SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 981 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया समुदानं भावभैक्षमाश्रित्य चरेद्भिक्षुः / क्वेत्याह-कुलमुचावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च / यथा परिपाट्येव चरेत्सदा सर्वकालम् नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थमुच्छ्रितम् ऋद्धिमत्कुलं, नाभिधारयेन्न यायात्; अभिष्वङ्गलोकलाघवादिप्रसङ्गादितिसूत्रार्थः।२५॥ किंचअदीणो वित्तिमेसिज्जा, न विसीएज्ज पंडिए। अमुच्छिओ भोयणम्मि, माइन्ने एसणारए॥२६।। अदीनो द्रव्यदैन्यमङ्गीकृत्य न म्लानवदन:, वृत्तिर्वर्तनम्, एषयेत् गवेषयेत्, न विषीदेत् अलाभे सति विषादं न कुर्यात्, पण्डित: साधुः, अमूर्छितः-अगृद्धो भोजने, लाभे सति मात्राज्ञ: आहारमात्रं प्रति, एषणारतः उद्गमोत्पादनैषणापक्षपातीति सूत्रार्थः // 26 // एवं च भावयेत् - बहुं परघरे अस्थि, विविहं खाइमसाइमं / न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा // 27 / / बहुप्रमाणतः प्रभूतं, परगृहे असंयतादिगृहे अस्ति, विविधभनेकप्रकारं, खाद्यं स्वाद्यम्, एतच्चाशनाधुपलक्षणम्। न तत्र पण्डितः कुप्येत् सदपिन ददातीति न रोषं कुर्यात्, किं तु इच्छा चेद्दद्यात् परो न वेति, इच्छा परस्य, न तत्रान्यत्किञ्चिदपि चिन्तयेदिति, सामायिकवाधनादिति सूत्रार्थः॥२७॥ एतदेव विशेषेणाहसयणासणवत्थं वा, भत्तं पाणं व संजए। अदितस्स न कुप्पेजा, पञ्चक्खे वि य दिस्सओ // 28 // शयनाशनवस्वं चेत्येकवद्भाव:, भक्तं पानं वा संयतः, अददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने, शयनासनादाविति सूत्रार्थः।।२८।। दश०५ अ००२ उ०। (18) मार्गे यथा गच्छतिसे भिक्खू वा भिक्खुणी वा० जाव समाणे अंतरा से वप्पाणि वा फलिहाणि वा पागाराणि वा तोरणाणि वा अग्गलाणि वा अग्गलपासगणि वासतिपरक्कमे संजयामेव परकमेजा, णो उजुयं गच्छेजा, केवली वूया-आयाणमेयं से तत्थ परकमेमाणे पयलेन्ज वा, पवडेज वा, से तत्थ पयलमाणे वा पवडमाणे वा तत्थ से काए उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणेण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा उवलित्ते सिया तहप्पगारं कायंणो अणंतरहियाए पुढवीएणो ससणिद्धाएपुढवीए णो ससरक्खाए पुढवीए णो चित्तमंताए सिलाए णो चित्तमंताए लेलूए कोलावासंसिवा दारुए जीव पतिट्ठिएभंडे सपाणे०जाव ससंताणए णो आमज्जेज वा, णो पमज्जेज वा, संलिहेज वा, णिल्लिहेलवा, उव्वलेज वा, आउटेज वा, आयावेज वा, पयावेज वा। से पुटवामेव अप्पं ससरक्खं तणं वा पत्तं वा कटं वा सक्कर वा जाएज्जा, जाइत्ता से तमायाए एगतमवक्कमेज्जा 2 अहेज्झामठं मिलंसिवा० जाव अण्णयरंसिवा तहप्पगारंसि वापडिलेहिय 2 पमज्जिय 2 तओ संजयामेव आमजेज वा० जाव पयावेज वा। से भिक्खू वा भिक्खुणी वा० जाव पविट्टे समाणे सेजं पुण जाणेज्जा, गोणं वियालं पडिपहे पेहाए, महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थिं सीहं वग्धं वगं दीवियं अच्छं तरच्छं परासरं सीयालं विरालं सुणयं कोलसुणयं कोकंतियं चेत्ताविल्लंडयं वियालं पडिपहे पेहाए सति परक्कमे संजयामेव परक्कमेजा, णो उजुयं गच्छेञ्जा॥ (से भिक्खू वेत्यादि) स भिक्षुर्भिक्षार्थ गृहपतिकुलं पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन्मार्ग प्रत्युपेक्षेत। तत्र यद्यन्तराऽन्तराले 'से' तस्य भिक्षोर्गच्छत एतानि स्युः / तद्यथा-वप्राः समुन्नता भूभागा:, ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वा पाशका यत्रार्गलाग्राणि निक्षिपन्ते, एतानि चान्तराले ज्ञात्वा, प्रक्रम्यते अनेनेति प्रक्रमो मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन प्रक्रमेन गच्छेन् नैवर्जुना गच्छेत्। किमिति? यतः-केवली सर्वज्ञो ब्रूयात्-आदानं कर्मादानम्, एतत् संयमात्मविराधना, अतस्तामेव दर्शयति-स भिक्षुस्तत्र तस्मिन् वप्रादियुक्ते मार्गे पराक्रममाणो गच्छन् विषमत्वान्मार्गस्य कदाचित्प्रचलेत्कम्पेत, प्रस्खलेद्वा, तथा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत् / तथा तत्र 'से' तस्य काय उच्चारेण वा प्रश्रवणेन वा श्लेष्मणा वा सिङ्घाणकेन वा वान्तेन वा पित्तेन वा पूयेन वा शुक्रेण वा शोणितेन वा उपलितः स्यादित्यत एवं-भूतेनपथा नगन्तव्यम् / अथ मार्गान्तराभावात् तेनैव गतः प्रस्खलितः सन् कर्दमाधुलिप्तकायो नैवं कुर्यादिति दर्शयति-स यदि तथाप्रकारमशुचिकर्दमाद्युपलिप्तकायमनन्तर्हितयाऽ व्यवहितया पृथिव्या, तथा सस्निग्धयाऽऽर्द्रया, एवं सरजस्कया वा, तथा चित्तवता, लेलुना पुथिवीशकलेन, एवं कोला घुणास्तदावासभूते दारुणि, जीवप्रतिष्ठिते भाण्डे सप्राणिनि, यावत्ससन्तानके, नो नैव सकृदामृज्याद् नाऽपि पुनः पुनः प्रमृज्यात्, कर्दमादिशोधयेदित्यर्थः। तथा तत्रस्थ एव 'न संलिहेजा' न संलिखेत्, नोद्वर्तनादिनोदलेत्, नापि तदेवेषच्छुष्कमुद्वर्तयेत्, नाऽपि तत्रस्थ एव सकृदातापयेत्, पुन: पुनर्वा प्रतापयेत् / यत् कुर्यात् तदाह-स भिक्षुः पूर्वमेव तदनन्तरमेव अल्पंसरजस्कंतृणादियाचेत, तेन चैकान्तस्थण्डिले स्थितः सन् गात्रं प्रमृज्याच्छोषयेत्, शेषं सुगममिति / किं च-"से भिक्खू" इत्यादि। स भिक्षुः भिक्षार्थं प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवंजानीयात्, यथाऽत्र किञ्चिद्रवादिकमास्ते इतितन्मार्ग रुन्धानं गां क्लीवद व्यालं दृप्तं दुष्टमित्यर्थः, पन्था: प्रतिपथः तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगम, यावत् सति पराक्रमे मार्गान्तरे ऋजुना पथा आत्मविराधनासंभवात् न गच्छेत्, नवरं (वग त्ति) वृक्रं, द्वीपिनं चित्रकम् (अच्छंति) ऋक्ष (परासरं त्ति) सरमं (कोलसुणयं) महाशूकर (कोकतिय त्ति) सृगालाकृति / सोमटको रात्री कोको इत्येवं रारटीति, (चेत्ताविल्लंडयं ति) आरण्यो जीवविशेष:, तमिति / आचा०२ श्रु०१ अ०५ उ०। (16) मार्गे स्थाणुकण्टकादिसे भिक्खू वा भिक्खुणी वा०जाव समाणे अंतरा से ओवाओ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy