________________ उवओग 561 - अभिधानराजेन्द्रः - भाग 2 उवओग तथाच सतितयोः समयोक्रमपर्यवसितत्वं हीयते। अथवा यः कष्टशतानि दीर्धस्थितिकालः समये प्रोक्तस्तस्य विसंवादो विघटनं प्राप्नोति यश्च कृत्या ज्ञानावरणादिक्षया विहितः स मिथ्या निरर्थको जिनस्य भगवतः चतुनिी केवलदर्शनवर्जदर्शनत्रययुक्तत्वात्त्रिदर्शनी च छद्मस्थो प्राप्नोति समयात्समयादूज़ केवलज्ञानदर्शनो-पयोगयोः गौतमादिः प्रसिद्धः सोऽपि त्वदभिप्रायेणैतद्रूपः सर्वदा न भवति एकदा पुनरप्यभावान्नापनीतावरणौ द्वौ प्रदीपौ क्रमेण प्रकाशं प्रकाशयतः / एकोपयोगस्यैव संभवादनुपयोगवतश्चासत्वादिति। अथ सिद्धान्तावष्टम्भेन अथवा केवलज्ञानदर्शनयोरितरेतरावरणता नेष्यतेतहन्यतरोपयोगकाले पुनरपि परः प्राह अन्यतरस्य निष्कारणमेवावरणं स्यात्तथा च सति सत्वमसत्वं चेत्यादि आह भणियं नणु सुए, केवलिणो केवलोवओगेण / प्रसज्यत इति। तथा एकतरस्मिन् ज्ञानेदर्शने वाऽनुपयुक्तस्तस्मिन्नेकत- पढमत्ति तेण गम्मत्ति, सओवओगोभयं तेसिं / / रानुपयुक्ते केवलिनीष्यमाणे ज्ञानानुपयोगकाले तस्य केवलिनोऽसर्वज्ञत्वं आह ननु भणितं भगवत्यामष्टादशशतप्रथमोद्देशक लक्षणे श्रुते प्राप्नोति दर्शनानुप-योगकाले त्वसर्वदर्शित्वं प्रसजति अनुस्वारश्चेहलुप्तो "केवलीणं भंते केवलोपओगेणं किं पढमा अपढमा ? गोयमा ! पढमा दृष्टव्यः। तचासर्वज्ञत्वमसर्वदर्शित्वं च नेष्टं जैनानां सर्वदैव केवलिनि सर्व नोअपढमत्ति" इह च यो येन भावेन पूर्वं नासीदिदानीं च जातः स तेन ज्ञत्वसर्वदर्शित्वाभ्युपगमादिति / सूरिराह / भण्यते अनोत्तरम् / ननु भावेन प्रथम उच्यते ततश्च केवलिनः केवलोपयोगेन प्रथमः अयमर्थः छदास्थस्यापि दर्शनज्ञानयोरेकतरे उपयोगे सर्वमिदं दोषजालं समानमेव केवलयोः केवलज्ञानकेवलदर्शनयोरुपयोगः केवलोपयोगस्तेन केवलिनः अत्रापि हि शक्यते एवं वक्तुं ज्ञानानुपयोगे तस्याज्ञानित्वं दर्शनानुपयोगे प्रथमा नत्वप्रथमास्तस्याप्राप्तपूर्वत्वात्प्राप्तस्य च पुनवंसाभावात्तेन पुनरदर्शनत्वम् तथा मिथ्यावरणक्षयः इतरेतरावर-णता वा तस्माद्गम्यते ज्ञायते सदैवोपयोगोभयं तेषां प्रवर्तते / यदि न पुनः निष्कारणावरणत्वं चेत्यादि पुनरप्यनिर्विण्णस्य परस्या-शङ्कामाह क्रमेणोपयोगः स्यात्तदा भूत्वा 2 विनाशात्पुनः पुनरपि सव्वक्खीणावरणो, अह मन्नसि केवलीन छउमत्थो। चोत्पादात्केवलोपयोगेनाप्रथमत्वमपि तेषां भवेदति। सूरिराहउभओवओगविग्ध-छउमत्थस्स व जिणस्स।। उवओगग्गहणाउ, इह केवलनाणदंसणं।। अथैवं मन्यसे सर्वक्षीणावरणः क्षपितनिः शेषावरणः केवली न तु जइ तदणत्थंतरया, हवेज सुत्तम्मि को दोसो / छद्मस्थस्ततो युगपज्ज्ञानदर्शनोभयोपयोगविघ्नं यस्थस्यैव भवति यदि केवलोवओगेणंतीत्यत्रोपयोगग्रहणात्केवलयोरुपयोगः केवसावरणत्वान्न तु जिनस्य केवलिनः सर्वथा निरावरणत्वादिति। लोपयोग इति समासाक्षिप्तयोः केवलज्ञानकेवलदर्शनयोहणमिष्यतेतर्हि देसक्खए अजुत्तं, जुगवं कसिणोभओवओगित्तं / तदनन्तरा तयोः केवलज्ञानकेवलदर्शनयोरेकस्मा-दुपयोगादव्यतिएतावंतं मण्णे, पुण पडिसिज्झए किं से / / रिक्तत्वात्परस्परमनन्तरता ज्ञानं च दर्शनं चैकमेव वस्त्वेवरूपं भवेदिति इह यद्यपि छद्मस्थः क्षीणनिः शेषावरणो न भवति तथापि देशत- परः प्राह (सुत्तम्मि को दोसोत्ति) भवतु तयोरनर्थान्तरता को ह्येवं सति स्तस्याप्यावरणक्षयो लभ्यते ततस्तस्यावरणक्षये सति युगपत्कृ- केवलोवओगेणं सूत्रे दोषः स्यान्न कश्चिदस्माकं सिद्धिसाधनादिति / त्स्नोभयोगित्वं युगपत्सर्ववस्तुविषयज्ञानदर्शनोभयोपयोगभवनम- आचार्यः प्राह। यदि दोषपरिज्ञाने तव कुतूहलं तर्हि शृणु किमित्याहयुक्तमित्येतावन्मात्रं मन्यामहे वयं वस्तुदेशतो सर्ववस्तुविषयज्ञान- तग्गहणे किमिह फलं, नणु तदणत्थंतरोवएसत्थं / दर्शनोभयोपयोगः स हन्त (से) तस्य छद्मस्थस्य किं प्रतिषिध्यते नतु तह वत्थुविसेसणत्थं, एयमेयसमयम्मि सुत्ताणि / / युक्तस्तत्प्रतिषेध इत्यर्थः / नचास्य युगपदुभयोपयोगो भवति ततोऽसौ तद्ग्रहणे सति किं फलं सिध्यति अनर्थान्तरत्वेसति किमर्थमु-भयग्रहणं केवलिनोऽपिन युक्तः इतीह भावार्थः / / पुनरपि पराशङ्कां परिहारं चाह पुनरुक्तदोषप्रसङ्गादितिभावः। पर आह ननु तयोः केवलज्ञानदर्शनयोः अह जम्मि नोवउत्तो,तं नत्थि तओ नदंसणाइ तिगे। परस्परमनन्तरतोपदेशार्थमेवेदं तथा वस्तुनः केवलज्ञानकेवलदर्शनअस्थि कुगओवओगो-त्तिहोइ साहू कहं विगलो / / पर्यायध्वनिभ्यां विशेषणार्थमेवेदम् एकमेव हि केवलं वस्तु केवलज्ञानअथैवं मन्यसे क्रमोपयोगित्वमभ्युपगम्यमाने केवली यस्मिन् ज्ञाने दर्शने के वलदर्शनपर्यायध्वनिभ्यां विशेषणार्थं चेदम् / एवमेवहि वानुपयुक्तस्तदस्ति यस्मिस्तु नोपयुक्तस्तत्तदा नास्त्येवानु- केवलवस्तुनोऽनेकपर्यायध्वनिभिर्विशेषणार्थ समये सिद्धान्ते सूत्राणि पलभ्यमानत्वात्खरविषाणवत्ततस्तर्हि दर्शनादेशिकदर्शनज्ञानचा- शतशोऽनेकशः सन्तीति। एतदेव पर उपदर्शयति।। रित्रत्रये छद्मस्थस्य साधोर्युगपदुपयोगो नास्ति छद्मस्थस्य युगपदु- सिद्धा काइय नो संजयाइपज्जाय उसएवेगो। पयोगाभावस्य त्वयाभ्युपगतत्वात्ततो दर्शनादित्रिकेष्वत्राप्यनुपयु- सुत्तेसु विसेसिज्जइ, जहेह तह सव्ववत्थूणि॥ क्तस्तदपित्वदभिप्रायेण नास्त्यतस्तद्विकल एकेनापि दर्शनादिना रहितः (विसेसिज्जइजहत्ति) यथा तेषु 2 सिद्धान्तसूत्रेषू स एवैको मुक्तात्मा कथं साधुर्भवतु न प्राप्नोत्येव साधुत्वं तस्य त्वदभिप्राये-णेति भावः। सिद्धः कायिकानां संयतादिपर्यायैर्विशेष्यते प्रतिपाद्यते आदिशब्दानोभण्यते चासौ समये लोके सर्वदैव साधुस्ततो नेदमपि क्रमोपयोगे भव्यनोबादरनोपर्याप्तनोपरित्तानां संक्षिप्तपरिनिवृत्तादिपर्यायैरपि विशेष्यः दूषणमिति यत्रानुपयुक्तस्तदसदित्यत्र दूषणान्त-राण्यप्याह क्वचित्प्रतिपाद्यते (इहतहत्ति) तथेहापि क्षायिकाज्ञानवस्त्वेकमेव केवलठिइकालविसंवाओ, नाणाणं न वि य ते चउन्नाणी। ज्ञान के वलदर्शनपर्यायध्वनिभ्यां विशेष्यते एवमन्यान्यपि एवं सइछउमत्थो, अत्थिन तिदंसणी समए। सर्वाचि पुरंदरघटवृक्षादिवस्तूनि निजनिनपर्यायशब्दैः समये इह ज्ञानानां दर्शनानां चोपयोग आन्तौहूर्तिक एव समये प्रोक्त- लोके च विशेष्यन्त एवेति क इह प्रद्वेष इति / अथैवं सूरिः स्तस्माच परतस्तदभिप्रायेण किल ज्ञानं दर्शनं वा नास्ति। एवं च सति परं दुरभिनिवेशममुश्चन्तमवलोक्य युगपदुपयोगदमूलत ज्ञानानामुपलक्षणत्वाद्दर्शनानां च यः सातिरेकषट्षष्टिसा-गरोपमादिका | एवोन्मूलयितुं क्रमोपयोगक व्यक्तमेव सिद्धान्तोक्रमादर्शयन्नाह