SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ उववाय 951 - अभिधानराजेन्द्रः - भाग 2 उववाय यणो छक्केण य समजिया संखेज्जगुणा / एवं जाव थणियकुमारा एएसिणं भंते ! पुढविकाइयाणं छक्केहि य समल्जियाणं छक्केहिय णो छक्केहि य समजियाणं कयरे कयरे जाव विसेसाहिया वा? गोयमा! सव्वत्थो वा पुढविकाइया छक्के हिय समज्यिा छक्केहि यणो छक्केण य समजिया संखेन्ज गुणा एवं जाव वणस्सइकाइयाणं बेइंदियाणं जाव वेमाणियाणं / जहा णेरइयाणं / एएसिणं भंते ! सिद्धाणं छक्कसमजियाणं णो छक्कसमञ्जियाणंजाव छक्केहि यणो छक्केण य समल्जियाण य कयरे कयरे जाव विसेसाहिया? गोयमा! सव्वत्थो वा सिद्धा छक्केहिय णो छक्केण य समजिया / छक्केहि य समज्जिया संखेज्जगुणा छक्केण यणो छक्केण य समजिया संखेनगुणा छक्कसमज्जिया संखेजगुणा णो छक्कसमज्जिया संखेजगुणा॥ एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः षट्कस्थानस्यैकत्वात् द्वितीयास्तु संख्यातगुणाः नोषट्कस्थानानां बहुत्वात् एवं तृतीयचतुर्थपञ्चमेषुस्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येक। अन्ये तु वस्तुस्वभावादित्याहुरिति॥ (8) द्वादश समर्जिताः। णेरइयाणं भंते ! किं वारससमजिया णो वारससमजिया वारसएणं णो वारसएण य समज्जिया वारसएहि य समज्जिया / बारसएहिय णो वारसएणय समजिया ? गोयमा ! णेरइया वारससमजिया विजाव वारसएहि य णो वारसएण य समजिया वि से केणतुणं जाव समज्जिया वि। गोयमा ! जेणं णेरइया वारसएणं पवेसणएणं पविसति तेणं णेरड्या वारससपजिया वि जेणं णेरइया जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं णेरझ्या णो वारससमजिया। जेणं णेरइया वारसरणं अण्णेण य जहण्णेणं एकण वा दोहिं वा तिहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं णेरइया वारसरणं समज्जिया। जेणं णेरइया णेगेहिं वारसएहिं पवेसणएणं पविसंति तेणं णेरड्या वारसएहिं समजिया। जेणं णेरइयाणेगेहिं वारसएहिं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं णेरड्या वारसएहिय णो वारसरण य समज्जिया से तेणटेणं जाव समज्जिया वि। एवं जाव थणियकुमारा / पुढवीकाइयाणं पुच्छा गोयमा! पुढवीकाझ्या णो वारससमज्जिया णो नो वारसएण य समजिया णो वारसएयणो वारसरण य समज्जिया वारसएहिं समजिया वारसएहि य णो वारसरण य समज्जिया। से केणद्वेणं | जाव समजिया वि ? गोयमा ?जेणं पुढवीकाइया णेगेहिं वारसएहि य पवेसणगं पविसंति तेणं पुढविकाइया वारसएहिं समजिया। जेणं पुढवीकाइया णेगेहिं वारसएहि अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं एक्कारसएण य पवेसणएणं पविसंति तेणं पुढवीकाइया वारस-एहि य णो वारसरण य समज्जिया से तेणटेणं जाव समजिया वि एवं जाव वणस्सइकाइया / बेइंदिया जाव सिद्धा जहा रइया। एएसिणं भंते ! णेरइयाणं वारससमज्जियाणं सव्वेसिं अप्पा-बहुगं जहा छक्कसमज्जियाणं णवरं बारसामिलावो! सेसं तं चेव।। (6) चतुरशीतिसमर्जिताः॥ णेरझ्याणभंते ! किंचुलसीति समजिया णोचुलसीति समजिया चुलसीतिए य णोचुलसीतिए य समज्जिया चुलसीतिहि य समज्जिया चुलसीतिहिय णो चुलसीतिएय समजिया ? गोयमा! णेरझ्या चुलसीति समजिया वि / जाव चुलसीतिहि य णो चुलसीतिहिय समज्जिया वि। सेकेणटेणं भंते ! एवं वुचइजाव समजिया वि? गोयमा! जेणं णेरइया चलसीतिएणं पवेसणएणं पविसंति तेणं जेरइया चलसीति समजिया, जेणं णेरइया जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं तेसीति पवेसणएणं पविसंति तणं णेरइया णो चुलसीति समज्जिया, जेणं णेरइया चुलसीतिएणं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा जाव उक्कोसेणं तेसीतिएणं पवेसणएणं पविसंति तेण णेरइया चुलसीतिएण य णो चुलसीतिए य समज्जिया / जेणं णेरइया णेगेहिं चुलसीतिएहि य पवेसणगं पविसंति तेणं णेरइया चुलसीतिएहि य समज्जिया जेणं णेरइया णेगेहिं चुलसीतिएहि य अण्णेण य जहण्णेणं एक्केण वा जाव उक्कोसेणं तेसीतिएणं जाव पविसंति तेणं णेरइया चुलसीतिएहि य णो चुलसीतिएण य समजिया से तेणटेणं जाव समजिया वि / एवं जाव थणियकुमारा पुढवीकाइया तहेव पच्छिल्लएहिं दोहिं णवरं अभिलावो चुलसीतिओ। एवं जाव वणस्सइकाइया वेइंदिया जाव वेमाणिया जहा णेरइया। सिद्धाणं पुच्छा, गोयमा ! सिद्धा चुलसीति समज्जिया विणो चुलसीति समज्जिया वाचुलसीतिय णो चुलसीति य समज्जिया विणो चुलसीतिहि य समजिया णो चुलसीतिहि य णो चुलसीति समज्जिया / से केण?णं जाव समजिया ? गोयमा ! जेणं सिद्धा चुलसीतिएणं पवेसणएणं पविसंति तेणं सिद्धा चुलसीति समजिया जेणं सिद्धा जहण्णेणं एके ण वा दोहिं वा तिहिं वा उक्कोसेणं तेसीतिएण य पवेसणएणं पविसंति तेणं सिद्धा णो चुलसीति समञ्जिया जेणं सिद्धा चुलसीइएणं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं तेसीतिएणं पवेसएणं पविसंति तेणं सिद्धा चुलसीति य णो चुलसीतिए य समजिया से तेणढेणं जाव समज्जिया। एएसिणं भंते ! णेरइयाणं चुलसीति समज्जियाणं णो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy