SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ चंपगमाला 1018 - अभिधानराजेन्द्रः - भाग 3 चंपिज्जिया चंपगमाला-स्त्री०-(चम्पकमाला)। ६त० / स्वर्णचम्पकैर्निर्मितायां जनन्या क्रमेण महावृषभस्य यौवनवा र्द्धकदशादर्शनलाज्जातः मालायाम, स्त्रीणां कण्ठाभरणे, दशाक्षरपादके पक्तिच्छन्दोभेदे च / प्रत्येकबुद्धः, सिद्धिं चाससाद / 6 / अस्यां चन्दनबाला दधिवाहवाच०। असुइठाणे पडिया, चंपगमाला न कीरई सीसे।।" आव०३ अ०। ननृपतिनन्दना जन्म उपलेभे, या किल भगवतः श्रीमहावीरस्य ('किइकम्म' शब्दे अस्मिन्नेव भागे 517 पृष्ठेऽस्या व्याख्या) श्रीमहावीरस्य कौशाम्ब्यां सूर्पकोणस्थकुल्माषैः पारणाकारुण्यात् चंपगलया-स्त्री०-(चम्पकलता) / चम्पका द्रुमविशेषाः, लता- पञ्चदिनोनषण्मासाऽवसाने द्रव्यक्षेत्रकाल भावाभिग्रहानपूरयत / 7 / स्तिय॑क्शाखाः प्रचाराभावात्, चम्पकानां लतास्तनुकास्त एव / अस्यां पृष्ठचम्पया सह श्रीवीरस्त्रीणि वर्षारात्रसमवसरणानि चक्रे / / लताकृतिषु चम्पकवृक्षेषु, जं०१ वक्ष०। औ०। अस्यामेव परिसरे श्रीश्रेणिकसूनुरशोकचन्द्रो नरेन्द्रः कूणिकाऽपराख्यः चंपगवडिं सय-पुं०-(चम्पकावतंसक) / सौधर्मादिविमानानां श्रीराजगृहं जनकशोकाद्विहाय नवीनां राजधानी चम्पामचीकरतु / / मध्यदेशवर्तिनि अन्यतमेऽवतंसके, प्रज्ञा०२ पद। रा०। अस्यामेव पाण्डुकुलमण्डनो दानशौण्डेषु दृष्टान्तः श्रीकर्णनृपतिः चंपरमणिज्ज-न०-(चम्पारमणीय) / कुमाराख्यसंनिवेशस्य बहिः साम्राज्यश्रियं चकार, दृश्यन्ते चाद्यापि तानि तानि तदवदानस्थानानि स्वनामख्याते उद्याने, आ० चू०१ अ०। आ० म०। शृङ्गाटचतुष्कादीनि पुर्यामस्याम् / 10 / अस्यां सम्यग्दृशां निदर्शनं चंपा-स्त्री०-(चम्पा)। अङ्गाख्यजनपदराजधान्याम, आव०१ अ०। आ० सुदर्शनश्रेष्ठी दधिवाहनभूपस्थ राज्याऽभयाख्यया संभोगार्थमुपम०। कल्प०। सूत्र०ा ज्ञा०। स्था०। प्रज्ञा०। पञ्चा०। प्रव०। ती०। सर्म्यमाणः क्षितिपतिवचसा वधार्थ नीतःस्वकीयनिष्कम्पशीलसंपत्प्रआ० क०। अन्त०। चम्पानगा हि व्याख्या प्रज्ञप्तेः पञ्चमशतकस्य भावाकृष्टशासनदेवतासान्निध्यात् शूलं हैमासिंहासनतामनैषीत्, तरवार दशम उद्देश उक्ता / भ०५ श०१ उ०। पञ्चा०। च निशितं सुरभिसुमनोदामानयत् / 11 / अस्यां च कामदेवः श्रेष्ठी तत्कल्पश्चेत्थम् श्रीवीरस्यो पासकाग्रणीरष्टादशकनककोटिस्वामी गोदशसहस्त्रयुतषड्"कृतदुर्नयभङ्गाना-मङ्गानां जनपदस्य भूषायाः। गोकुलाधिपतिर्भद्रापतिरभवत्, यः पोषधागारस्थितो मिथ्यादृग्देवेन चम्पापुर्याः कल्पं, जल्पामस्तीर्थपुर्यायाः" ||1|| पिशाचगजभुजगरूपैरुपर्गितोऽपि न क्षेभमभजत्, श्लाधितश्च अस्यां द्वादशमजिनेन्द्रस्य श्रीवासुपूज्यस्य त्रिभुवनजनपूज्यानि भगवताऽन्तः समवसरणम् / / 12 / / अस्यां विहरन् श्रीशय्यम्भगर्भावतारजन्मप्रव्रज्याकेवलज्ञाननिर्वाणोपगमलक्षणानि पञ्च कल्याण- वसूरिश्चतुर्दशपूर्वधरः स्वतनयं यमनिकाभिधानं राजगृहागतं प्रव्राज्य कानि जज्ञिरे / 1 / अस्या मेव श्रीवासुपूज्याजिनेन्द्रपुत्रमज्जवनृपतिपुत्री तस्यायुः षण्मासावशेष श्रुतज्ञानोपयोगेनाऽऽकलस्य तदध्ययनार्थ लक्ष्मी कुक्षिजाता रोहिणी नाम कन्याऽष्टानां पुत्राणामुपरि जज्ञे, सा च दशवैकालिकं पूर्वगतान्निटयूंढवान्, तत्रात्मप्रवादात् षट्जीवनिका स्वयंवरे अशोकराजन्यकण्ठे वरमालां निक्षिप्य तं परिणीय पट्टराज्ञी कर्मप्रवादात् पिण्डैषणां सत्यप्रवादाद्वाक्यशुद्धिम् अवशिष्टाध्ययनानि जाता, क्रमेणाष्टौ पुत्रांश्चतस्त्रश्च पुत्रीरजीजनत्।२। अन्यदा वासुपूज्य- प्रत्याख्यानपूर्वतृतीयवस्तुन इति / 13 / अस्यां वास्तव्यः कुमारनन्दी शिष्ययो रूप्यकुम्भस्वर्णकुम्भयोर्मुखाददृष्ट-दुःखस्योपशमहेतु सुवर्णकारः स्वविभववैभवाभिभूत धनमदोऽकृशकृशानुप्रवेशात्पञ्चप्राग्जन्मचीर्णं रोहिणी तपः श्रुत्वा सोद्यापनविधिं प्राचीकटन्मुक्ति शैलाधिपत्यमधिगत्य प्राग्भवसुहृदच्युतविबुधवोधितचारुगोशीर्षचन्दसपरिच्छदाऽगच्छत् / 3 / अस्यां करकण्डुनामधेयो भूमण्डलाखण्डलः नमयीं जीवन्तस्वामिनींसालङ्कारां देवाधिदेवश्रीमहावीरप्रतिमा निर्ममे पुराऽसीद्यः कादम्बामटव्यां कलिगिरेरुपत्यकावर्तिनि कुण्डनाम्नि / 14 / अस्यां पूर्वभद्रे चैत्ये श्रीवीरो व्याकरोद्योऽष्टापदमारोहति स तद्भव सरोवरे श्रीपार्श्वनाथं पद्मस्थावस्थायां विहरन्तं हस्तिव्यन्तरानुभावा- एव सिद्ध्यतीति / / 15 / / अस्यां पालितनामा श्रीवीरोपासको वणिक् , त्कलिकुण्डतीर्थतया प्रतिष्ठापितवान् / 4 / अस्यां सुभद्रा महासती तस्य पुत्रः समुद्रयात्रायां समुद्रे प्रसूत इति समुद्रपालो वध्यं नीयमानं पाषाणमयविटकपाट संपुटपिहितात्तिस्त्रः प्रतोलीः शीलमाहात्म्यादाम- वीक्ष्य प्रतिवुद्धः, सिद्धिं च प्रापत्।१६। अस्यां सुनन्दः श्राद्धः साधूनां सूत्रतन्तुयेष्टितेन तितउना कूपाजलमाकृष्य तेनाभिषिच्य सप्रभावमुद- मलदुर्गन्धं निन्दित्वा मृतः कौशाम्ब्यामिभ्यसुतोऽभू व्रतं चाऽग्रहीदुदीर्णः घाटयत्, एका तु तुरीया प्रतोली अाऽस्ति, या किल सत्सदृशी दुर्गन्धः कायोत्सर्गेण देवतामाकृष्य स्वाङ्गे सौगन्ध्यमकार्षीत्।१७। अस्यां सुचरित्रा भवति, तयेयमुद्धाटनीयेति भणित्वा राजादिजनसमक्षं तथैव कौशिकार्य शिष्याङ्गर्षिरुद्रकाख्यानसंविधानकं सुजातप्रियङ्ग्यापिहितामेवास्थापयत्, सा च तद्दिनादारभ्य चिरकालं तथैव दृष्टा दिसंविधानकानि च जझिरे / 18 / इत्यादिसंविधानकरत्नप्रकटना-- जनतया, क्रमेण विक्रमादित्य वर्षेषु षष्ट्यधिकत्रयोदशशतेष्वतिक्रान्तेषु नावृतिनिधानमियं पुरी, अस्याश्च प्राकाराभित्तिप्रियसखीव प्रतिक्षण१३६० लक्षणावतीहम्मीरश्रीसुरत्राणसमदीनः शङ्करपुरदुर्गो पयोगि मालिङ्गति पावनघनरसपूरितान्तरा सरिद्वरा प्रसृतवीचिभुजाभिः / 16 / पापणग्रहणार्थ प्रतोली पातयित्वा कपाटसंपुटमग्रहीत् / 5 / अस्यां "उत्तमतमनरनारी-मुक्तामणिधोरणिप्रसवशुक्तिः। नगरीविविधाद्भुतवदधिवाहननृपतिर्महिष्या पद्मावत्या सह तद्दौहदपूरणार्थभनेक- स्तुशालिनी मालिनी जयति // 20|| जन्मभूर्वासुपूज्यस्य, तद्भक्त्वा पाऽऽरूढः संचरन् स्मृतारण्यानीविहारेण करिणा तां प्रति व्रजता श्रूयते वुधैः / चम्पायाः कल्पमित्याहुः श्रीजिनप्रभसूरयः / / 21 / / " ती०३५ अपवाहितः स्वयं तश्रशाखामालम्ब्य स्थितः, करिणी पुनः संचरिते कल्प। व्यातृत्येमामेव स्वपुरीमागमत, देवी चासामर्थ्यात्तदारुदैवारण्य- | | चंपाकुसुम-न०-(चम्पककुसुम)। सुवर्णचम्पकपुष्पे, रा० / जी०। नीमगात् / तदवतीर्णा क्रमेण सूनुं सुपुवे, स च करकण्मु म | चंपिजिया-स्त्री०-(चम्पीया)। स्थविराद् भद्रयशसो निर्गतस्य क्षितिपतिरजनि, कलिङ्गेषु पित्रा सार्द्ध युध्य मानः प्रतिषिध्य आर्यया / उडुपातिकगणस्य प्रथमशाखायाम्, कल्प०८ क्षण।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy