SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ उरब्भ 852 - अभिधानराजेन्द्रः - भाग 2 उरब्भ एगो मूलं पिहारित्ता, आगओ तत्थ वाणिओ।। ववहारे उवमा एसा, एवं धम्मे वियाणह॥१५॥ माणुस्सत्तं भवे मूलं, लाभो देवगई भवे / / मूलछेएण जीवाणं, नरगतिरिक्खत्तणं धुवं / / 16 / / यथेति प्रागवत्। चः प्रतिपादितदृष्टान्तापेक्षया समुच्चये। त्रयो वणिजः प्रतीता मूलराशिं नीविमिति यावत् गृहीत्वा निर्गताः स्वस्थानात् स्थानान्तरं प्रति प्रस्थिताः प्राप्ताश्चा समीहितस्थानम् / तत्र च गतानामेको वणिक्कलाकुशलोऽत्रैतेषु मध्ये लभते प्राप्नोति लाभ विशिष्टद्रव्योपचयलक्षणम् / एकस्तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स (मूलेणत्ति) मूलधनेन यावद्-- गृहानीतं तावतैवोपलक्षित आगतः स्वस्थान प्राप्त इति सूत्रार्थः। तथा (एगो सूत्रम) एकोऽन्यतरः प्रमादपरोद्यूतमद्यादिष्वत्यन्तमा-सक्तचेता मूलमप्युक्तरूपं हारयित्वा नाशयित्वा गतः प्राप्तः स्वस्थानमित्युपस्कारः / एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या। तत्र तेषु मध्ये वणिगेव वाणिजः अत्रच संप्रदायः "जहा एगस्सवाणियगस्स तिषिण पुत्ता तेण तेसिंसहस्सं दिणं काहावण्णाणं भणिया या एएण ववहरिऊण एत्तिएण कालेण एजह ते तं मूलं घेत्तूणं निग्गया सनयराउ विविधविधेसु पदृणेसु ठिया तत्थेगो भोयणछायणवजं जूयमज्जमंसवेसावसणविरहितो विहीए ववहर-माणो विपुललाभसंपुण्णो जातो / वितितो पुण मूलमवि वितो लाभगं भोयणछायणमल्लालंकारादिसु उवभुजति णय अचादरेण ववहरति / तइओ न किंचि ववहरइ केवलं जूयमंसवेसगंधमल्लतंबोलसरीरकिरियासु अप्पेणेव कालेण तं दव्वं निट्ठवियं ते य जहावहिका-तस्स सपुरआगया तत्थ जो छिण्णमूल्लो सो सव्वस्स असामी जातो पेसए व उवचरिजति। वितिओघरवावारे विउत्तो भत्तपत्तिसंतुट्ठोण दातव्वभोत्तव्ये सु च सायति। ततिओ घरवित्थरस्स सामी जातो के वि पुण कहिति तिण्णि वि वाणियगा पत्तेयं 2 ववहरंति / तत्थेगो छिण्णमूलो पसत्तणमुवगतो केण वा संयवहारं करेउ अच्छिण्णमूलो पुणरविवाणिज्जाए भवति / इयरो वंधुसहितो मोदते एस दिटुंतो'' संप्रति सूत्रमनुश्रियते व्यवहारे व्यवहारविषया उपमा दृष्टान्तः। एषाऽनन्तरोक्ता वक्ष्यमाणन्यायेन धर्मे धर्मविषयामेना मेवोपमा विजानीत अवबुद्ध्य यूयमिति सूत्रार्थः। कथमित्याह।। (माणुसत्तं सूत्रम्) मानुषत्वं मनुजत्वं भवेत्स्यात् मूलमिव मूलं स्वर्गापवर्गात्मकतुदुत्तरोत्तरलाभहेतुतया तल्लाभ इव लाभो मनुजगत्यपेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत् एवं च स्थिते किमित्याह / मूलच्छेदेन मानुषत्वगतिहान्यात्मकेन जीवानां प्राणिनां नरकतिर्यक्त्वं तिर्यक्त्वं च तद्गत्यात्मकं धुव्र निश्चितम् इहापि संप्रदायः / "तिण्णि संसारिणो सत्तमाणुसे आयाता तत्थेगे | मद्दवजवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो काल काऊण काहावणस्स मूलत्थाणीयं तमेव माणुसत्तं पडिलभति / वितिओ पुण सम्मदंसणचरित्तगुणेसु ठितो सरागसंजमेण लद्धलाभवणिय इव देवेसु उववण्णो / ततितो पुण हिंसे वाले मुसावाती इचेतेहिं पुटवभणिएहिं सावजजोगेहिं वढिओ छिण्णमूल-वणिय इव नरगेसु तिरिएसु वा उववञ्जति इति सूत्रार्थः / / यथा मूलच्छेदेन नारकतिर्यक्त्वप्राप्तिस्तथा स्वयं सूत्रकृदाह। दुहाउ गई बालस्स, आवई वहमूलिआ। देवत्तं माणुसत्तं च, जं जिए लोलुया सढे / / 17 / / तओ जिएसई होइ, दुविहं दुग्गइं गए। दुल्लहा तस्स उम्मग्गा, अद्धाएसु चिरादवि।।१८|| एवं जीयं स पेहाए, तुलिया वालं च पंडियं / मूलियं ते पवेसंति, माणुस्सं जो णिमंति जे // 16 // द्विधा द्विप्रकारा गम्यत इति गतिः सा चेह प्रक्रमानरकगतिस्तिर्यग्गतिश्च / कस्येत्याह बालस्य द्वाभ्यां रागद्वेषाभ्यामाकलितस्य (आगइत्ति) आगच्छत्यापतति / बधः उपलक्षणत्वान्महारम्भमहापरिग्रहानृतभाषणमायादयश्च मूलं करणं यस्याः सा वधमूलिका। यदि वा द्विधा गतिलस्य भवतीति गम्यते। तत्र च तस्य (आवइत्ति) आपत्सा च कीदृशीत्याह ।बधो विनाशस्ताडनं वा मूलमादिर्यस्याः सा बधमूलिका / मूलग्रहणाच्छेदभेदातिभारारोपणादिपरिग्रहः / लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा बधाद्यापदः / किमित्येवमत आह देवत्वं देवभवं मानुषत्वं च मनुजभवं यास्माजितो हारितो (लोलयासत्थेत्ति) लोलता पिशितादिलाम्पट्यं तद्योगाज्जन्तुरपि तन्मयत्वख्यापनार्थ लोलतेत्युक्तः / शाठ्ययोगाच्छठः विस्वस्तानां वञ्चकस्ततो लोलता चासौ शठश्च लोलताशठः / पञ्चेन्द्रिय बधाधुपलक्षणतया च नरकहेत्वभिधानमेतत् यदुक्तं 'महारभयाए परिग्गहयाए कुणिमाहारण पंचिंदियवहेणं जीवा निरयाउयं नियच्छति' "शठइत्यनेन तु शाठयमुक्तं तच तिर्यग्गतिहेतुरुक्तं च""माया तैर्यग्योनस्येति" अतश्चायमाश-यो यतोऽयं वालो लोलताशठस्ततो नरकतिर्यग्गतिनिबन्धाभ्यां लोलताशठाभ्यां देवत्वमनुजत्वे हारितस्यास्योक्तरूपाद्विधैव वतिः संभवत्येवं मूलच्छेदेन जीवानां नरकतिर्यक्त्वमुच्यते। मूल हि मनुष्यत्व लात्रश्च देवत्वमुभयोरपि तयोहरिणादिति सूत्रार्थः / पूवर्मूलच्छेदमेव समर्थयितुमाह। (ततोजिएत्ति) ततो देवत्वमानुपत्यजयात् को वा बालः (जिएत्ति) व्यवच्छेदफलत्वाद्वाववस्य जितएव सततं सदा भवति द्विविधा नरकतिर्यगभेदात्तां द्विभेदां दुनिन्दायां दुष्टा निन्दिता गतिर्दुगतिस्तां गतः प्राप्तः सदा जितत्वमेवा भिव्यनक्तिं दुर्लभा दुष्प्रापा तस्येति देवमनुजत्वे हारितवतो बालस्य (उम्मुग्गत्ति) सूत्रत्वात् उन्मजनमुन्मजा नरकगतितिर्य-गति निर्गमनात्मिका स्यादेतचिरतरकालेनोन्मजास्य भविष्यत्यतआह अद्धायां काले अर्थादागामिन्यां किंस्वल्पायामेवेत्याह / सुचिरादपीत्यद्धा शब्देनैव कालाभिधानात् सुचिराच्छब्दः प्रभूतत्वमाह / ततोऽयमर्थोऽनागताद्धायां प्रभूतायामपि बाहुल्याचेत्थमुक्तमन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमप्याप्नुवन्त्येवेति सूत्रार्थः / इत्थं पश्चानुपूर्व्यपि व्याख्यानमिति पश्चादुक्ते ऽपि मूलहारिण्युपनयमुपदर्थ्य मूलप्रवेशिन्यभिधातुमाह / यद्वा विपक्षा पायात्तज्ज्ञानत एवोपादेयप्रवृत्तिरिति पश्चादुक्तमपि मूलहारिणमादावुपदर्येदमाह (एवं सूत्रम्) एवमुक्तनीत्या (जियेत्ति) सुब्वयत्य-याजितं लोलतया शान्येन च देवमनुजत्वे हारितं वालमिति प्रथमतः (सपेहाएत्ति) संप्रेक्ष्य सम्यगालोच्यतथा तोलयित्वा गुणदोषवत्तया परिभाव्य यदि चैवं जित सम्यगविरीता प्रेक्षा बुद्धिः संप्रेक्ष्यतया तोलयित्वा क बालं चस्य भिन्नक्रमत्वात्पण्डितं तद्विपरीतमर्थान्मनुष्यदेवगतिमामिनमिह च द्वितीयायां व्याख्यायामेवं जितमिति बालस्स विशेषणम् नतु पण्डितस्यासंभवात् / तथा च सति मूलं भवं मौलिक मूलधनं ते प्रवेशयन्ति मूलप्रवेशकवणिक्सदृशास्त इत्यभिप्रायो ये किमि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy