SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ओमदत्त १०-अभिधानराजेन्द्रः - भाग 3 ओमाण आह पाडिव य ओमरत्ते, कइया विइया समप्पि होइ तिही। ततः सप्तत्रिंशत् पञ्चदशभिर्गुण्यन्ते जातानि पञ्चशतानि पञ्चपञ्चाविइयाए तिइयाए, ओमरते चउत्थी उ॥ शदधि-कानि। द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते सेसासु चेव काहिइ, तिहीसु ववहारगणियदिहास। जातानि पञ्चशतान्यष्टापञ्चाशदधिकानि / एषोऽपि राशिभषष्ट्या सुहुमेण परिल्लतिही, संजायइ कम्मि पय्वम्मि / भज्यमानो निरंशं भागं प्रयच्छीति लब्धाश्च नवेत्यागतो नवमोऽवमरात्र इह प्रतिपदभारभ्य यावत्पञ्चदशी तावत्यस्तिथयस्तासांच मध्ये। इति समीचीनं करणम् / एवं सर्वास्वपि तिथिषु करणभावप्रतिपद्यवमरात्रीभूतायां सत्यां कस्मिन् पर्वणि पक्षे द्वितीया तिथि: नाकरणसमीचीनत्वीभावना अवमरात्रसंख्या च स्वयं भावनीया / समाप्स्थति प्रतिपदा सह एकस्मिन्नहोरात्रे समाप्तिमेष्यति तृतीयायां वा पर्वनिर्देशमात्रं क्रियते तत्र तृतीयायां चतुर्थी समाप्तेत्यष्टमे पर्वणि चतुर्थ्या तिथाववमरात्रिसंपन्नायां कस्मिन् पर्वणि चतुर्थी तृतीयया सह पञ्चमी एकचत्वारिंशत्तमे पर्वणि पञ्चम्यां षष्ठीद्वादशेपर्वणि षष्ठ्यां सप्तमी निधनमुपयास्यति / एवं शेषास्वपि तिथिषु व्यवहारगणितदृ-ष्टासु पञ्चत्वारिंशत्तमे पर्वणि सप्तम्यामष्टमी षोडशे अष्टम्यां नवमी लोकप्रसिद्धयवहारगणितपरिभावितासु पञ्चमीषष्ठीसप्तम्यष्टमीदशम्ये एकोनपञ्चाशत्तमे नवम्यां दशमी विंशतितमे दशम्यामेकादशी कादशीद्वादशीत्रयोदशीचतुर्दशीरूपासु शिष्यःप्रश्नं करिष्यति यथा सूक्ष्मेण | त्रिपञ्चाशत्तमे एकादश्यां द्वादशी चतुर्थितितमे द्वादश्यां त्रयोदशी प्रतिदिवसमेकैकेन द्वाषष्टितमरूपेण शुक्लेन भागेन परिहीयमानायाः सप्तपञ्चाशत्तमे त्रयोदश्यां चतुर्दशी अष्टाविंशतितमे चतुर्दश्यां पञ्चदशी परिहीयमानायां तिथौ पूर्वस्या अवमरात्रीभूतायास्तिथेरानन्तर्येण परा एकषष्टितमे पञ्चदश्यां प्रतिपत् द्वात्रिंशत्तमे इति एवमेता युगपूर्वार्धे एवं तिथिः कस्मिन् पर्वणि गते संजायते समाप्ता! एतदुक्तं भवति / चतुथ्यां| युगा युगोत्तरार्धेऽपि द्रष्टव्याः। ज्यो०५ पाहु० / सू० प्र०। चं० प्र०। तिथाववमरात्रीभूतायां कस्मिन् पर्वणि पञ्चमी समाप्तिमुपैति / पञ्चम्यां ओमराइणियमाव-पुं०(अवमरालिकभाव) अवमो लघुः स चासौरालिकश्च वा षष्ठी एवं यावत् पञ्चदश्यां तिथाववमरात्रीभूतायां कस्मिन् पर्वणि| | गुणरत्नव्यवहारी तस्य भावोऽवमरालिकभावः। न्यूनपर्यायतायाम्, प्रतिपद्पा तिथिः समाप्तेति।एवं शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्थ | पंचा०१६ विव०॥ ओमराइणियमावकिरिया-स्त्री०(अवमरालिकभावक्रिया) अमवरालिकरूवाहिगा उओ वा, विगुणा पचा हवंति कायव्वा / भावो न्यूनपर्यायता तस्य या क्रिया करणं सा तथा लघुतापादने, पंचा 016 विव०। एमेव हवइ जुम्मे, एकतीसाजुया पव्वा / / ओमाण-न०(अपमान) अवमदर्शित्वे, सूत्र०१ श्रु० अ०। इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथा "भिक्खालसिए एगे एगे ओमाणभीरुए" अपमानभीरुः अपमानात् भीरुः ओजोरूपायुग्मरूपाश्च। ओजोविषयं समंयुग्मं तत्र चया ओजोरूपास्ताः अपमानभीसः / उत्त०२६ अ०। प्रथमतो रूपाधिकाः क्रि यन्ते ततो द्विगुणास्तथा च सति अवमान-न० अवमीयते परिच्छिद्यते खाताधनेनेति अवमानम्। तस्यास्तस्यास्तिथेयुग्मपर्वाणि निर्वचनरूपाणि समागता-नि भवन्ति / हस्तदण्मादौ, अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानम्। खातादौ, (एमेव हवइ जुम्मे इति) या अपि युग्मरूपास्तिथयस्तास्वपि एवमेव करणकर्मसाधनद्वयव्युत्पत्तिः। पूर्वोक्तेनैव प्रकारेण करणं प्रवर्तनीयं नवरं द्विगुणी-करणानन्तर तत्र कर्मसाधनपक्षमधिकृत्य तावदाह - मेकत्रिंशद्युक्ताः सत्यः पर्वाणि निर्वत्तनरूपाणि भवन्ति इयमत्रभावनाऽयं से किं तं ओमाणे जण्णं ओमिणिज्जइतं जहा हत्थेण वा दंडेन प्रश्नः कस्मिन्पर्वणि प्रतिपद्यवमरात्रीभूतायां समुपयातीति तदा प्रतिपत् वा धनुक्केण वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा, किलोद्दिष्टा सा च प्रथमातिथिरित्येको ध्रियते सरूपाधिकः क्रियते जाते दंडधणूजुगनालिआ य, अक्खं मुसलं च चउत्थं / दस नालिअं द्वे रूपे ते अपि द्विगुणीक्रियेते जाताश्चत्वार आगतानि चत्वारि पणि।। चरखं, विआणओमाणसण्णाए। वत्थम्मि हत्थमेजं, खित्ते दंड ततोऽयमर्थो युगादितश्चतुर्थे पर्वणि प्रतिपद्यवमरात्रीभूतायां द्वितीया | घणुंच पत्थम्मि / खायं च नालिआए, विआणतो माणसण्णाए। समाप्तिमुपयातीति युक्तं चैतत्तथा हि प्रतिपद्युद्दिष्टायां चत्वारि पर्वाणि एएणं अवमाणप्पमाणेणं किं पओअणं? एएणं अवमाणपमाणेण लब्धानि पर्वच पञ्चदशतिथ्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता खायचि-अकरकचियकडपडमिति परिक्खेवसंसियाणं दवाणं षष्टिः प्रतिपदि द्वितीया समापयतीति द्वे रूपे तत्राधिके प्रक्षिप्ते जाता द्वाषष्टिः अवमाणपमाणं निवित्तिलक्षणं भवइ सेत्तं अवमाणे।। सा च द्वाषष्ट्या भज्यमाना निरंशं भागं प्रयच्छति लब्ध एकक इत्यागतः यदवमीयते खातादि तदवमानं केनावमीयते इत्यादि “हत्थेण वा दंडेन प्रथमोऽवमवरात्र इत्यविसंवादिकरणम् / यदा तु कस्मिन् पर्वणि वा इत्यादि" तत्र हस्तो वक्ष्यमाणस्वरूपश्चतुर्विशत्यङ्गुलमानोऽनेनैव द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति प्रश्नस्तदा द्वितीया हस्तेन चतुर्भिर्हस्तैः निष्पन्ना अवमानविशेष दण्डधनुयुगनालिकाक्षकिल परेणोद्दिष्टति द्विको ध्रियते / सरुपाधिकः क्रियते जातानि त्रीणि मुसलरूपा षट् संज्ञा लभन्ते / अत एवाह “दण्डं हस्तो दण्ड, धनुर्युगं रूपाणि तानि द्विगुणीक्रियन्ते जाताः षट् द्वितीया च तिथिः समेति षट्। नालिकं चाक्षमुसलं च" करणसाधनपक्षमङ्गीकृत्यावमानसंज्ञया एकत्रिंशद्युताः क्रियन्ते जाताः सप्तत्रिंशत् आगतानि निर्वचनरूपाणि | विजानीहीति संबन्धः / दण्डादिकं प्रत्येकं कथंभूतमित्याह / चतुर्हस्तं सप्तत्रिंशत्पर्वाणि / किमुक्तं युगादितः सप्तत्रिंशत्तमे पर्वणि गते | दशभिर्नालिकाभिन्निप्पन्नां रज्जु च विजानीयवमानसंज्ञयेति गाथार्थः / द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति इदमपि करणं | ननुयदिदण्डादयः सर्वे चतुर्हस्तप्रमाणास्तइँकेनै वदण्डाद्यन्यतरोपासमीचीनम्। तथा हि। द्वितीयायामुद्दिष्टायां सप्तत्रिशत्पर्वाणि समागतानि। दानेन् चारितार्थत्वात्किमिति षणामप्युपादानम् / उच्यते मेयवास्तुषु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy