SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ गोसालग १०१३-अभिधानराजेन्द्रः भाग-३ गोसालग मंखलिपुत्ते जिणे जिणप्पलावी० जाव पगासमाणे विहरइ। से वारसाहे दिवसे अयमेयारूवं गोणं गुणविप्पण्णं णामधेशं कहमेयं मण्णे एवं? तेणं कालेणं तेणं समएणं सामी समोसढे० करेति-जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसाजाव परिसा पडिगया / तेणं कालेणं तेणं समएणं समणस्स लाए जाते,तं होऊणं अम्हं इमस्स दारगस्स णामवेज्जं गोसाले भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णाम अणगारे गोय- त्ति / तए णं तस्स दारगस्स अम्मापियरो णामधेनं करेंतिमगोत्तेणं० जाव छटुं छटेणं एवं जहा विइयसए णियंवुद्देसए० गोसाले त्ति।तएणं से गोसालेदारए उम्मुक्कवालमावे विण्णायजाव अडमाणे वहुजणसई णिसामेइ / बहुजणो अण्णमण्णस्स परिणयमेत्ते जुव्वणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं एवमाइक्खइ०४-“एवं खलु देवाणुप्पिया ! गोसाले मंखलि- करेइ / करेइत्ता चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुत्ते जिणे जिणप्पलावी० जाव पगासमाणे विहरइ,से कहमेयं विहरइ / तेणं कालेणं तेणं समएणं अहं गोयमा ! तीसं वासाई मण्णे एवं"१। तए णं भगवं गोयमे बहुजणस्स अंतियं एयगर्ल्ड अगारवासमझे वसित्ता अम्मापिउहिं देवत्तं गएहिं एवं जहा सोचा णिसम्म० जाव जायसवे० जाव भत्तपाणं पडिदंसेइ०, भावणाए० जाव एगं देवदूसमादाय मुंडे भवित्ता अगाराओ जाव पञ्जुवासमाणे एवं वयासी एवं खलु अहं भंते ! छटुं तं अणगारियं पव्वइत्तए। चेव० जाव जिणसदं पगासमाणे विहरइ,सेकहमेयं भंते ! एवं ? (दिसाचर त्ति) दिशां चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति इच्छामिणं भंते ! गोसलस्स मंखलिपुत्तस्स उट्ठाणपरिया-णिणं दिक्चराः, देशाटा वा दिक्चराः भगवच्छिष्याः पार्श्वस्थीभूता इति परिकहियं ? गोयपादि समणे भगवं महावीरे भगवं गोयम ! एवं टीकाकारः। “पासावचिजत्ति 'चूर्णिकारः। (अंतिय पाउन्भवित्थ त्ति) वयासीजणं गोयमा! से बहुजणे अण्णमण्णस्स एवमा-इक्खइ० समीपमागताः / (अट्टविहं पुव्वगयं मग्गदसमं ति) अष्टविधमष्ट४.-“एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्प-लावी० जाव प्रकार,निमित्तमिति शेषः / तचेदम्-दिव्यम्,उत्पातम्,आन्तरिक्ष, पगासमाणे विहरइ,"तं णं मिच्छा / अहं पुण गोयमा ! भौम,आङ्ग,स्वरं,लक्षणं,व्यञ्जनं चेति / पूर्वगतं पूर्वाभिधानश्रुतएवमाइक्खामि० जाव परूवेमि-एवं खलु एयस्स गोसालस्स विशेषमध्यगतं,तथा मार्गी गीतमार्गनृत्यमार्गलक्षणौ संभाव्यते। (दसमंखलिपुत्तस्स मंखलि णामं मंखे पिता होत्था / तस्स णं मति) अत्र नवमशब्दस्य लुप्तस्य दर्शनान्नवमदशमाविति दृश्यम् / मंखलिमंखस्स भद्दा णामं भारिया होत्था,सुकुमाल० जाव ततश्चमार्गी नवमदशमौ यत्र तत्तथा / (सएहिं ति) स्वकैः स्वकीयैः पडिरूवा / तए णं सा भद्दा भारिया अण्णया कयाइं गुठ्विणी (मइदंस-णेहिं ति) मतेर्बुद्धर्मत्या वा,दर्शनानि प्रमेयस्य परिच्छेदनानि यावि होत्था। तेणं कालेणं तेणं समएणं सरवणे णामं सण्णिवेसे मतिदर्श-नानि,तैः / (निहिंति त्ति) निर्वृथयन्तिपूर्वलक्षणश्रुतहोत्था,रिद्धत्थमिप० जाव सण्णिभप्पगासे पासादीए / तत्थ णं पर्याययूथान्नि-रियन्ति,उद्धरन्तीत्यर्थः / (उवट्ठाईसु त्ति) सरवणे सण्णिवेसे गोबहुले णामं माहणे परिवसइ,अड्डे० जाव उपस्थितवन्तः,आश्रितवन्त इत्यर्थः। (अटुंगस्सत्ति) अष्टभेदस्य (केणइ अपरिभूए रिउव्वेय० जाव सुपरिणिहिए यावि होत्था। तस्सणं त्ति) के नचित् तथाविधजनाविदितस्वरूपेण (उल्लोयमेत्तेणं ति) गोबहुलस्स माहणस्स गोसाला यावि होत्था / तए णं से उद्देशमात्रेण (इमाई छअणइक्कमणिज्जाइं ति) इमानि षट् अनतिमंखलिमखणामं अण्णया कयाइं भद्दाए भारियाए गुव्विणीए सद्धिं क्रमणीयानि व्यभिचारयितुमशक्यानि (वागरणाइं ति) पृष्टेन सता यानि चितफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणु-पुट्विं व्याक्रि यन्ते अभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोचरमाणे गामाणुगाम दूइज्जमाणे जेणेव सरवणे सण्णिवेसे जेणेव गित्वाचैतानि षड् उक्तानि,अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यागोबहुलस्समाहणस्स गोसाले,तेणेव उवागच्छइ / उवागच्छइत्ता न्यपि बहूनि निमित्तगोचरीभवन्तीति / (अजिणे जिणप्पलावि ति) गोबहुलस्स माहणस्स गोसालाए एगदेसंसि भंडणिक्खेवं करेइ। अजिनोऽवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवं शीलो करेइत्ता सरवणे सण्णिवेसे उच्चणीयम-ज्झिमाई कुलाई जिनप्रलापी। एवमन्यान्यपि पदानि वाच्यानि।नंवरमर्हन् पूजार्हः केवली घरसमुदाणस्स भिक्खायरियाए अडमाणे वसही सव्वओ समंता परिपूर्णज्ञानादिः। किमुक्तं भवति?- "अजिणे" इत्यादि। (एवं जहा मग्गणगवेसणं करेइ / दसहीए सवओ समंता मग्गणगवेसणं विइयसए नियंठुद्देसए त्ति) द्वितीयशतस्य पञ्चमोद्देशके (उट्ठाणपारिकरेमाणे अण्णत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स याणियं ति) पारियानं विविधव्यतिकरपरिगमनं तदेव पारियानिक माहणस्स गोसालाए एगदेसंसि वासावासं उवागए। तए णं सा चरितम् / उत्थानाजन्मन आरभ्य पारियानिकम् उत्थानपारियाभद्दा भारियाणवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणराइंदि-- निकम,तत्परिकथितं, भगवद्भिरिति गम्यते। (मखेत्ति) मङ्खःचित्रफलयाणं वीइक्वंताणं सुकुमाल० जाव पडिरूवं दारगं पयाता। तए कव्यप्रकारो भिक्षुकविशेषः। “सुकुमाल०" इह यावत्करणादेवं दृश्यम्णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीइक्कते० जाव | "सुकुमालपाणिपाया लक्खणबंजणगुणो–ववेया०" इत्यादि / “रि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy