SearchBrowseAboutContactDonate
Page Preview
Page 895
Loading...
Download File
Download File
Page Text
________________ उल्लोयमेताग 887- अभिधानराजेन्द्रः - भाग 2 उवओग उल्लोयमेताग न०(उल्लोकमात्र) यावता भवतो मनाक् काल - | उवएसग त्रि०(उपदेशक) उप-दिश्- ण्वुल्-उपदेशकर्तरि, "हिचाणं विभागरूप आलोको भवति तावन्मात्रके, / जी०१ पाहु०।। पुव्वसंजोगं सिया किचोवएसगा'' सूत्र०१ श्रु०१अ०॥ उल्लोयवण्णग पुं०(उल्लोकवर्णक) प्रासादस्योपरिभागवर्णके, / / स उवए(दे)सण न०(उपदेशन) उपदिश्यत इत्युपदेशनम् / उपदे चैवम् "तस्स णं पासायवडिंसगस्स इमेयारूवे उल्लोए पण्णत्ते शनक्रियया व्याप्ये, उपलक्षणत्वादस्याः क्रियायाः व्याप्ये कर्मण, पउमलप्यभित्तिचित्ते जाव सव्वतवणिज्जमए अच्छे जाव पडिरूवे" || "विइया उवएसणे" उपदेशने कर्मणि द्वितीया यथा भण इमं श्लोकं कुरु भ०२श०८ उ०॥ वा तं ददाति तं य ति ग्रामम् / स्था०७ ठा०॥ उल्लोल (देशी) शत्रौ, देना०। उवए(दे)सणा स्त्री०(उपदेशना) कथनायाम, "पंचविधपयत्थोउल्लोलंत त्रि०(उल्लोडयत्) शरीरापवर्त्तनं कुर्वाणे, "उल्लोलंतं वा वदेसणया'' विशे०॥ साइजइ"नि०चू०१७ उ०। आचा०। उवएसमालास्त्री०(उपदेशमाला)स्वनामख्याते ग्रन्थभेदे, ग०१ अधि०। उव अव्य०(उप) वप् क०सामीप्ये, "उवदंसिया भगवया पण्णवणा तथा कश्चित्परपक्षी प्रार्थनां करोति तदर्थमुपदेशमाला-गाथावलोकने सव्वभावाणं" उपसामीप्येन यथा श्रोतृणां झटिति यथा वस्थित दूषणं लगति नवेति प्रश्नः यदि स निष्कपटतया प्रार्थनां करोति वस्तुतत्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः दर्शिता श्रवणगोचरं तदर्थमुपदेशमालागाथावलोकने सर्वथा दूषणं ज्ञातं नासित इति। शेन० नीता उपदिष्टा इत्यर्थः / प्रज्ञा०१ पद उत्त० / आचा० / प्रव० / सूत्र०। 4 उल्ला० 135 प्र०॥ आ०म०प्र० भ०) सामस्त्ये, रा०। सादृश्ये, उपशब्द उपमेति वत् उवएसरयणकोस पुं०(उपदेशरत्नकोश) उपदेशा हेयोपादेयोपेसादृश्येऽपि दृश्यते, उत्त०३ अ०। सकृदर्थे , अन्तरर्थे, आव०४ अ०। क्षणीयार्थेषु हानोपादानोपेक्षणीयभणनानित एव रत्नानि तेषां कोश एव अधिकार्थेहीने, आसन्ने, प्रतिपन्ने, सतो गुणान्तराधाने, व्याप्ती, भण्डारवदुपदेशरत्नकोशः। दर्शनशुद्धिनामके ग्रन्थे, दर्श०॥ पूजायाम, शक्ती, आरम्भे, दाने, दोषा-ख्याने, आचार्यकरणे, अत्यये निदर्शने, वाच०॥ उवएसरयणागर पुं०(उपदेशरत्नाकर) स्वनामख्याते ग्रन्थभेदे, यत उवइय त्रि०(उपचित) उप० चिक्त० / उन्नते, औ०।। लेपनादिना उपदेशरत्नाकरे सम्यक्त्वाणुव्रतादि श्राद्धधर्मरहिता नमस्का-रगुणा वर्द्धिष्णौ, निदिग्धे, अमरः / समाहिते, हेम०। सञ्चिते, च। वाच०॥ जिनार्चनचन्दनाभिग्रहमृते। ध०२ अधि०।। उवइया स्त्री०(उपविता) कुड्यादौ संचरणशीले त्रीन्द्रियजीवभेदे। वृ०६ ऊवएसरुइ पुं०(उपदेशरूचि) क०स० साधूपदेशात्तत्वश्रद्धाने, ग०१ उ०। जी०॥ अधि० / परोपदेशप्रयुक्ते जीवाजीवादिपदार्थविषयिक श्रद्धाने, सम्यक्त्वभेदे च। ध०२ अधि। उपदेशो गुर्वादिना वस्तु-तत्यकथनं तेन उवउज्ज अव्य०(उपयुज्य) उपयोगं कृत्वेत्यर्थे , दीहादिदारा उवउ-ज जं जुज्जति जाएयव्यं / नि० चू०१ उ०॥ रुचिर्जिनप्रणीततत्वाभिलाषरूपा यस्य स उपदेशरुचिः / स्था०२ ठा०। यो हि जिनोक्तानेव जीवादीनान् तीर्थकरतच्छिष्यादिनोपदिष्टान श्रद्धत्ते उवउत्त त्रि०(उपयुक्त) उप-युज-क्त० दत्तावधाने, जीत०। पंचा० / तस्मिन् / दर्शनार्य्यभेदे, स्था० १०ठा० उत्त०। सावधाने, पंचा०५ विव० उद्यते, आतु०। अप्रमत्ते, नि०चू०१ उ०। उपयोगवति, विपा०२ अ० / "दंसणनाणोवउत्ता" औ०। तस्य स्वरूपं यथा। ज्ञेयप्रत्याख्येयविषयज्ञानप्रत्याख्यानपरिणामे, आ०म०द्वि० / विशे०। एए चेव उ भावे, उवइट्टे जो परेण न सद्दहइ। न्याय्ये, रचिते, भुक्ते च / वाच०॥ छउमत्थेण जिणेण च, उवएसरुइत्ति नायव्वा // 66 // उवएस पु०(उपदेस) उप-दिश्-घञ्। उपदेशनमुपदेशः कथने, निं०। एतांश्चैवानन्तरोक्तांस्तु पूरणे भावान् जीवादीनुपदिष्टान् कथितान् भणने, प्ररूपणे, / विशे०1 आ०म०प्र० प्रज्ञापनायाम्,। वृ०१ उ०। परेणान्येन न श्रद्दधाति न तथेति प्रतिपद्यते। कीदृशा परेण छादयतीति सूत्रानु सारेण कथने, / आव०४ अ० / हेयोपादेयोपे-क्षणीयार्थेषु छद्म घातिकर्मचतुष्टयं तत्र तिष्ठति छद्मस्थोऽनुत्पन्नकेमलस्तेन जयति हानोपादानोपेक्षणीयभणने, / दर्श० / वर्तने,पंचा०२ विव० / रागादीनि जिनस्तेन वोत्पन्नकेवलज्ञानेन तीर्थकृदादिना छद्मस्थस्य अन्यतरक्रियायां प्रवर्तनेच्छाकरणे, / अनु०॥ न च हितोपदेशादपरः प्रागुपन्यासस्तत्पूर्वकत्वाग्जिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्रणां स पारमार्थिकः परार्थः तथा चार्षम् / रूसओ वा परो मा वा, विसं वा ईदृक्किमित्याह उपदेशरुचिरिति ज्ञातव्यः। प्रव० 170 द्वा०॥ परियत्तओ। भासियव्वाहिया भासा, सपक्खगुण-कारिया।।१।। स्या०। उवएसलद्ध त्रि०(उपदेशलब्ध) लब्धाप्तोपदेशे, "इय उवएसं लद्धा उवाच वाचकमुख्यः। न भवतिधर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणाम्। इयविण्णाणं पत्ता" उपा०३ अ०। ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्त-तो भवति / / उपदेशो हि मूर्खाणां, उवएसिय त्रि०(उपदेशित) उपदिष्ट 'सामाइयणिज्जुत्ति, वोच्छंउ-वएसिय प्रकोपाय न शान्तये / पयः पानं भुजङ्गाना, केवलं विषवर्द्धनमिति / गुरुजणेणं। आयरियपरंपरएणं आगयं आणुपुवीए' विशे० पंचा०१२ विव० / (धम्मकहा शब्दे विस्तरतः उपदेशप्रकारो वक्ष्यते उचिय पवित्ति शब्दे वर्जय-देनेकोपघातकारकम् इत्याधुक्तम्) उवओग पुं०(उपयोग) उपयोजनमुपयोगः भावे घञ् / उपयुज्यते श्राद्धकादिकुलाख्याने, आव५ अ०1 उपदिश्यत इत्युपदेशः उपदेष्टुमिष्ट वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः / पुन्नाम्नि करणे धनु वस्तुविशेषे, / / भूयो भूय उपदेश इति भूयो भूयः पुनः पुनरुपदिश्यत प्रत्ययः / उपयुज्यते वस्तु परिच्छेदं प्रति व्यापार्यत इत्युपयोगः कर्मणि इत्युपदेश उपदेष्टु-मिष्टवस्तुविषयः कथंचिदनवगमे सति कार्यः किं न घञ् / बाधरूपे जीवस्य तत्वभूते व्यापारे, प्रज्ञा०२८ पद। कल्प० / क्रियते दृढस-निपातरोगिणां पुनः पुनः क्रियातिक्तादिनाथपानोपचार प्रव० / आव० / दर्श० / स्था०। उपयोगो ज्ञानं संवेदनं प्रत्ययः इति इति। ध०१ अधि०। गुरूणांशिक्षावाक्ये, "तहियाणंतु भासणं सब्भावे पर्यायाः। विशे०। अनु०। उवएसणं" उत्त०२८ अ०। प्रत्युपेक्षणाप्रस्फोटनाक्रियायाम, नि००१ उपयोगभेदाः। उ०। दर्शने, शास्त्रे, आचा०१ श्रु०३ अ० 4 उ०॥ कतिविहेणं भंते उवओगे पण्णत्ते? गोयमा ! दुविहे उवओ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy