SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ चम्म 1121 - अभिधानराजेन्द्रः - भाग 3 चम्म शुषिराणि पश्चात् तृणानि भवन्ति, तानि प्रस्तीर्यन्त इत्यर्थः / दुप्पलेहिय दूसे, अद्धाणादी विचित्त गेण्हती। घेप्पति पोत्थगपणगं, कालियणिजुत्ति कोसट्ठा।। अध्वादौ विविक्तमुषिताः सन्तो यथोक्तमुपधिमलभमाना दुष्प्रत्युपेक्ष्य / दूष्यणि केऽपि प्रावारप्रभृतीनि गृह्णन्ति, तथा मतिमे धादिपरिहाणि विज्ञाय कालिकश्रुतस्य, उपलक्षणत्वादुत्कालिकश्रुतस्यवा नियुक्तीना वा आवश्यकादिप्रतिबद्धानां दानग्रहणादौ कोश इव भाण्डागारमिवेदं भविष्यतीत्येवमर्थ पुस्कपञ्चकमपि गृह्यते। कृत्स्नचर्मग्रहणम्नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइंचम्माइंवण्णाई। धारित्तए वसा परिहरित्तए वा। अस्य संबन्धमाहचम्मचेवाहिकयं, तस्स पमाणमिह मिस्सिए सुत्ते। अपमाणं पडिसिज्झति, ण उ गहणं एस संबंधो! इह पूर्वसूत्रे चर्मव तावदधिकृतमतस्तस्य चर्मणः प्रमाणमिह मिश्रिते निर्ग्रन्थनिर्गन्धी प्रतिबद्धे सूत्रे प्ररूप्य ततोऽप्रमाणं प्रमाणातिरिक्त तत्प्रतिषिध्यते न तु पुनः सर्वथा चर्मणो ग्रहणम्। एष संबन्धः। अहवा अत्थरणट्ठा, तं वुत्तमिदं तु पादरक्खट्ठा। तस्स विय वन्नगादी, पडिसोहंती इहं सुते / / अथवा-तत्पूर्वसूत्रोक्तं चर्म आस्तरणार्थमुक्तम्, इदं तु प्रस्तुतसूत्रं पादरक्षार्थमुद्यते, तास्यापि च चर्मणो ये वर्णादयो गुणास्तद्युक्तमिह सूत्रे प्रतिषेधयति / अनेन संबन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां वा निर्गन्थीनां वा कृत्स्नानि प्रमाणादिभिः प्रतिपूर्णानि चर्माणि धारयितुं वा, परिहर्तु वेति सूत्रार्थः। अथ भाष्यविस्तरःसगलप्पमाणवण्णो, वंधणकसिणे य होइ नायव्वो। अकसिणमट्ठारसगं, दोसु वि पासेसु खंडाई।। कृत्स्नं चतुर्दा-सकलकृत्स्नं, प्रमाणकृत्स्नं, वर्णकृत्स्नं, बन्धनकृत्स्नं चैव भवति ज्ञातव्यम् / एतचतुर्विधमपि न कल्पते प्रतिग्रहीतुम परः प्राह-यद्येवं ततो यदकृत्स्नं चर्म तद्दशकमष्टादशभिः खण्डैः कर्तव्यमित्यर्थः / तानि च खण्डानि द्वयोरपि पार्श्वयोः परिधातव्यानि इति संग्रहगाथासमासार्थः। अथैनामेव विवरीषुराह - एगपुड सकलसिणं, दुपुडादीयं पडाणतो कसिणं / खल्ल खओसा वग्गुरि, कोसग जंघद्धजंघा य / / एकपुटमेकतरं चर्म सकलकृत्स्नमुच्यते। द्विपुटादिकं द्वित्रिप्रभृतितलं तु प्रमाणतः कृत्स्नम्, तथा खल्लका द्विधा-अर्द्धखल्लका, समस्तखल्लका च / या पदार्थ छादयति साऽर्द्धखल्लका / या पुनरुपानत् संपूर्ण पदं स्थगयति सा समस्तखल्लका, या तुघुण्टक पिदधाति साखपुसा, या पुनरङ्गुलीश्छादयित्वा पादावप्युपरि छादयति सा वागुरा। यत्र तु पाषाणादिषु प्रतिस्फलिताः पादा नखा वा न भज्यन्तामिति बुद्ध्या | अङ्गुल्योऽङ्गुष्ठौ वा प्रक्षिप्यन्ते स कोशकः, या तु संपूर्णा जङ्घा पिदधाति साजा, जङ्घार्द्धपिधायिनी सैवार्द्धजङ्घा, एतान्यपि प्रमाणकृत्स्नानि / अथैतदेव स्पष्टयतिपायस्स जं पमाणं, तेण पमाणेण जा भवे कमणी। मज्झं तत्थ असंमा, अन्नत्थ व सकलकसिणं तु // पादस्य यत्प्रमाणं तेन प्रमाणेन या युक्ता क्रमणिका मध्यप्रदेशे अन्यत्र वाऽखण्डा भवति तदेव सकलकृत्स्नमुच्यते। दुपुमादि अद्धखल्ला, समत्तखल्ला य वग्गुरी खपुसा। अद्धजंघा समत्था, पमाणकसिणं मुणेयव्वं // 4|| द्विपुटादिका द्वित्रिप्रभृतितलोपेता या उपानत्, या याऽर्द्धवल्ला समस्तखल्ला वागुरा अपुसा अर्द्धजडा चेति सर्वमप्येतत् प्रमाणकृत्स्नं ज्ञातव्यम्। तत्रैव कानिचिद्विषमपदानि व्याचष्टेउवरिं तु अंगुलीओ, जाया एसा तु वगुरी होति / खपुसय खल्लगमेत्तं, अद्धं सव्वं व दो इयरे।। या पादयोरङ्गुलीः छादयित्वा उपर्यपि छादयति सा वा गुरा भवति। खल्लकों घुण्टकस्तन्मात्रं यावदाच्छादयति सा खपुसा, इतरे तु द्वे जडार्द्धजङ्गालक्षणे अर्धा सर्वा वा जतां यथास्वं छादयति / गतं प्रमाणकृत्स्नम्। अथ वर्णकृत्स्नबन्धकृत्स्ने प्रतिपादयतिवण्णडं वण्णकसिणं, तं पंचविहं तु होइ नायव्वं / बहु बंधणकसिणं पुण, पुरेण जं तिण्ह वंधाणं / / यत् चर्म वर्णे नाढ्यम्, उज्ज्वलमित्यर्थः, तद्वर्णकृत्स्नम्, तब कृष्णादिवर्णभेदात्पञ्चविधं ज्ञातव्यं, यत्तु त्रयाणां बन्धाना पुरतो बहुबन्धैर्बद्धं तद्बन्धनकृत्स्नमुच्यते। अथैतेष्वेव प्रायश्चित्तमाह - लहुओ लहुगा दुपुडा-दिएसु गुरुगादि खल्लगादीसु। आणादिणो य दोसा, विराहणा संजमावाए। सकलकृत्स्नं गृण्हता लघुमासः, द्विपुटादिषु चत्वारो लघवः, खल्लकादिषु समस्तार्द्धखल्लकाखपुसावागुराजङ्घार्द्धजङ्घासु, चत्वारो गुरुकाः, अज्ञादयश्च दोषाः, विराधना च संयमात्मविषया भवति। तत्र क्रमणिका दिभिः पिनद्धाभिः कीटिकादिव्यपरोपणात् संयमविराधना, आत्मविराधना तु बन्धे छिन्ने सति प्रस्खलनं भवेत् प्रमत्तं वा देवता छलयेत् / अर्द्ध खल्लकायामुपानहि चतुर्गुरु, तपसा कालेन च लघुकं, समस्तखल्लकायां कालगुरुकं, वागुरिकायामन्यतेरण तपसा कालेन वा गुरुक, खपुसायां तपोगुरुक, अर्द्धजङ्घायां समस्तजङ्घायां चतपसा कालेन च गुरुकम्। किञ्चजत्तियमित्ता वारा, तु बंधते मुंचते व जति वारा। सट्ठाणं ततिवारे, होती वुड्डी य पच्छित्ते / / यावन्मात्रान् वारानङ्गुलीको शसकलकृत्स्नादिकं बध्नाति मुञ्चति वा, यदि तावन्तो वाराः स्वस्थानं नाम यद्यत्र पञ्च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy