SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ गोसालग १०३४-अभिधानराजेन्द्रः भाग-३ गोसालग रुक्खाणं गुच्छाणं० जाव कुहुणाणं तेसु अणेग० जाव पचाया- माणुस्सं विग्गहं लभिहिति० जाव विराहियसामण्णे जोइसिएसु इस्सइ / उस्सण्णं च णं कड्डयरुक्खेमु कडुयवल्लीसु सव्वत्थ देवेसु उवव-जिहिति। सेणं तओ अणंतरं चयं चइत्ता माणुस्सं विणं सत्थवज्झे० जाव किच्चा जाइं इमाइंवाउक्काइयविहागाई विग्गहं लभिहिति०, जाव अविराहियसामण्णे कालमासे कालं भवंति। तं जहा-पाईणवाताणं० जाव सुद्धवाताणं तेसु अणेग-- किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति / से णं तओहिंतो सयसहस्स० जाव किचा,जाई इमाइं तेउक्काइयविहाणाई अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति,केवलं बोहिं भवंति। तं जहा-इंगालाणं० जाव सूरियकंतमणिणिस्सियाणं दुज्झिहिति / तत्थ विणं अविराहियसामण्णे कालमासे कालं तेसु अणेगसयसहस्स० जाव किच्चा,जाई इमाई आउक्काइय किचा सणंकुमारेणं कप्पे देवत्ताए उववजिहिति। से णं तओहिंतो विहाणाइं भवंति। तं जहा--ओसाणं० जाव खातोदगाणं तेसु एवं जहा सणंकुमारे तहा वंभलोए महासुक्के आणए आरणे,से अणेग० जाव पचायातिस्सइ / उस्सण्णं च णं खारोदएसु णं तओ० जाव अविराहियसामण्णे कालमासे कालं किच्चा खातोदएसु सव्वत्थ वि णं सत्थवज्झे० जाव किचा इमाई सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिति। से णं तओहिंतो पुढविकाइयविहाणाई भवंति। तं जहा-पुढवीणं सक्कराणं० जाव अणंतरं चइत्ता महाविदेहे वासे जाई इमाई कुलाई भवंति सूरिकताणं,तेसु अणेगसय० जाव पचायाहिति / उस्सणं च अड्वाइं० जाव अपरिभूयाइं तहप्पगारेसु कुलेसु पुत्तत्ताएं णं खरवादरपुढविकाइएसु सव्वत्थ वि णं सत्थवज्झे० जाव पचायाहिति / एवं जहा उववाइए दडपइण्णवत्तव्वया,सा चेव वत्तव्वया णिरवसेसा भाणियव्या० जाव केवलवरणाणदंसणे किच्चा,रायगिहे णयरे बाहिं खरियत्ताए उववञ्जिहिति / तत्थ वि समुप्पञ्जिहिति / तए णं दड्डपइण्णे केवली अप्पणो तीतद्धं णं सत्थवज्झे०जाव किच्चा दोचं पिरायगिहे णयरे अंतोखरिय आभोएइ / आभो एइत्ता समणे णिग्गंथे सद्दाविहिति / त्ताए उववजिहिति / तत्थ विणं सत्थवज्झे० जाव किच्चा इहेव सद्दाविहितित्ता एवं वदिहितिएवं खलु अहं अजो ! इओ चिरा-- जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले विभेले सण्णिवेसे तीयाए अद्धाए गोसाले मंखलिपुत्ते होत्था,समणघायए० जाव माहणकुलंसि दारियत्ताए पचायाहिति / तए णं तं दारियं छउमत्थे चेव कालगए,तं मूलगं च णं अहं अञ्जो ! अणादीयं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं पडिरूविएणं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टइ। तं मा सुक्केणं पडिरूवएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए णं अज्जो ! तुज्झं पि केइ भवतु आयरियपडिणीए उवज्झायदलइस्सइ / सा णं तस्स भारिया भविस्सइ,इट्ठा कंता० जाव पडिणीए आयरियउवज्झायाणं अयसकारए अवण्णकारए अणुमया भंडकरंडगसमाणा तेल्लकेलाइव सुसंगोविया चेलपेला अकित्तिकारए.माणंसे विएवं चेव अणादीयं अणवदग्गं० जाव इव सुसंपरिग्गहिया रयणकरंडगउं विव सुसारक्खिया सुसंगो संसारकंतारं अणुपरियट्टिहिति, जहाणं अहं / तए णं ते समणा विया माणं सीयं माणं उण्हं० जाव परिस्सहोवसग्गं फुसंतु। णिग्गंथा दड्डपइण्णस्स केवलिस्स अंतियं एयमटुं सोचा णिसम्म तए णं सादारिया अण्णया कयाइ गुठ्विणी सुसुरकुलाओ कुल भीया तत्था तसिया संसारभयुदिवग्गा दड्डपइण्णं के वलिं घरं णिजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किचा वंदिहिंति, णमंसिहिंति; तस्स ठाणस्स आलोइएहिंति, दाहिणिलेसु अग्गिकुमारेसु देवेसु देवत्ताए उववजिहिति। से णं निदिहिंति०,जाव पडिवज्जेहिंति। तए णं दड्डपइण्णे केवली वहूई तओहिंतो अणंतरं उध्वट्टित्ता माणुस्सं विग्गहं लमिहिति / वासाई केवलपरियागं पाउणिहिति / पाउणिहितित्ता अप्पाणं लभि-हितित्ता केवलं बोहिं वुज्झिहिति / बोहिं दुज्झिहितित्ता आउसेसं जाणित्ता भत्तं पचक्खाहिति, एवं जहा उववाइए० जाव केवलं मुंडे भावत्ता अगाराओ अणगारियं पव्वइहिति। तत्थ वि सव्वदुक्खाणमंतं काहिति।सेवं भंते ! भंते! त्ति०जाव विहरइ। य णं विराहियसामण्णे कालमासे कालं किच्चा दाहिणिल्लेसु तेयणिसग्गो सम्मत्तो अद्धेणं / असुरकु-मारेसु देवेसुदेवत्ताए उववञ्जिहिति। से णं त ओहिंतो० [विमलस्सत्ति]। विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये जाव उव्वट्टित्ता माणुस्सं विग्गहं तं चेव० जाव विराहियसामण्णे दृश्यते,स चावसर्पिणीचतुर्थजिनस्थान प्राप्नोति / तस्माचार्याकाल० जाव किचा दाहिणिल्लेसु णागकुमारेसु देवत्ताए उवव- चीनजिनान्तरेषु बयः सागरोपमकोट्याऽतिक्रान्ता लभ्यन्ते,अयञ्च जिहिति / से गं तओहिंतो अणंतरं उव्वट्टित्ता एवं एएणं महापद्मो द्वाविंशतः सागरोपमाणामन्ते भविष्यतीति दुरवगममिदम्। अथवा अभिलावेणं दाहिणिल्लेसु विज्जुकुमारेसु एवं अग्गिकुमारेसु वजं० यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सप्पिण्यां भविष्यति, जाव दाहिणिल्लेसु थणियकुमारेसु से णं तओ० जाव उव्वट्टित्ता | तस्यापि विमल इति नामसंभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy