SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ उवट्ठवणा 922 - अभिधानराजेन्द्रः - भाग 2 उवहाणा जिणथेराण आणाए, मूलच्छेज्जंतु कारए। उवट्ठ(द्वा)वणागहण न०(उपस्थापनाग्रहण) उपस्थापनायां, यः पुनराभोगेन निहवा एते इति जानन्नपि मिथ्यात्वं सक्रान्त इति शेषः | हस्तिदन्तोन्नताकारहस्तादिभी रजोहरणादिग्रहणे, वृ०३ उ०। निहवानामन्तिके प्रव्रजित इत्यर्थः स च सम्यक् अन्येन प्रज्ञापितः सन् | उवट्ठ(हा)वणायरिय पुं०(उपस्थापनाचार्य) उपस्थापनया पुनर्भूयोऽपि यद्यागतस्थानं तं जिनस्थविराणां तीर्थकरगणभृतामाज्ञया | आचार्यः / आचार्यभेदे, स्था०४ ठा०३उ०।। मूलश्छेद्यं प्रायश्चित्तं कारयेत्। मूलत एवोपस्थापनां तपः कुर्यादिति। एवं उवट्ठ(हा)वणारिह पुं०(उपस्थापनाह) व्रतार्थपरिज्ञानादिगुणयुक्ते दर्शने देशतोवान्ते उपस्थापना भजना भाजिताः। संप्रति चारित्रे देश तो वातारोपणयोग्ये , / 'पढिएय कहिय अहिगय परिहरउवट्ठावणाइ वान्ते तामेव भावयति॥ जोगोत्ति / छक्कतीहिं विसुद्धं, परिहरणवएण भेदेण // पडपासाउरमादी, छण्ह जीवणिकायाणं, अणप्पज्झो विराहओ। दिटुंता हॉति वयसामा / रुहणे जह मलिणाइसु, दोसा सुद्धाइ सुणेव आलोइय पडिक्कंते, सुद्धो हवति संजओ // मिहईपीत्यादि, एतासिंलेसुद्देसेण सीसहियट्ठयाए अत्थो भन्नइ पढियाए षण्णांजीवनिकायानां (अणप्पज्झोत्ति) अनात्मवशः क्षिप्त चित्तादिर्यदि सत्थपरिन्नाए दसकालिए छज्जीवणिकाएवा कहियाए अत्थओ अभिगयाए विराधको भवति तत आलोचितप्रतिक्रान्तोगुरूणामालोच्य सम्म परिक्खिऊण परिहरइ छज्जीव-नियाए मणवयणकाएहिं प्रदत्तमिथ्यादुस्कृतः स यतः सुद्धो भवति॥ कयकाएवियाणुमतिभेदेण तओ ट्ठाविज्जइ ण अन्नहा इमे य इत्थपडादी छण्हं जीविनिकायाणं, अप्पज्झो अविराहतो। दिट्ठता मइलो पड़ोण रंगिजइ सोहि उरंगिजइ असोहिए मूलपासाओण आलोइय पडिकंतो, मूलछेनं तु कारए / / किज्जइसोहिए किवमणाईहिं असोहिए आउरेउसह न दिजइसोहिए दिखइ असंठविए रयणे पडिबंधो न कज्जइसंठए किजति एवं पढिय कहियाईहिं षण्णांजीवनिकायानां (अप्पज्झोत्ति) स्ववशो यदिदर्पणाकु-ट्टिकया वा विराधको भवति तत आलोचितत्प्रतिक्रान्तं तं मूलश्छेद्यं प्रायश्चित्तं असोहिए सीसोण वयारोवणं कज्जइ सोहिए कज्जइ असोहिए य करणे कारयेत् वा शब्दोपादानाद्यदि तपोऽर्हप्रायश्चितमापन्नस्ततस्तपोऽर्हमेव गुरुणो दोसो सोहिया पालणे सीसस्स दोसोत्ति"।द० ४अ०।। दद्यात् तत्रापि यन्मासलघुकादिमापन्नस्तदेव दद्यात् / अथ हीनादिकं उवट्ठ(ट्ठा)वणीय त्रि०(उपस्थापनीय) आरोपणीये, स्था०३ ठा०। ददाति ततो दोषाभवन्तीति दर्शयति॥ उवठ्ठ(हा)वि(वे)त्तए अव्य०(उपस्थापयितुम्) महाव्रतेषु व्यवजं जोउ समावत्तो, जं पाउग्गं व जस्स वत्थुस्स। स्थापयितुमित्यर्थे, वृ०४ उ० / स्था० / / तं तस्स उदायव्वं, असस्सिदाणे इमे दोसा।। उवट्ठाण न०(उपस्थान) उप-स्था-ल्युट-उपेत्य स्थिती, यत्तपोह छेदा वा प्रायश्चित्तं यः समापन्नो यस्य वा वस्तुन परलोकक्रियास्वभ्युपगमे, भ०१ श०३ उ०। प्रत्यासत्तिगमने, नि०। आचार्यादेरसहिष्णुप्रभृतेर्वा यत्प्रायश्चित्तं प्रायोग्यमुचितं तत्तस्य दातव्यं व्रतस्थापने, "वीयाए छेयं तइयाए उवट्ठाणं अविहीए चेइयाई वदेत्ता' महा०७ अ०॥ वचसदृशमनुचितं ददाति ततः इमे दोषाः॥ अप्पच्छित्ते पच्छित्तुं, पच्छित्ते अतिमत्तया। उवट्ठाणकिरिया स्त्री०(उपस्थानक्रिया)०वसातदोषभेदे, ये भगवन्तः आगन्तारादिषु च ऋतुबद्धं वर्षा वा अतिबाह्यान्यत्र मासमेकं स्थित्वा धम्मस्सासायणा तिव्वा, मग्गस्सय विराहणा॥ द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वसन्ति / अयमेयंभूतः प्रतिश्रय अप्रायश्चित्ते अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति प्राप्ते च उपस्थानक्रियादोषदुष्टो भवत्यतस्तत्राऽवस्थातुं न कल्पते आचा०२ प्रायश्चित्ते योऽतिमात्रमतिरिक्तप्रमाणं प्रायश्चित्तं ददाति स धर्मस्य श्रु०३अ०(वसइशब्दे सूत्रतः चैतत्स्पष्टीभविष्यति) तीव्रामाशातनां करोति मार्गस्य मुक्तिपथस्य सम्यग्दर्शनादेर्विराधनां उवट्ठाणगिह पुं०न०(उपस्थानगृह) आस्थानमण्डपे, स्था० 5 ठा० / करोति। किंच // भ०1आस्थानसभायाम्, कल्प०। उस्सुत्तं ववहरंतो, कम्मं बंधति चिक्कणं / उवट्ठाणदोस पुं०(उपस्थानदोष) नित्यवासदोषे, व्य०४ उ०। संसारं च पवखंति, मोहणिज्जं च कुय्वती॥ उवट्ठाणसाला स्त्री०(उपस्थानशाला) उपवेशनमण्डपे, नि० / उत्सूत्रं सूत्रोत्तीर्णं रागद्वेषादिना व्यवहरन् प्रायश्चित्तं प्रयच्छन् चिक्कणं आस्थानमण्डपे,ज्ञा०१ अ० / उपस्थानमण्डपे, दशा०१०अ०। गाढतरं कर्म बध्नाति। संसारं च प्रवर्द्धयति। प्रकर्षण वृद्धिमन्तं करोति। "वाहिरियाए ठवट्ठाणसालाए पाडिएक्कपाडिएक्काइजत्ताभिमुहाईजुत्ताई मोहनीयं च मिथ्यात्वमोहादिरूपं करोति इदमेव सविशेषमाह // जाणाई उवट्ठवेह" औ०। उम्मग्गदेसणाए, मग्गविप्पडिवातए। उवट्ठाणा स्त्री०(उपस्थाना) उप सामीप्येन सर्वदावस्थानलक्षणेन परं मोहेण रंजंतो, महामोहं पकुव्वइ / / तिष्ठन्त्यस्यामिति उपस्थाना अजादिपाठागाप्प्रत्ययः / उपउन्मार्गदेशनया च सूत्रोत्तीर्णप्रायश्चित्तादिमार्गप्ररूपणया मार्ग स्थानक्रियादोषदुष्टायां शय्यायाम्, व्य०४ उ०। यस्यां वसतौ ऋतुबद्धे सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयतिव्यवच्छेदं प्रापयति तत मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धव-र्षाकाले एवं परमपि मोहेन रञ्जयन्महामोहं प्रकराति तथाव त्रिंशतिमहामो- संबन्धिकालमर्यादां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव हस्थानेषु पत्त्यते"नेयाजयस्स भग्गस्स, अवगारम्मिवट्टइ" यत एवमतो वसतिरुपस्थाना / किमुक्तं भवति / ऋतुबद्धे कालं द्वौ मासौ न हीनाधिकप्रायश्चित्तं दातव्यमिति। वृ०६ उ०॥ वर्षास्वष्टमासान् अपहृत्य यदि पुनरागच्छन्ति तस्यां वसती ततः सा उवट्ठ(हा)वणाकप्पिय पुं०(उपस्थापनाकल्पिक) उपस्थापना- उपस्थाना भवति। अन्ये पुनरिदमाचक्षते। यस्यां वसतौ वर्षारात्रं स्थिता विषये, कल्पिके वृ०१ उ० (यथा सतथा दर्शितमनन्तर मेव 'उवट्ठवणा' तस्यां द्वौ वर्षारात्रौ अन्यत्र कृत्वा यदिसमागच्छन्तिततः सा उपस्थाना शब्दे) न भवति अर्वाक् तिष्ठतां पुनरुपस्थाना। ग०१अधि०॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy