________________ उववाय 152 अभिधानराजेन्द्रः भाग 2 उववाय गेविजदेवावि नवरं संजयासंजया एते पडिसेहेयव्वा / एवं जहेव गेविजगदेवा तहेव अणुत्तरोववाइयावि नवरं इमं नाणत्तं संजया चेव / जदि संजयसम्मदिट्ठी पज्जत्तसंखेञ्जवासाउयकम्मभूमिगन्भबतियमणुस्सेहिंतो उववजंति किं पमत्तसंजयसम्मदिट्ठी पजत्तएहिंतो अप्पमत्तसंजएहिंतो उववखंति ? गोयमा ! | अप्पमत्तसंजएहितो उववजतिनो पमत्तसंजएहिंतो उववजंति। जदिअपमत्तसंजएहिंतो उववजंति किं इडिपत्तअपमत्तसंजएहितो अणिड्डिपत्तअपमत्तसंजएहिंतो उववजंति ? गोयमा ! दोहितो वि उववजंति। प्रज्ञा०६पद। सोहम्मगदेवाणं भंते ! कओहिंतो उववजंति किं णेरइएहितो उववजंति भेदोजहाजोइसियउद्देसए असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजाणिएणं भंते ! जे भविए सोहम्मगदेवेसु उववजित्तए से णं भंते ! केवइयकालं? गोयमा ! जहण्णेणं पलिओवमट्ठिईएसु उववजेजा उक्कोसेणं तिण्णि पलिओवमट्ठिईएसु उववजेज्जा / तेणं भंते / अवसेसं जहा जोइसिएसु उववजमाणस्स णवरं सम्मदिट्ठी वि मिच्छदिट्ठी वि णो सम्मामिच्छादिट्ठी। णाणीवि अण्णाणीवि दो णाणा दो अण्णाणा णियमं / ठिई जहण्णेणं पलिओवमं उक्कोसेणं तिण्णि पलिओवमाई एवं अणुबंधो वि सेसं तहेव / कालादेसेणं जहण्णेणं दो पलिओवमाइं उक्कोसेणं छप्पलिओवमाई एवइयं 11 / सो चेव जहण्णकालट्टिईएसु उववण्णो एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं दो पलिओवमाइं उक्कोसेणं चत्तारि पलिओवमाई एवइयं जाव करेजा।शसो चेव उक्कोसकालट्ठिईएसु उववण्णो जहण्णेणं तिपलिओवमाई उक्कोसेणवि तिपलिओवमाई एस चेव वत्तवया णवरं ठिई जहण्णेणं तिपलिओवमाइं उक्कोसेणं वि तिण्णि पलिओवमाई सेसं तं चेव कालादे सेणं जहण्णेणं छप्पलिओवमाइं उक्को सेण वि छप्पलिओवमाइं एवइयं कालं जाव / 3 / सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ जहण्णेणं पलिओवमट्टिईएस उकोसेणवि पलिओवमट्टिईएस एस चेव वत्तवया णवरं ओगाहणा जहण्णेणं धणुहपुहुत्तं उक्कोसेणं दो गाउयाई ठिई जहण्णेणं पलिओवम उक्कोसेणवि पलिओवमं सेसं तहेव कालादेसेणं जहण्णेणं दो पलिओवमाई उक्कोसेणं वि दो पलिओवमाइंएवइयं ।६।सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ आदिल्लगमगसरिसा तिण्णि गमगाणेयव्वा णवरं ठिति कालादेसं च जाणेज्जा / 9 / जइ संखेजवासाउयसण्णिपंचिंदियसंखेज्जवासाउयस्स जहेव असुरकुमारेसु उववजमाणस्स तहेव णववि गमगा णवरं ठिति संवेहं च जाणेजा जाहे अप्पणा जहण्णकालहिईओ भवइ ताहे तिसु गमएसु सम्मविट्ठी वि मिच्छादिट्ठीविणो सम्मामिच्छादिट्ठी।दोणाणा दो अण्णाणा | णियसं सेसं तं चेव जइ मणुस्सेहिंतो उववज्जति भेदो जहेव जोइसिएसु उववजमाणस्स जाव असंखेन्जवासाउयसण्णिमणुस्सेणं भंते ! जे भविए सोहम्मकप्पे देवत्ताए उववज्जित्तए एवं जहेव असंखेजवासाउयस्स सण्णिपंचिंदियतिरिक्खजोणिए सोहम्मे कप्पे उववजमाणस्स तहेव सत्त गमगा णवर आदिल्लेसु दोसु गमएसु ओगाहणा जहण्णेणं गाउयं उक्कोसेणं तिण्णि गाउयाई। तइयगमे जहण्णेणं तिण्णि गाउयाई उक्कोसे णवि तिण्णि गाउयाई चउत्थगमए जहण्णेणं गाउयं उक्कोसेणवि गाउयं / पच्छिमएसुतिसु गमएसुजहण्णेणं तिण्णि गाउयाइं उक्कोसेण वितिण्णि गाउयाइंसेसं तहेव / णिरवसेसं। जइ संखेजवासाउयसण्णिमणुस्से एवं संखेजवासाउयसण्णिमणुस्साणं जहेव असुरकुमारेसु उववजमाणाणं तहेव णव गमगा भाणियव्वाणवरं सोहम्मगदेवट्ठितिं संवेहंच जाणेज्जा सेसं तं चेव। ईसाणदेवाणं भंते ! कओहिंतो उववजंति ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वयाणवरं असंखेज्जवासाउयसण्णिपंचिंदियतिरिक्खजोणियस्सजेसु ठाणेसु सोहम्मे उववद्ध पलिओवमट्ठिई तेसु ठाणेसुइह सातिरेगं पलिओवमं कायव्वं / चउत्थगमे ओगाहणा जहण्णेणं धणुहपुहुत्तं उक्कोसेणं साइरेगाई दो गाउयाइंसेसंतं चेव। असंखेज्जवासाउयसण्णिमणुस्सस्सवि तहेव ठिई जहा पंचिंदियतिरिक्खजोणियस्स / असंखेजवासाउयस्स ओगाहणा वि जेसु ठाणेसु गाउयं तेसु ठाणेसु इहं सातिरेगं गाउयं सेसं तहेवा संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मे उववज्जमाणाणं तहेव गिरवसेसं णव गमगा णवरं ईसाणे ठिति संवेहं च जाणे जा सणंकुमारगदेवणं भंते ! कओहिंतो उववजति उववातो जहा सकरप्पभा पुढवी रइयाणं जाव पञ्जत्तसंखेजवासाउयसण्णिपंचिंदियतिरिक्खजोणियाणं भंते ! जे भविए सणंकुमारदेवेसु उववजित्तए अवसेसा परिमाणादीयाभवादेसपजवसाणा सवे ववत्तव्वया भाणियवा जहा सोहम्मे उववजमाणस्स णवरं सणंकुमारट्ठिति संवेहं च जाणेजा। जाहेयं अप्पणा जहण्ण-कालट्ठिईओ भवइ ताहे तिसु गमएसु पंच लेस्साओ आदिल्लाओ कायवाओ सेसं तं चेव / जइ मणुस्से हिंतो उववज्जति मणू साणं जहेव सक्करप्पभाए उववजमाणाणं तहेव णव वि गमा णवरं सणंकुमारद्वितिं संवेहं च जाणेज्जा / माहिंदगदेवाणं भंते ! कओहिंतो उववजंति जहा सणंकुमारदेवाणं वत्तव्वया तहा माहिंदगदेवाणंवि भाणियव्वा णवरं माहिंदगदेवाणं ठितिं सातिरेगा भाणियव्या सव्वेव एवं बंभलोगदेवाण विवत्तव्ययाणवरंबंभलोगट्ठितिसंवेहंचजाणेजा एवं जावसहस्सारो णवरं ठिति संवेहं च जाणेजा। लंतगादीणं जहण्णकालटिईयस्स तिरिक्खजोणियस्स तिसु वि गमएस छप्पि लेस्साओ