SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ उवघायमाण 909 - अभिधानराजेन्द्रः - भाग 2 उवचय स्वयं कृतोद्वचनमैरवप्रपातादिभिस्तदुपघातनाम।पं०सं०। कर्म। स०। श्रा०। प्रव०।। उवधायणिस्सिय न०(उपघातनिश्रित) उपघाते प्राणि बधे निश्रित माश्रितम् / दशमे मृषाभेदे, स्था०१० ठा०। उवघायपंडग पुं०(उपघातपण्डक) उपहतवेदोपकरणे पण्डकभेदे, नि००६ उ०। अथोपघातपण्डकमाहपुट्विण्णाणं कम्माणं असुभफलविभागेण / नो उवहम्मइ वेओ, जीवाणं पावकम्माणं / / पूर्व दुश्चीणानां दुराचारसमाचरणेनार्जितानां कर्मणामशुभफलो विपाक उदयो यद्भवति ततो जीवानां पापकर्मणां वेद उपहन्यते / तत्र चायं दृष्टान्तःजह हेमो उ कुमारे, इंदमहे तुणियानिमित्ताणं / मुच्छिय गिद्धो य मओ, वेओ वि य उवहओ तस्स / / यथा हेमो नाम कुमार इन्द्रमहे समागता यास्तुण्णिका वालिकास्तासां निमित्तेनि मूर्च्छितो गृद्धोऽत्यन्तमासक्तः सन् मृतः पञ्चत्वमुपगतो वेदेऽपि च तस्योण्हतः संजात इत्यक्षरार्थः / भावार्थः कथानकादवलेयः तचैवं हेमपुरे नगरे हेमक्कड़ो राया हेमसं भावा भारिया तस्स पुत्ता वरतवियहेमसंनिभो हेमानाम कुमारो सो य पत्तजोव्वणो अन्नया इंदमहे इन्दट्टाणगओ वेच्छइ य / तत्थ नगरकुलवालियाण रूववईणं पंचसए वलिपुप्फधूव कडुच्छयहत्थो ताओ दट्टुं से बगपुरिसे भणइ किमेयाउनारायाउ किं वा अभिलसंति / नेहिल हिंदियं इंद मग्गंति वरं साभग्गं अभिलसंति भणिया य तेण सेवगपुरिसा अहमेएसिंइदेण वरो दना नेहपथाउ अंतउरम्मि। तेहि ताओ घेत्तुं सव्वाओ अंतेउरे स्थूढाओ ताहे नागरजणे रायाण उवढिओ मोपहवेत्ति तओ स्ना भणियं किं मज्झ पुतो न रोयतितुहं जामाओउतओ नागरा तुहिकढिया एवं रनो सम्मतंति अविण्णा गया नागरा कुमारेण नायव्वा परिणीया सो एसु अतीव पसतो पसत्तरसपतरस सब्ववीयनीगालो जाओ तओतस्सवेओवया व जाओ य अन्ने भपति ताहि चेव अप्पडिसे रोगोत्ति रूवियाहिं अदाएहि मारिओ एयावहोपधातपंडक उच्यते। वृ०४ उ०। उवचय पुं०(उपचय) उपचीयते उपचय नीयते इन्द्रियमनेनेति उपचयः। प्रायोग्यपुद्गलसंग्रहणसम्पतिइन्द्रियपर्याप्तौ प्रज्ञा०१५ पद। इन्द्रियशब्द तदुपचय उक्तः / शरीरे, आव०५ अ०। पिण्डे, निकाये, समूहे, पिं०। ओ०। वृद्धो, भ०। अत्र दण्डकः-- जीवाणं भंते ! किं सोवचया सावचया सोवचयसावचया निरुवचया निरवचया गोयमा ! जीवा नो सोवचया नो सावचया नो सोवचयसावचया निरुवचया निरवचया / एगिदिया तइयपदे सेसा जीवा चउहि पएहिं भाणियव्वा / सिद्धाणं भंते पुच्छा गोयमा ! सिद्धा सोवचचया नो सावचया नो सोवचयसावचया निरुवचय निरवचया / जीवाणं भंते ! केवइयं कालं निरुचयनिरवचया? गोयमा ! सबद्धं / नेरइयाणं भंते ! केवइयं कालं सोवचया ? गोयमा ! जहण्णं एवं समयं उक्कोसेणं आबलियाए असंखेजइभागं केवइयं कालं सावचया एवं चेव के वइयं कालं सोवचयसावचया एवं चेव के वइयं कालं निरुवचयनिरवचया? गोयमा ! जहण्णं एक समयं उक्कोसं बारसमुहुत्ता एगिदिया सव्वे सोवचया सावचया सव्वद्धं / सेसा सव्वे सोवचया वि सोवचयसावया वि। जहण्णं एक समयं उक्कोसं आवलियाएउ असंखेज्जइ भागं अवट्ठिएहिं वक्कं ति य कालो भाणियव्वो / सिद्धाणं भंते ! केवइयं कालं सोवचया गोयमा ! जहण्णं एक समयं उक्कोसं अट्ठ समया के वइयं निरुवचयनिरवचया जहण्णं एक उक्कोसं छम्मासा सेवं भंते भंतेत्ति। सोपचयाः सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात्। सापचयाः प्राक्तनेभ्यः केषाशिदर्शनाहिानयोः सोपचयसापचया उत्पादोद्वर्त्तनान्यां वृद्धिहान्योयुगपद्धावात् निरुपचयनिरपचया उत्पादोद्वर्तनयोरभावेन पृद्धिहान्योरभावत् / ननूपचयो वृद्धिरपचयस्तु हानिर्युगपद् द्वयमद् द्वय चावस्थिततत्यमेवं च शब्दभेदव्यतिरेकेण कोऽन्योः सूत्रयोर्भेदः ? उच्यते पूर्वत्र परिमाणमभिप्रेतभिह तु तदनपेक्षमुणदोद्वर्तनामात्रं ततश्चेह तृतीयमङ्ग के पूर्वोक्तदृदयादिविकल्पाना त्रयमपि स्यात्तथा बहुतरोत्पादे वृद्धिर्बहुतरोद्वर्तने च हानिः / समोत्पादोद्वर्तनयो श्वापस्थितत्वमित्येवं भेद इति / (एगिदिया तइयपएति) सोपथयसापचया इत्यर्थः युगपदुत्पादोद्वर्तनाभ्या वृद्धिहानिभावात् शेषभङ्ग केषु ते न सम्भवन्ति प्रत्येक मुत्पादोद्वर्तनयो स्तद्विरहत्य वाभावादिति / (अवट्ठिएहिति) निरु-पचयनिरपचयेषु। (वति कालो भाणियब्योति) विरहकालो वाच्यः।। वस्त्रस्य पुद्गलोपचयो जीवानां कर्मोपचयः। वत्थस्सणं भंते ! पोग्गलोयचये किं पयोगसा वीससा? गोयमा! पयोगसा वि वीससा वि / जहा णं भंते ! वत्थस्स णं पोग्गलोवचये पयोगसा वि वीससा वि तहाणं जीवाणं कम्मोवचए किं पयोगसा वीससा ? गोयमा ! पयोगसा नो वीससा। सेकेणतुणं? गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते तं जहामणप्पओगे वइप्पओगे कायप्पओगे इच्चे तेणं तिविहेणं पयोगेणं जीवाणं कम्मोवचये पयोगसा नो वीससा एवं सव्वेसिं पंचिं-दियाणं तिविहे पयोगे भाणियब्वे / पुढ विकाइयाणं एगविहप-ओगेणं एवं जाव वणस्सइकाइया / विगलिं दियाणं दुविहे पओगे पण्णत्ते तं जहा-वइप्पयोगे य कायप्पओगे य / इचेतेणं दुविहेणं पयोगेणं कम्मोवचये पयोगसा नो वीससा से एणं अटेणं जाव नो वीससा एवं जस्स जहो पओगो जाव वेमाणिया णं / वत्थस्सणं भंते ! पोग्गलोवचए किं सादीए सपज्जवसिए सादीए अपज्जवसिए अणादीए सपज्जवसिए आणादीए अपज्जवसिए? गोयमा ! वत्थस्स णं पोग्गलो वचए सादीए सपज्जवसिए नो सादीए अपज्जवसिए नो अणादीए सपज्जयसिए नो अणादीए अपञ्जवसिए / जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज्जवसिए नो सादीए अपज्ज-वसिए नो अणादीए सपज्जवसिए नो अणादीए अपज्जवसिए तहाणं जीवाणं कम्मोवचए पुच्छा गोयमा! अत्थेगइयाणं जीवाणं कम्मो वचए सादीए सपज्जवसिए अत्थे गइए अणादीए
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy