SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 1005 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया श्चाद्भष्यकारेण पादप्रमार्जनं व्याख्यातम्, येन तदनियतं वर्त्तते, निषीधिकास्वकृतास्वपि कारणवशात् संभवतीति // 773 / / इदानीमजल्यवयवं व्याख्यानयन्नाहहत्थुस्सेहो सीसप्पमाणं वाइओ नमोक्कारो। गुरुभायणे य माए, वायाएँ णमो न उस्सेहो॥७७४॥ हस्तोच्छ्रयं नमस्कारार्थ करोति, शीर्षप्रणमनं करोति, वाचाच 'नमो | खमासमणाणं" इत्येवं नमस्कारं करोति / अथ तद्गुरु भिक्षाभाजनं भवति, मात्रकं च गुरु गृहीतमङ्गुलीभिः, ततश्चैवं गुरुणि भाजने सति शिरसा प्रणाम करीति, वाचा नमो इत्येवं ब्रूते, हस्तोच्छ्रयं न करोति, यतोऽसौ गुरोत्रिकस्याधो हस्तो दत्तः संधारणार्थं ततश्च नोच्छ्रयं करोति / / 774|| ओघ०(गुरवे निवेदयेत् भुञ्जीत चेति भोयण' शब्दे वक्ष्यते) (58) गोचरातिचारो प्रायश्चित्तम् - गोयमा! जेणं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसा वजंतो वीयहरियाई, पाणे य दगमट्टियं ओवायं विसमं खागुं रनो गिहवईणं व संकट्ठाणं वि वजंतो पंचसमियमिगुत्तो गोयरचरियाण पाहुडियं न पडियरिया, तस्स णं चउत्थं पायच्छित्तं उवइसेजा। जइणं नो अभत्तट्ठीठवणकुलेसु पविसे, खवणं सहसा पडिवुत्थं पडिगाहियंतं तक्खणा ण परिट्ठवे, निरुवहवे थंडिले खवणं अकप्पं पडिगाहेजा, चउत्थाइ जहाजोगं कप्पं वा पडिसेहेइ उवठ्ठावणं, गोयरपविट्ठो कहं वा विकहं वा उभयकहं वा पत्थावेजा वा, उदीरेज वा, कहेज वा, निसामेज वा, कहं गोयरमागओ य, भत्तं वा पाणं वा भेसज्जं वा, से जेणं चिंतियं, जं जहा य चित्ते, जं जहा य पडिग्गहियं, तं तहासव्वं आलोएज्जापुरिमर्व्ह, इरियाए अपडिकंताए भत्तपाणाइयं आलोएज्जा पुरिमळ महा०७ अ०|| (गोचरातिचारप्रतिक्रमणं 'पडिक्कमण' शब्दे एष स्थविरकल्पिकस्य भिक्षणविधिरुक्तः। जिनकल्पिकस्य तु 'लिणकप्प्यि' शब्दे) (56) निर्ग्रन्थीनां तु भिक्षाविधिरेवम् - अथ भिक्षानिर्गमद्वारभिधित्सुराहदो थेरि तरुणि थेरी, दोन्नि उतरुणीउ एक्किया तरुणी। चउरो अअणुग्घाया, तत्थ वि आणाइसो दोसा।। अत्र गुरुनियोगतः चूणिरव लिख्यते-"जति दोन्नि थेरीओ निग्गच्छंति भिक्खस्स वा. तरुणी थेरी यजतिवा, दो तरुणी उ निग्गच्छतिवा, एगा थेरी जति निग्गच्छति वा, एक्किया तरुणी जति निग्गच्छति था।" तत्राऽप्याज्ञादयो दोषाः। कुत इत्याहचउकण्णं नोजरह, संका दोसाय थेरियाणं पि। कुट्टिणिसहिता वीए, ति घुत्त तकण चउत्थीसु / / दोण्हं थेरीणं दोसो-दुवे अभिन्नरहस्सी होजा, संका,य, किं, मन्नेकेणइ पुत्तिकिकोण निउत्तिया उ असंकणिज्जाउ त्ति काएं, तरुणी थेरी य, लोगो भणेजा-कुट्टिणिसहिया हिंडति वितिए, तिपगारे निग्गमस्स-दो तरुणीओ धुत्तीओ संभाविजंति, एगा वि थेरी धुत्ती संभाविज्जति, एगा तरुणी तक्कणिज्जा''। यस्मादेते दोषा: तस्मादयं विधिः-- पुरतो मग्गतो वा, थेरीऊ मझे होंति तरुणीउ। अइगमणे निग्गमणे एस विहि होइ कायव्वा / / पुरतो मार्गतश्च स्थविरा भवन्ति, मध्यभागे तरुण्यः, एवं बहीनां संभूय पर्यटन्तीनामुक्तम्, जघन्येन तु तिस्रः सहैव पर्यटन्ति, तत्रैका स्थविरा पुरतो,द्वितीया स्थविरैव पृष्ठतः, तृतीया तरुणी तयोर्द्वयोरपि मध्ये, एवमतिगमने गृहपतिगृहप्रवेशे, निर्गमने च तत एव निर्गम एष विधि कर्तव्यो भवति। __ कुत इति चेदुच्यतेतिगमादऽसंकणिज्जा, अतक्कणिज्जा य साण तरुणाणं। अन्नोन्नरक्खणेसण, वीसत्थ पवेसकिरियाए। त्रिकादय: पर्यटन्त्योऽशङ्कनीया भवेयुः, श्वानतरुणानां च अतर्कणीया अनभिलषणीया भवन्ति / उपद्रवत्स्वपि च श्वानगवादिषु अन्योऽन्यं सुखेनैव रक्षणं कुर्वन्ति, एषणां च सम्यक् शोधयन्ति, विश्वस्ताश्च सत्यो गृहस्थकुलेषु प्रवेशनिर्गमादिक्रिया: कुर्वन्ति। यत्र कोष्ठको भवेत्तत्रायं विधि: - थेरी कोट्ठगदारे, तरुणी पुण होइ तीऐं णो दूरे। विइय किढी वारवहिं, पञ्चत्थियारक्खणवाए। एका स्थविरा कोष्टकस्यापवरकस्य द्वारे, तरुणी पुनस्तस्याः स्थविराया नातिदूरे प्रवेशे, या तु द्वितीया 'किढी' स्थविरा, साद्वारस्य बहिस्तिष्ठति / किमर्थमित्याह-प्रत्यनीकः, तस्य रक्षणार्थ, यदि कोऽप्युपसर्ग कुर्यात, तदा सुखनैव वोलं कृत्वा स निवार्यते। जाणंति तव्विहकुलं, संवुद्धीए चरिन्ज अन्नोन्नं / ओराल निच लोयं, खुज तवो आऊलें सहाया / / तद्विधानि तादृशानि संभावनीयोपद्रवाणि कुलानि सम्यग् जानन्ति, ज्ञात्वाऽथ प्रथमत एव परिहरन्ति। अन्योऽन्यं परस्परं संवुद्ध्या संमत्या चरेयुर्भिक्षाचर्या पर्यटयुः, मा भूवनसंमत्यां पर्यटन परस्परमसंखडादयो दोषाः / या च उदारा रूपातिशययुक्ता संयती, सा नित्यमेव लोचमात्मना करोति (खुज त्ति) तस्याः पृष्ठप्रदश कृब्जीकरणी स्थापयितव्या, तपश्चतुर्थादिसा कारापणीय, आकुले जनाकीणे बह्रीभिश्च सहायाभिः सहिता सा भिक्षादौ हिण्डपनीया। अथ तासांवृन्देन भिक्षाटने कारणान्तरमाहतिप्पमिइ अडंताओ, गिण्हंतऽन्नन्नहिं चिमे तिण्णि। संजमदव्वविरुद्धं, देहविरुद्धं ,जं दव्वं / / त्रिप्रभृतिवृन्दे भिक्षामटन्त्योऽन्यान्यस्मिन् पृथक् पृथग्भाजने,घशब्द: प्रागुक्तकारणापेक्षया कारणान्तरद्योतनार्थः / अमूनि त्रीणि द्रव्याणि सुखनैव गृह्णन्ति। तद्यथा-संयमद्रव्यविरुद्धौ, देहविरुद्धं च यत् द्रव्यम्। एतान्येव प्रतिपादयतिपालंकलनुसागा, मुग्गकयं चामगारसुम्मीसं। संसज्जती उ अचिरा, तं पिय नियमा दुदोसाय / / पालङ्कशाकं महाराष्ट्रादौ प्रसिद्धं, लब्धशाकं कौसुम्भशालनकम्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy