________________ ओत्थिय 87- अभिधानराजेन्द्रः - भाग 3 ओदइय यवत्थे०। ज्ञा०। “सम्मं ततो ओत्थयं गयणं"।आ०म०द्वि०। / वेउदिवअंवा सरीरं तेअगं सरीरं कम्मगं सरीरं च भाणिअव्वं / ओदइय-पुं०(औदयिक) उदयः कर्मणां विपाकः स एवौदयिकः। क्रियामात्रे | पओगपरिणामिए वण्णे गंधे रसे फासे सेत्तं अजीवोदयनिप्पण्णे भावभेदे, उदयेन निष्पन्ने औदयिको भावः / नारकत्वादिपर्यायविशेषे, सेत्तं उदयनिप्पण्णे सेत्तं उदइए। भ०७श०१४उ०। सूत्र०। कर्मोदयापादितगत्याद्यनुभावलक्षणे भावभेदे, विशिष्टाकारपरिणतं तिर्यड्मनुष्यदेहरूपमौदरिकं शरीरम्। (उरालियसूत्र०१३अ० / अनु०। आचा०। कर्म०। आ०म०द्वि०। उत्त०। सरीरप्पओगे इत्यादि) औदारिकशरीरप्रयोगपरिणमितं द्रव्यमौदारिकसे किं तं ओदइए ओदइए दुविहे पन्नत्ते तं जहा उदए य शरीरस्य प्रयोगो व्यापारस्तेन परिणमितं स्वप्रयोगित्वात् गृहीतं तत्तथा। उदयनिप्पन्ने अ अनु०॥ तच वर्णगन्धरसस्पर्शानां पानादिरूपं स्वतएवोपरिष्टाद्दर्शयिष्यति वाशब्दः औदयिको द्विविधः उदय उदयनिष्पन्नश्च / तत्रोदयोऽष्टानां कर्म परसमुच्चये एतद्वियथमप्यजीवे पुद्गलद्रव्यलक्षणे औदारिकशरीरनामप्रकृतीनामुदयः शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्य | कर्मोदयेन निष्पन्नत्वादजीवोदयनिष्पन्न औदयिको भाव उच्यते / एवं उदयावलिकायामात्मीयरूपेण विपाक इत्यर्थः। अत्र चैवं व्युत्पत्तिः उदय वैक्रियशरीरादिष्वपि भावना कार्या / नवरं वैक्रि यशरीरनामएव औदयिकः। (स्था०) विनयादेराकृतिगणतयोदयशब्दस्य तन्मध्यपा कर्माधुदयजन्यत्वं यथास्वं वाच्यमिति औदारिकादिशरीरप्रयोगेण ठाभ्युपगमात्। विनयादिभ्य इति स्वार्थे इकण प्रत्ययः / पं०सं०२द्वा०। यत्परिणमति द्रव्यं तत् स्वत एव दर्शयितुमाह। (पओगपरिणामिए वण्ण उदयनिष्पन्नस्तुकर्मोदयजनितोजीवस्य मानुषत्वादिपर्यायस्तत्रच उदयेन इत्यादि) पञ्चानामपिशरीराणां प्रयोगेण व्यापारेण परिणमितं गृहीतंवर्णानिर्वृत्तस्तत्र भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति। स्था०६ ठा०। दिकं शरीरेवर्णादिसंपादकं द्रव्यमिदंद्रष्टव्यम् उपलक्षणत्वाच्च वर्णादीनामएतदेव सूत्रकृदाह परमपि यच्छरीरे संभवत्यानापानादिं तत्स्वत एव दृश्यमिति / अत्राह / से किं तं उदए उदए अट्ठण्डं कम्मपयडीणं उदएणं सेत्तं उदए। ननु यथा नारकत्वादयः पर्याया जीवे भवन्ति जीवोदयनिष्पन्ने औदयिके से किं त उदयनिप्पन्ने उदयनिप्पन्ने दुविहे पण्णत्ते तं जहा पठयनो एवं शरीराण्यपि जीव एव भवन्त्यतस्तान्यपि तत्रैव पठनीयानि जीवोदयनिप्पन्ने अ अजीवोदयनिप्पन्ने अ।। स्युः / किमित्यजीवोदयनिष्पन्नः धीयन्ते, अस्त्वेतत्किन्त्वौदारिकाऔदयिको भावो द्विविधः अष्टानां कर्मप्रकृतीनामुदयस्तत्र निष्पन्नश्च। दिशरीरनामकर्मोदयस्य मुख्यतया शरीरपुद्गलेष्वेव विपाकदर्शनात्तअयंचार्थः प्रकारद्वयेन व्युत्पत्तिकरणादावेव दर्शितः उदयनिष्पन्नः पुनरपि निष्पन्न औदयिको भावः शरीरलक्षणे जीव एवं प्राधान्याद्दर्शित इत्यदोषः द्विविधो जीवे उदयनिष्पन्नः जीवोदयनिष्पन्नः / अजीवे उदयनिष्पन्नः सेत्तमित्यादिनिगमनत्रयम्। उक्तो द्विविधोऽप्यौदयिकः / अनु० / अजीवोदयनिष्पन्नः। एते चौदयिकभावभेदा एकविंशतिरिति दर्शयन्नाह। से किं तं जीवोदयनिप्पन्ने अणेगविहे पण्णत्ते तं जहा रहए चउगइचउकसाया, लिंगतिग लेसछक्कमन्नाणं। तिरिक्खजोणिए मणुस्से देवे पुढविकाइए जाव तसकाइए मिच्छत्तमसिद्धत्तं, असंयमो तह चउत्थम्मि। कोहकसाई लोहकसाई इत्थीवेदए पुरिसवेदए णपुंसगवेदए कण्हलेसे जाव सुकलेसे मिच्छादिट्ठी अविरए अण्णणी आहारए एते सर्वेऽपि गत्यादयो भावाश्चतुर्थे औदयिके भावे भवन्ति / तथा हि छउमत्थे सजोगी संसारत्थे असिद्धे सेत्तं जीवोदयनिप्पन्ने।। चतस्रो नरकादिगतयो नरकगत्यादिनामकर्मोदयादेव जीवे प्रादुः षन्ति जीवोदयनिष्पन्नस्योदाहरणानि (नेरइए इत्यादि) इदमुक्तं भवति कषाया अपि क्रोधादयश्चत्वारः कषायमाहेनीयकर्मोदयात् लिङ्गत्रिकमपि कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पान्नास्तद्यथा नारकस्तिर्यम स्त्रीवेदादिरूपं सीवेदपुंवेदनपुंसकवेदं मोहनीयकर्मोदयात्। लेश्याषट्कं नुष्य इत्यादि। अत्राह। ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो तु योगपरिणामो लेरया इत्याश्रयणेन योगत्रिकजनककर्मोदयात्। येषां बहवःकर्मोदयजन्या जीवे पर्यायाः सन्ति किमिति नारकत्वादयः तुमते कषायनिष्पन्दो लेश्यास्तदभिप्रायेण कषायमोहनीयकर्मोदयात् / कियन्तोऽप्युपन्यस्ताः सत्यमुपलक्षणत्वादमीषामन्येऽपि संभविनो| येषां तु कर्मनिष्पन्दो लेश्यास्तन्मते संसारित्वासिद्धत्ववदष्टप्रकारद्रष्टव्याः / अपरस्त्वाह ! ननु कर्मोदयजनितानां नारकत्वादीनां | कर्मोदयादिति। अज्ञानमपि विर्पयस्तवोधरूपमत्यज्ञानादिकं ज्ञानावरभवत्विहोपन्यासोलेश्यास्तुकस्यचित्कर्मण उदये भवन्तीत्येतन्न प्रसिद्ध णमिथ्यात्वमोहनीयोदयात्। यत्तु पूर्वमस्यैव मत्याद्यज्ञानस्य ज्ञायोपशतत्किमितीह तदुपन्यासः सत्यं किं तु योगपरिणामो लेश्याः / योगस्तु | मिकत्वमुक्तं तद्वस्त्ववबोधमात्रापेक्षया सर्वमपिहि वस्त्ववबोधमात्रं त्रिविधोऽपि कर्मोदयजन्य एव ततो लेश्यानामपि तदुभयजन्यत्वं न विपर्यस्तं चाज्ञानावरणीयकर्मक्षयोपशम एव भवति / यत्पुनस्तस्यैव विहन्यते। अन्ये तुमन्यन्ते काष्टकोदयात संसारस्थत्वासिद्धत्ववल्ले- विपर्यासलक्षणमज्ञानत्वं तत् ज्ञानावरणमिथ्यात्वमोहनीय एव संपद्यते श्यावत्वमपि भावनीयमित्यलं विस्तरेण / तदर्थिना तु गन्धहस्तिवृत्ति- इत्ये कस्यैवाज्ञानस्य क्षायोपशमिकत्वमौदयिकत्वं च न विरुध्यत रनुसर्तव्येति सेत्तं जीवोदयनिष्पन्नेति निगमनम्। इत्येवमन्यत्रापि विरोधपरिहारः कर्तव्य इति। मिथ्यात्वमपि मिथ्यातवअथाजीवोदयनिष्पन्नं निरुपयितुमाह मोहनीयोदयात् असिद्धत्वं कष्टिकोदयात् / असंयमोऽविरतत्वं से किं तं अजीवोदयनिप्पन्ने 2 अणेगविहे पण्णत्ते तं जहा। तदष्यप्रत्याख्यानावरणकषायोदयात् उपजायत इति। ननु निद्रापञ्च उरालिअंवा सरीरं उरालिअसरीरप्पयोगपरिणाडिअंचस दव्वं कासातादिवेदनीयहास्यरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि