुणैर्युक्तस्य च नास्ति नरकेषूपपातः। तच्च न श्रेणिकादीनामसंभवात्। जंपित्त हु एकवीसं, वाससहस्साणि होहि तित्थं तु। तं मिच्छा सिद्धी विय, सव्वगतीसुं च होजाहि / / यदपि सूत्रे च भणितम्- एकविंशतिवर्षसहस्राणि तीर्थमनुवर्तमान भविष्यति इति, तदपि त्वन्मतेन मिथ्या प्राप्नोति, षट्स्ववि समासु ज्ञानदर्शनमाविनश्चिरकालमपि तीर्थानुवञ्जनप्रसक्तेः। यथा सर्वास्वपि च गतिषु सिद्धिरप्येवमनिवारितप्रसरा भवेत् / सम्यग्दर्शनज्ञानयुक्तानां चारित्ररहितानां सर्वगतिष्वपि जीवानां भावात्, ये चानुत्तरोपपातिनो देवास्ते नियमतस्तद्भवसिद्धिगामिनो भवेयुः, तेषामनुत्तरज्ञानदर्शनोपेतत्वात्, न चैदिष्टम्, तस्मादिदमागतम्-"पच्छित्तम्मि असंतम्मि, तित्थे नो सचरित्तया।" असति अविद्यमाने प्रायश्चित्ते चारित्रं न तिष्ठति, प्रायश्चित्तमन्तरेण चारित्रस्य शुद्धिर्न भवेत्, चारित्रे चासति तीर्थस्य न सचरित्रता। अचरित्तयाएँ तित्थस्स, निव्वाणम्मिन गच्छद।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy