SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ उवरिभासा 935 - अभिधानराजेन्द्रः - भाग 2 उवरोह उवरिभासा स्त्री०(उपरिभाषा) गुरोर्भाषणानन्तरमेव विशेषभा- | षणरूपायां भाषायाम्, "अंतरभासाए उवरिभासाए जं किंचि" | ध०२अधि०। उव(प)रिम त्रि०(उपरितन) ऊर्द्धभवे, स्था०१० ठा०1 उवरिमउवरिमगेविज पुं०(उपरितनोपरितनग्रैवेय) नवानां ग्रैवेय काणामन्तिमे, स्था 06 ठा०। उवरिमउवरिमगेवेज्जविमाणपत्थड पुं०(उपरितनोपरितनप्रैवेयविमानप्रस्तट) नवमे ग्रैवेयकविमानप्रस्तटे,स्था०६ ठा०। उवरिमग पुं०(उवरिमक) उपरिमा एव उपरिमकाः / उपर्युपरिवर्तिदेवलोकनिवासिषु देवेषु, "बहुययरंउवरिमगाउडुंच सकप्पथूभाई" आ०म०प्र० / विशे०। उवरिममज्झिमगेवेज पुं०(उपरिममध्यमग्रैवेय) अष्टमे ग्रैवेयक-देवे, स्था०६ ठा। उदरिममज्झिमगेवेज्जविमाणपत्थड पुं०(उपरिममध्यमग्रैवेयवि मानप्रस्तट) अष्टमे ग्रैवेयविमानप्रस्तटे,स्था०६ ठा०। उवरिमहिडिमगेविज पुं०(उपरिमाधस्तनौवेय) सप्तमे ग्रैवेयके, स्था० ठा०॥ उवरिमहिहिमगे विज्ञविमाणपत्थड पुं०(उपरिमाधस्तनप्रैवेय विमानप्रस्तट) सप्तमे विमानप्रस्तटे, स्था०६ ठा०। उवरिमहे हिल्ल त्रि०(उपरिमाधस्तन) ऊर्धाधोवर्त्तिनोः, "उवरिमहेट्ठिल्ले सुखुडगपयरेसु" उपरिमोयमवधीकृत्योर्द्ध प्रतरवृद्धिः प्रवृत्ताअधस्तनश्च यमवधीकृत्याधः प्रतरवृद्धिः प्रवृत्ता ततस्तयोरुपरितनाधस्तनयोः क्षुल्लकप्रतरयोः शेषापेक्षया लघु-तरयो रज्जुप्रमाणायामविष्कम्भयोस्तिर्यग्लोकमध्यभागवर्तिनोः / भ०१३ श०४ उ०। उवरिमागार पुं०(उपरिमाकार) उपरितनेषु उत्तमाङ्गादिरूपेष्वा-कारेषु, "तेसि णं दाराणं उवरिमागारा सोलसविहेहिं रयणेहिं उवसोभिया" रा०। उवरियतल न०(उपरितल) गृहस्य पीठबन्धकल्पे स्थाने, "जंबू दीवप्पमाणा उवरियतलेणा' भ०२ श०८ उ०१ उवरिल्ल त्रि०(उपरितन) उपरिशब्दात् / डिल्लडुल्ला भवे 18 / 263| भवेऽर्थेनाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवत इति भवार्थे इल्लप्रत्ययः। ऊर्द्धभवे, प्रा०। "उवरिल्ले तारारूवे चार चरति" स्था०६ ठा० अनु०।"उवरिमं सुयं वाएइ उदरिल्लं सुयं जहा दसवेयालियस्स आवस्सगं' नि०चू०१६ उ०) उवरुज्झंत त्रि०(उपरुध्यमान) उप-रुध्-कर्मणि--यक्-- शानच् / समनूपाद्धेः 1181147|| इति उपःपरस्य कर्मणि ज्झो वा पक्षे उपरुधिज्जत / निरुध्यमाने, आद्रियमाणे, प्रा०। उवरुद्द पुं०(उपरौद्र) यस्तु नारकाणामङ्गोपाङ्गानि भनक्तिसोऽत्यन्तरौद्रत्वादुपरौद्र इति / षष्ठे परमाधार्मिके, भ०३ श०६ उ०। तत्स्वरूपं यथामंजंति अंगमंगाणि, ऊरू बाहू सिराणि करचरणा। कप्पेंति कप्पणीहिं, उवरुद्धा पावकम्मरया।।७।। अथोपरुद्राख्याः परमाधार्मिकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च भञ्जन्तिमोटयन्ति पापकर्मणः कल्पनीभिः कल्पयन्ति पाटयन्ति तत्रास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति / / सूत्र०१ श्रु०५ | अ०। आव० आ० चू०। प्रश्नः / उवरुवरि अव्य०(उपर्युपरि) निरन्तरमर्थे , "उवरुवरितरंगदरि यअतिवेगचक्खुपहमोच्छरंत" प्रश्न०३द्वा०। उवरोह पुं०(उपरोध) उप० रुध्-धञ्-आवरणे, अनुरोधे, व्या-घाते, वृ०१उ०। वाधायाम, विशे०संघटनादौ, "भूओवरोहरहिए"भूतानि पृथिव्यादीनि उपरोधस्तत्संघट्टनादि-लक्षणः। आव०४ अ०ापरचक्रेण वेष्टने,। ग्रामादेरुपरोधे सति भिक्षाटनादिविधिमाह। (सूत्रम्) गमगमस्स वा जाव रायहाणी य बाहिया / सेणं संनिविटुं पेहायं कप्पइ निग्गंथाण वा निग्गंथीण वा तदिवसं भिक्खायरियाए गंतुं पडिपत्तए नो से कप्पइ तं रयणिं तत्थेव उवायणाइ वित्तपजो खलु निग्गंथो वा निग्गंथी वा तं रयणिं तत्थेव उवायणाइउवातिणतं वा साइजति से दुहतो वि अक्कममा णो आवजइ वा उम्मासियं परिहारट्ठाणं अणुग्धाइयं // अस्य संबन्धमाह। उवरोहमया कीरइ, सप्परिखे पुरवरस्स पागारो। तेण र सुत्तेण सुत्तं, अणुअत्तइ उग्गहो जंव।। पूर्वसूत्रे प्राकारः प्राकारपरिखा चोक्ता स च प्राकारः सपरिखेऽपि पुरवरस्योपरोधः परचक्रेण वेष्टनं तद्भयात्क्रियते तेन कारणेन र इति पादपूरणे ततः सूत्रमिदमारभ्यते / यथावग्रहः पूर्वसूत्रेभ्योऽनुवर्तते अव्यवच्छिन्न एवागच्छन्नस्तीति भावः / अतो यथा रोधके राजावग्रहमनुज्ञाप्य बहिर्निर्गम्यते प्रविश्यते वा तथाभिधीयते / अनेन संबन्धेनायातस्यास्य व्याख्या / सशब्दोऽथशब्दार्थ अथ ग्रामस्य वा यावद्राजधान्या वा यावत्करणान्नगरस्य वा खेटस्य वा इत्यादिपरिग्रहः / एतेषामन्यतरस्य बहिः सेना राज्ञस्कन्धावारं रोधकं त्वासन्निविष्टं प्रेक्ष्य दृष्ट्वा कल्पते निर्ग्रन्थानां निन्थीनां वा तद्दिवसं भिक्षाचर्यायां गत्वा प्रत्यागन्तुं नो नैव (से) तस्य विवक्षितस्य भिक्षोः कल्पते तां रजनी तत्रैवोपाददाति उपाददनं वा स्वादयति स द्विधा आद्यानिष्क्रामन् जितसीमानं राजसीमानं च विलुम्पन् आपद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकमिति सूत्रार्थः ।अथ भाष्यविस्तरः। सेणादी गम्मिहिई, खित्तुप्पायं इमं वियाणित्ता। असिवे ओमोयरिय-भयवक्का णिग्गमे गुरुगा। क्वचित् मासकल्पक्षेत्रे स्थितैतिं सेनापरचक्रमत्र समायास्यति आदिशब्दादशिवमवमौदर्य म्लेच्छादिभयं वा भविष्यति। एवमादौ कारणे पश्चादपि गमिष्यतीति कृत्वा अनागतमेव ततः क्षेत्रान्निर्गन्तव्यं कथं पुनरनागतं तज्ज्ञायत इत्याह क्षेत्रस्योत्पातः परचक्राधुपद्रवसूचकानि लिङ्गानीत्यर्थः / भ्रान्तिवदिक्चक्रवालं धूमायते / अकाले तरूणं पुष्पफलानि जायन्ते महता शब्देन भूमिः कम्पते / समंततः क्रन्दितकूजिताः शब्दाः श्रूयन्ते इत्यादीनि मन्तव्यानि एवं क्षेत्रोत्पातम, विज्ञाय निर्गन्तव्यम् / अथ न निर्गच्छन्ति ततोऽशिवे अथमौदर्ये बोधिकभये परचक्रागमने ज्ञातेऽपि निर्गमनमकुर्वतां चतुर्गुरुकाः। आणाइणो यदोसा, विराहणा होइ संजमायाए। असिवाहिम्मि परविते, अधिकारो होइ सेणाए।। आज्ञादयश्च दोषाः विराधना च संयमात्मविषया भवति संयमविराधना शुद्धे भक्तपाने अलभ्यमाने अनेषणीयम् / गृह्णीयादित्यादिका आत्मविराधना परितापमहादुःखादिका यदा वाऽशि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy