________________ चंदमंडल 1080- अभिधानराजेन्द्रः भाग-३ चंदमंडल अथ चतुर्थादिमण्डलेष्वतिदेशमाहएवं खलु एएणं उदाएणं निक्खममाणे चंदे तयाणंत-राओ० जाव संकममाणे 2 तिण्णि 2 जोअणाई छणउइं च पंचावण्णे भागसए एगमे गे मंडले मुहुत्तराई अभिवढे-माणे 2 सव्ववाहिरमंडलं उवसंकमित्ता चारं चरइ॥ "एवं खलु एएणं" इत्यादि पूर्ववत् / निष्क्रामन् चन्द्रस्तदनन्तरात् यावच्छन्द्रात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् संक्रामन् त्रीणि 2 योजनानि पण्णवतिं च पञ्चपञ्चाशदधिकानि भागशता न्येकैकस्मिन्मण्डले मुहूर्तगतिमभिवर्द्धयन् / सर्वबाह्यमण्डलमुपसं-क्राम्य चार चरति / कयमेतदवसीयते इति चेदुच्यते-प्रतिचन्द्रमण्डले परिरयवृद्धिं द्वे शते त्रिंशदधिके 230 अस्य च त्रयोदशसहस्राधिकेन राशिना भागे हृते लब्धानि त्रीणि योजनानि शेषपण्णवतिपञ्चपञ्चाशदधिकानि भागशतानि / 3 स्सेहिं दोहिं अतेवढेहिं जोअणसएहिं एगवीसाए असुट्ठिभाएहिं जोअणस्स चंदे चक्खुप्फासं हव्वमागच्छद।। "तया णं इहगयस्य'इत्यादि। तदा इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहस्रेद्वाभ्यां च त्रिषष्ट्यधिकाभ्यां योजनशताथ्यामेकविंशत्या च षष्टिभागैर्योजनस्य चन्द्रः चक्षुःस्पर्श शीघ्रमागच्छति / अत्रोपपत्तिः सूर्याधिकारे दर्शिताऽपि किचिंद्विशेषाभिधानाय दर्श्यतेयथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीप चक्रवालपरिधर्दशभागीकृतस्य दशत्रिभागान् यावत्तापक्षेत्रं तथाऽस्याऽपि प्रकाशक्षेत्रं तावदेव पूर्वतोऽपरतश्च तस्यार्द्ध चक्षुः पथप्राप्ततामायाति / यत्तु षष्टिभागीकृतोजनसत कैकविंशतिभागाधिकत्त्वं तत्त संप्रदायगम्यम / अन्यथा चन्द्राधिकारे साधिकद्वाषष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरू पस्य छेदराशेरनुपपद्यमानत्वात्। अथ द्वितीयमण्डले मुहूर्तगतिमाहभयाणं भंते ! चदे अब्भतराणं मंडलं उवसंकमित्ता चारं चरइ० जावा केवइ एत्त गच्छइ / गोयमा ! पंचजोअण-सहस्साई सत्तत्तरं च जोअणाई छत्तीसंच चोअत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं० जाव छेत्ता। “जयाणं भंते"! इत्यादि। यदा भवन्त ! चन्द्र: अभ्यन्तरानन्तरं द्वितीय मण्डलमुपसंक्रम्य चारं चरति। यावतपदात् “तया णं एगमेगेणं मुहत्तेण" इति गम्यते / कि यत् क्षेत्रं गच्छति / गौतम ! पच्चयोजन-सहस्राणि सप्तसप्ततिं च योजनानि षट्त्रिंशतं च चतु:सप्तत्यधिकानि भागशतानि गच्छति मण्डलं त्रयोदशभिः सहौः / यावत्पदात् "सत्तहिं अपणवीसेहिं" इति ग्राह्यम् / छित्त्वा विभज्य एतत् सूत्रं प्राग्भावितार्थमिति नेह पुनरुच्यते / अत्रोपपत्ति: द्वितीयचन्द्रमण्डले परिरयपरिमाणम् 315316 एतत् द्वाभ्यामेकविंशताभ्यां गुण्यते जातम् 66685466 एषां त्रयोदशभिः सहसैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्मागे हुते लब्धानि पञ्चयोजनसस्राणि सप्तसप्तत्यधिकानि 5077 शेष षट् त्रिंशच्छतानि चतु: सप्तत्यधिकानि भागानाम् 3674 13725 अथ तृतीयम्जया णं भंते ! चंदे अभंतरतचं मंमलं उवसंकमित्ता चारं चरइ, तया णं एगमेगेणं मुहुत्तेणं केवइखेत्तं गच्छइ गोअमा! पंचजो अणसहस्साई असीइंच जो अणाइं तेरस य भागसहस्साई तिण्णि अ एगूणतीसे भागसए गच्छइ मंडलं तेरसहिं० जाव छेत्ता। जया णं इत्यादि / यदा भदन्त ! चन्द्र: अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चार चरति। तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति। गौतम ! पञ्चयोजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति। मण्डल त्रयोदशभिः सहररित्यादिपूर्ववत्। अत्रोपपत्तिर्यथा-अत्र मण्डले परिरय: 315546 एतद्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम् 66736326 एषां त्रयोदशभिः सहसे सप्तमि: शतै: पञ्चविशत्यधिकभागे हृते लब्धानि पञ्चसहस्राण्यशीत्यधिकानि 5080 शेषं त्रयोशसहस्राणं त्रीणि शतान्येकोनत्रिंशदधिकानि भागानाम् 13326 13725 ૧૩૭ર૬] अथ पश्चानुपूर्त्या पृच्छतिजया णं मंते ! चंदे सव्ववाहिरे मंडले उवसंकमित्ता चारं चरइ, तथा णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छद। गोअमा ! पंचजोअणहस्साई एगं च पणवीसं जोअणस यं अउणत्तरि च णउए भागसएगच्छए मंडले तेस्सहिं भागसहस्सेहिं सत्तहिं अ० जाव छेत्ता। "जया ण” इत्यादि। यदा भदन्त ! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चार चरति / तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति / गौतम ! पञ्चयोजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतमेकोनसप्तति च नवत्यध्रिकानि भागशतानि गच्छति मण्डलं त्रयोदशभिर्भागसहसैः सप्तभिश्च यावच्छेदात् पञ्चविंशत्यधिकै शतैर्विभज्य अत्रोपपत्ति:-अत्र मण्डले परिरयपरिमाणम् / 3183315 एतद् द्वाभ्यामेकविशत्यधिकाम्यां शताभ्यां गण्यते जातम् 70347615 एषां त्रयोदशभिः सहसैः सप्तभिः शतैः पञ्चविंशत्यधिकैगि हृते लब्धानि 5125 शेष भागैः। 666 113725/ अथास्य मण्डले दृष्टिपथप्राप्ततामाहतया णं इहगयस्स मणूसस्स एकतीसाए जोअणसहस्से हिं अट्ठहिं अ एगतीसेहिं जोअणसएहिं चंदे वक्खुप्फासं हव्व मागच्छा। "तया णं' इति तदा सर्व बाह्यमण्डलचरणकाले इहगतानां मनुष्याणामेकत्रिंशता योजनसहस्त्रैः नष्टभिइचैकत्रिशदधिकोजनशतेश्चन्द्रश्चक्षुःस्पर्श शीघ्रमागच्छति / अत्र सूर्याधिकारेक्तम्-"तीसाए सट्ठिभाग'' इत्यधिक मन्तव्यम् / उपपत्तिस्तु प्राग्वत्। अथ् द्वितीयमण्डलम्जया णं भंते ! वाहिराणंतरं पुच्छा? | गोअमा! पंचजोअणसहस्साई एक्कं च एकवीसं जोअणसयं एक्कारस य सट्टि भागहस्से गच्छइ मंडलं तेरसहिं० जाव छेत्ता / /