SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ गोसालग १०२०-अभिधानराजेन्द्रः भाग-३ गोसालग समूहः शाकटं,ततः समाहारद्वन्द्वोऽतस्तेन। [भत्तपाणपत्थयणं ति] | भक्तपानरूपं यत्पथ्योदनं शम्बलं तत्तथा (अगामियं ति) अग्रामिकाम्, अकामिकां या अनभिलाषविषयभूताम् (अणोहियं ति) अविद्यमान-- जलौधिकामतिगहनत्वेनाविद्यमानोहां वा। [छिण्णावायं ति] व्यवच्छिनसार्थघोषाधापाता (दीहमद्धं ति) दीर्घमार्गा दीर्घकालां वा / “किण्हं किण्होभासं०"इह यावत्करणादिदं दृश्यम् “नील नीलोभासं हारयं हारओभासं ' / व्याख्या चास्य प्राग्वत् / महेगं वम्मीयं ति] महान्तमेकं वल्मीकं [वपुओत्ति ] वपूंषि शरीराणि,शिखराणीत्यर्थः ।[अब्भुग्गयाओ त्ति ] अभ्युद्गतानि,अभ्रोद्गतानि वोचानीत्यर्थः / [ अभिनिसडाओ ] अभिविधिना निर्गताः सटास्तदवयवरूपाः केसरिस्कन्धसटावद्येषां तानि अभिनिःसटानि,इदं च तेषामूर्यगतं स्वरूपम्। अथ तिर्यगाह [तिरियं सुसंपग्गहियाओ ति ] सुसंप्रगृहीतानि सुसंवृतानि तानि,विस्ती नीत्यर्थः / अधः किंभूतानीत्याह [अहे पणगद्धवाओ त्ति] सार्द्धरूपाणि यादृशं पन्नगस्योदरच्छिन्नम्य पुच्छत ऊर्वीकृतमर्द्धमधोविस्तीर्णमुपर्युपरिचाति लक्ष्णं भवतीत्येवरूपं येषां तानि तथा। पन्नगार्द्धरूपाणि च वर्णादिनाऽपि भवन्तीत्याह (पणगद्धसंठाणसंठियाओ त्ति) भावितमेव (उरालं उदगरयणं आसाइस्सामो त्ति) अस्यायमभिप्रायः एवं विधभूमिगर्ने किलोदक भवति,वल्मीके वाऽश्यंभाविनो गर्ताः,अतः शिरभेदे गतः प्रकटो न भविष्यति,तत्र च जल भविष्यतीति। (अच्छति) निर्मलं (पत्थं ति) पथ्यं रोगोपशमहेतुः [जचं ति] जात्यं संस्का-रहितम् [तणुयं ति / तनुकं ,सुजरमित्यर्थः / [ फालियवण्णाभं ति ] स्फटिकवर्णवदाभा यस्य तत्तया। अत एव (उरालंति) प्रधानम् [उदगरयणं ति] उदकमेव रत्नं उदकरत्नम्,उदकजातौ तस्योकृष्टत्वात् [ वाहणाई पजेति ति] वलीवर्दादिवाहनानिपाययन्ति [अच्छति ] निर्मल [जचं ति] अकृत्रिमम् [तावणिज्जे ति] तापनीयं तापसहस।[महत्थं ति ] महाप्रयोजनं / [ महग्धं ति ] महामूल्यं महतां योग्यं [ वि-मलं ति] विगतागन्तुकमलं [ निम्मलं ति] स्वाभाविकमलरहितम् [नित्तल ति] निस्तलम् अनिवृत्तमित्यर्थः। [निक्कलं ति] निष्कलं त्रासादिरत्नदोषरहितं [वइररयणं ति] वज्राभिधानरत्नं [ हितकामए त्ति ] इह हितमपायाभावः [सुहकामए त्ति] सुखमानन्दरूपः [पत्थ-कामए त्ति ] पथ्यमिवपथ्यम् आनन्दकारणं वस्तु[अणुकंपिए त्ति अनुकम्पया चरतीत्यानुकम्पिकः [ निस्सेयसिए ति ] निःश्रेयसं विषयोक्षमिच्छतीति नैश्रेयसिकः / अधिकृतवाणिजस्योक्तैरेव गुणैः कश्चिद्युगपद्योगमाह [ हियेत्यादि] (तं होउ अलाहि पज्जत्तं णे त्ति) तत्तस्माद्भवत्वलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्थाः आपत्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः। (णे) अस्माकम (सउवसग्गा यावित्ति) इह वापीति सम्भावनार्थः। (उग्गविसं ति) दुर्जरविषम् (चंडविसं त्ति) दष्टकनरकायस्य झगिति व्यापकविषं (घोरविसं ति) परम्परया पुरुषसहसस्यापि,हननसमर्थविषम (महाविसे ति) जम्बूद्वीपप्रमाणस्याविशेषस्य व्यापनसमर्थविषम् [ अइकायमहाकायं ति] कायान शेषाहीनामतिक्रान्तोऽतिकायोऽत एव महाकायः। ततः कर्मधारयोऽथवाऽतिकायानां मध्येमहाकायोऽतस्तम् (मसिमृसाकालगं ति) मषी कजलं,मूषा च सुवर्णादितापनभाजनविशेषः,ते इव कालको यः स तथा तं (नयणविसरोसपुण्णं ति) नयनविषेण दृष्टिविष्ण रोषेण च पूर्णो यः स तथा तम् / (अंजनपुंजनिगरप्पगास ति) अञ्जनपुञ्जानां निकरस्येव प्रकाशो दीप्तिर्यस्य स तथा तं,पूर्व कालवर्णत्वमुक्तमिह तुदीप्तिरिति न पुनरुक्ततेति (रत्तच्छति) रक्ताक्षम् (जमलजुयलचंचलचलंतजीह ति) जमलं सहवर्तियुगलं द्वयं चञ्चलं यथा भवत्येवं चलन्त्योरतिचपल-योर्जिह्वयोर्यस्य स तथा तं,प्राकृतत्वाञ्चैवं समासः (धरणितलवेणिभूयं ति) धरणीतलस्यवेणीभूतो वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णपश्चद्विागत्वादिसाधयात् स तथा तम्। उक्कडफुडकुडिलजडुलकक्खडवियडफडाटोवकरणदच्छं ति ] उत्कटो बलवतान्येवाध्वंसनीयत्वात्,स्फुटो व्यक्तप्रयतविहितत्वात्, कुटिलो वक्र: तत्स्वरूपत्वात्,कर्कशो निष्ठुरो बलवत्वात्, विकटो विस्तीर्णो य : स्फटाटोपः फणासंरम्भः तत्करणे दक्षो यः स तथा,तम् / [लोहागरधम्ममाणधमधमें तघोसं ति] लोहस्येवाकरे ध्मायमानस्याग्निना ताप्यमानस्य धमधमायमानां धमधमेति वर्णव्यक्तिभिवोत्पादयन् घोषः शब्दो यस्य स तथा तं [ अणागलियचंडतिव्वरोसं ति] अनिर्गलितोऽनिवारितोऽनाकलितो वा अप्रमेयश्चण्डः तीव्र इत्यर्थः तीव्रो रोषो यस्य स तथा तम्[समुहं तुरियं चवलं धर्मतं ति ] शुनो मुखः श्वमुखं,तस्य वा चरणं श्वमुखिकाकौलेयकस्येव भषणतः त्वरितचपलमतिचटुलतया धमन्तं शब्दायन्तं कुर्वन्तमित्यर्थः / [सरसरसरस्स त्ति ] सर्पगतेरनुकरणम् [आइचं निभाइ त्ति ] आदित्य पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थं [ सभंडमत्तोवगरणमायाए ति ] सहभाण्डमात्रया पणितपरिच्छदेन उपकरणमात्रया च येते तथा [एगाहाचं ति ] एकैव आहत्या आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्य,तत् यथा भवत्येवम् / कथमिवेत्याह [कूडाहचं ति ] कूटस्येव पाषाणमयमारणमहायन्त्रस्येवाहत्या आहननं यत्र तत् कूटाहत्यम्, तद्यथा, भवतीत्येवम्। भ०। तत्थ णं जे से वणिए तेसिं वणियाणं हियकामए० जाव हियसुहणिस्सेसकामए,से णं अणुकंपियाए देवताए सभंडमत्तोवगरणमायाए णियगं णयरं साहिए / एवामेव आणंदा ! तव वि धम्मायरिएणं धम्मोवएसएणं समजेणं णायपुत्तेणं उराले परियाए अस्सादिए / उराला कित्तिवण्णसरसिलोगा सदेवमणुयासुरलोए पुवंति,गुवंति,थुवंति,इति खलु समणे भगवं महावीरे इति इति। तं जदि मे से अज्ज किंचि वदति,तं णं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि / जहा वा वालेणं ते वणिया। तुमंच णं आणंदा ! सारक्खामि,संगोवामि,जहा वा से वणिए तेसिं वणियाणं हियकामए० जाव णिस्सेसकामए अणुकं पियाए देवयाए सभंड० जाव साहिए / तं गच्छइ णं तुमं आणंदा ! धम्मायरियस्स धम्मोवए-सगस्स समणस्स णायपुत्तस्स एयमटुं परिकहेहि। तए णं से आणंदे थेरे गोसालेणं मंखलिपुत्तेणं एवं वुत्ते समाणे भीए० जाव संजायभए गोसालस्स मंखलिपुत्तस्स भंति आओ हालाहलाए कुं भकारीए कुंभकारावणाओ पडिणिक्खमइ / पडिणिक्खमइत्ता सिग्घं तुरियं सावस्थिं णयरिं मज्झं मज्झेणं णिग्गच्छइ। णिग्गच्छइत्ता जेणेव कोट्ठए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy