________________ गोसालग १०३०-अभिधानराजेन्द्रः भाग-३ गोसालग उवागच्छइत्ता समणं भगवं महावीरं वंदइ,णमंसइ / वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ सालकोट्ठयाओ चेइयाओ पडिणिक्खमइ / पडिणिक्खमइत्ता अतुरिय० जाव जेणेव मिंढियगामे णयरे,तेणेव उवागच्छइ। उवागच्छइत्ता मिंढियगामं णयरं मज्झं मज्झेणं जेणेव रेवईए गाहावइणीए गिहे अणुप्पविढे / तए णं सा रेवई गाहावइणी सीहं अणगारं एजमाणं पासइ / पासइत्ता हट्ठतुट्ठ० खिप्पामेव आसणाओ अब्भुटेइ। अब्भुढेइत्ता सीहं अणगारं सत्तकृपयाइं अणुगच्छइ। अणुगच्छ-इत्ता तिक्खुत्तो आयाहिणं पयाहिणं वंदइ, णमसइ। वंदइत्ता णमंसइत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! कि मागमण-प्पओयणं? तएणं से सीहे अणगारे रेवति गाहावइणिं एवं वयासी-एवं खलु तुम्हे देवाणुप्पिए ! समणस्स भगवओ महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्खडिया,तेहिं णो अट्ठो, अत्थि ते अण्णे पारियासिए मजारकडए कुक्कडर्मसए तमाह-राहि,तेणं अट्ठो / तए णं सा रेवती गाहावइणी सीहं अणगारं एवं वयासी केस णं सीहा ! सेणाणी वा तवस्सी वा,जेणं तव एस अहे,मम ताव रहस्सकए हव्वमक्खाए ?जओ णं तुम जाणसि? एवं जहा खंदए० जाव जओ णं अहं जाणामि। तएणं सा रेवती गाहावइणी सीहस्स अणगारस्स अंतियं एयमढें सोचा णिसम्म हट्ठतुट्ठा जेणेव भत्तघरे,तेणेव उवागच्छइ। उवागच्छइत्ता पत्तगं मोएइ / जेणेव सीहे अणगारे तेणेव उवागच्छइ / उवागच्छइत्ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्म णिसिरइ / तए णं रेवतीए गाहावइणीए तेणं दव्वसुद्धेणं० जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निवद्धे,जहा वेजयस्स० जाव जम्मजीवियफले रेवईए गाहावइणीए रेव० रेव०ातएणं सीहे अणगारे रेवतीए गाहावइणीए गिहाओ पडिणिक्खमइ। पडिणिक्खमइत्ता मिंढियगामं णयरं मज्झं मज्झेणं णिग्गच्छइ / णिग्गच्छइत्ता जहा गोयमसामी० जाव भत्तपाणं पडिदंसेइ। पडिदंसेइत्ता समणस्स भगवओ महावीरस्सपाणिंसि तं सवं णिसिरइ। तए णं समणे भगवं महावीरे अमु-च्छिए० जाव अणज्झोववण्णे विलमिव पण्णगभूएणं अप्पाणेणं तमाहारं सरीरकोटुंसि पक्खिवइ। तएणं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स विपुले रोगायंके खिप्पामेव उवसंते,हढे जाए अरोगो वलियसरीरे तुट्ठा समणा, तुट्ठीओ समणीओ,तुट्ठा सावया,तुट्ठीओ सावियाओ,तुद्वा देवा, तुट्ठीओ देवीओ,सदेवमणुयासुरे लोए हढे जाए,समणे भगवं महावीरे हटे हटे भंते त्ति? भगवं गोयमे समणं भगवं महावीर वंदइ, णमंसइ / वंदइत्ता णमंसइत्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूई णाये अणगारे पगइ-भद्दए० जाव विणीए,से णं भंते ! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं गए,कहिं उववण्णे ? एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सव्वाणुभूई णामं अणगारे पगइभद्दए० जाव विणीए,से णं तदा गोसालेणं मंखलिपुत्तेणं भासरासीकरेमाणं उड्ळ चंदिमसूरिए० जाव वंभलंतगमहासुक्के कप्पे वीईवइत्ता सहस्सारे कप्पे देवत्ताए उववण्णे / तत्थ णं अत्थेगइयाणं देवाणं अट्ठारससागरोवमाई ठिई पण्णत्ता / तत्थ णं सव्वाणुभूइस्स वि देवस्स अट्ठारस सागरोवमाइं ठिई पण्णत्ता / से णं सव्वाणुभूईदेवं ताओ देवलोगाओ आउ-क्खएणं ठिइक्खएणं० जाव महाविदेहे वासे सिज्झिहिति, जाव अंतं करेहिति / एवं खलु देवाणुप्पियाणं अंतेवासी कोस-लजाणवए सुणक्खत्ते णामं अणगारे पगइभहए जाव विणीए, से णं भंते ! तदा गोसालेणं मंखलिपुत्तेण तवेणं तेएणं परिताविए समाणे कालमासे कालं किच्चा कहिं गए,कहिं उववण्णे ? / एवं खलु गोयमा ! ममं अंतेवासी सुणक्खत्ते णामं अणगारे पगइभ-दए० जाव विणीए,से णं तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव मम अंतिए,तेणेव उवागच्छइ / उवागच्छइत्ता वंदइ,णमंसइ। वंदइत्ता णमंसइत्ता सयमेव पंच महव्वयाइं आरुहइ। आरुहइत्ता समणाओ समणीओ य खामेइ। आलोइय पडिकंते समाहिपत्ते कालमासे कालं किचा उड्डे चंदिमसूरिए० जाव आणयपाणयारणकप्पे वीईवइत्ता अचुए कप्पे देवत्ताए उववण्णे / तत्थणं अत्थेगइयाणं देवाणं वावीसंसागरोवमाइं ठिई पण्णत्ता। तत्थणं सुणक्खत्तस्स वि देवस्सवावीसं सागरोवमाइं,सेसं जहा सव्वाणुभूइस्स०जाव अंतं काहिति / एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले णामं मंखलिपुत्ते,से णं भंते ! गोसाले मंखलिपुत्ते कालमासे कालं किच्चा कहिं गए,कहिं उववण्णे ? एवं खलु गोयमा ! ममं अंतेवासी कुसिस्से गोसाले णामं मंखलिपुत्ते समणघायए.जाव छउमत्थे चेव कालं किया उद्धं चंदिमसूरिए० जाव अचुए कप्पे देवत्ताए उववण्णे। तत्थणं अत्थेगइयाणं देवाणं वावीसं साग-रोवमाई ठिई पण्णत्ता। तत्थ णं गोसालस्स वि देवस्स वावीसं सागरोवमाइं ठिई पण्णत्ता॥ [पूयासकारथिरीकरणद्वयाए ति ] पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः / यदि तु ते गोशालकरशरीरस्य विशिष्ट पूजां न