SearchBrowseAboutContactDonate
Page Preview
Page 885
Loading...
Download File
Download File
Page Text
________________ उम्मादपत्त 877- अभिधानराजेन्द्रः - भाग 2 उम्मिसिय मुपागते, वृ०३ उ० / वातादिदोषादुन्मत्ततामुपागते, स्था० 5 ठा०। दर्शना क्रियते। तच्च दृष्ट्वा तस्या आर्यिकाया विरागो भवेत्। ततः प्रगुणी उन्मादप्राप्ताया निन्थ्याः प्रतिचा यथा भवति। वृ०६ उ०। (सूत्रम्) उम्मायपत्तिं निग्गथिं निग्गंथे गिण्हमाणेश्नातिकमा उन्मादप्राप्तस्य भिक्षोः प्रतिच- यथा / / अस्य व्याख्या प्राग्वत् अथोन्मादप्ररूपणार्थ भाष्यकारः प्राह / / उम्मायपत्तं भिक्खुं गिलायमाणं नो कप्पए तस्स गणावच्छेउम्मत्तो खलु दुविधो, जक्खावेसो य मोहणिज्जो य। यस्स निहित्तए गिलाए करणियं वेयावडियं जाव ततो जक्खाएसो बुत्तो, मोहेण इमं तु वोच्छामि // रोगातंकातो विप्पमुक्को ततो पच्छा लहुस्सगे नामं ववहारे उन्मादः खलु निश्चितं द्विविधो द्विप्रकारस्तद्यथा यक्षावेशहेतुको यक्षावेशः / पट्टवियव्वे सिया इति। कार्ये कारणोपचारात्। एवं मोहनीयकर्मोदयहेतुको मोह-नीयवशाद् द्वौ अस्य व्याख्या पूर्ववत् / उन्मादप्ररूपणा तु निग्नन्थ्या इव नवरं चकारौ परस्परसमुचयार्थी स्वगतानेकभेदसंसूच को वा। तत्रयो यक्षावेशो पुरुषाभिलापः कार्यः / / क्षुल्लकस्य वातेन पित्तेन चोन्मादयतनामाह। यक्षावेशहेतुकः सोऽनन्तरसूत्रोक्तो यस्तु मोहेन मोहनीयोदयेन मोहनीयं वाते अज्झंगसिणेह, पज्जणादी तहा निवाए य। नाम येनात्मा मुह्यति तच ज्ञानावरणीयं मोहनीयं वा द्रष्टव्यं सक्करखीरादिहि य, पित्तचिगिच्छा उकायव्वा।। द्वाभ्यामप्यात्मनो विषयसापादनात् / तेनोत्तरत्र अहमपि तमुत्थाय वाते वातनिमित्ते उन्मादे तैलादिना शरीरस्याभ्यङ्ग क्रियते स्नेहपायन ईर्याधुच्यमानं न विरुध्यते (इमंतुत्ति) अयमन्तरमेव वक्ष्यमाणतया घृतपायनमादिशब्दात्तथाविधान्यचिकित्सापरिग्रहः तत्कार्यते तथा प्रत्यक्षीभूत इव तमेवेदानीं वक्ष्यामि। प्रतिज्ञातं निवार्हयति॥ निवाते स्थाप्यते / पित्तवशादुन्मत्तीभूतस्य शर्कराक्षीरादिभिस्तस्य रूवंग दळूण, उम्मातो अहद पित्तमुच्छाए। चिकित्सा कर्तव्या॥ व्य०२ उ०। नट्ठायणाणि वाते, पित्तम्मिय सक्करादीणि / / उम्माद(य)पमाय पुं०(उन्मादप्रमाद) क०स०। उन्मादः सग्रहत्वं स रूपं विटादेराकृतिरङ्गं च गृह्याङ्ग रूपाङ्गं तद् दृष्ट्वा कस्या अप्युन्मादो एव प्रमादः प्रमत्तत्वमाभोगशून्यतोन्मादप्रमादः / गृहावेशादुपभवेत् / अथवा पित्तमूर्छया पित्तोद्रेकेणोपलक्षत्वाद्वातोद्रेकवशतो वा योगशून्यतायाम्, उन्मादश्च प्रमादश्च समाहारद्वन्द्वः / अहितप्रवृतिस्यादुन्मादः / तत्र रूपाङ्गं दृष्ट्वा यस्या उन्मादः / संजातस्तस्यास्तस्य हिताप्रवृत्त्योः, न०। स्था०६ ठा०। रूपाङ्गस्य विरूपावस्था प्राप्तस्य दर्शना कर्त्तव्या। या तु घातेनोन्मादं उम्मि पुं० स्त्री(ऊर्मि) ऋ-मि-अर्तेरुच / महाकल्लोले, ज्ञा० 1 अ०। प्राप्ता सा निवाते स्थापनीया उपलक्षणमिदं तेन तेलादिना भ० / स्था० / सम्बाधे, कल्लोलाकारेजनसमुदाये, भ०२ श०१३० / शरीरस्याभ्यङ्गो घृतपायनं च तस्याः क्रियते। पित्तवशान्मत्तीभूतायाः ज्ञा० / प्रकाशे, वेगे वस्त्रसंकोचरेखायाम्, पीडायाम्, उत्कण्ठायाम्, शर्कराक्षीरादीनि दातव्यानि कथं पुनरसौ रूपाङ्ग दर्शनेनोन्माद वुभुक्षादिषु षट्षु देहमनः प्राणानां यथायथं धर्मेषु अश्वगतो, स्वी० / गच्छेदित्याह॥ वाच०॥ दळूणं नडं काई, उत्तरविउवितं मयणखित्ता। उम्मिमालिणी स्त्री०(ऊर्मिमालिनी) जम्बूद्वीपे मन्दरस्य पर्वतस्य तेण विय रूवेण उड्कृम्मिकायम्मि निविण्णा / / पश्चिमतः शीतोदाया महानद्या उत्तरेण वहन्त्यामन्त द्याम्, स्था०३ काचिदल्पसत्वा नटं दृष्ट्वा किंविशिष्टमित्याह / उत्तरवैकुर्विकमु- | ठा०। "सुवप्पे विजए जयंती रायहाणी उम्मिमालिणी णई" "सुवप्रो त्तरकालभाविवस्त्राभरणादिविचित्रकृत्रिमविभूषाशोभितं ततः विजयो वैजयन्ती राजधानी उर्मिमालिनी नदी" जं०४ वक्ष०ा प्रश्न०। काचिन्मदनक्षिप्ता उन्मादप्राप्ता भवेत् तत्रेयं यतना / उत्तरवैकुर्वि "दो उम्मिमालिणीओ' स्था०२। काप्रसारणेन तेनैव स्वाभाविकेन रूपेण तस्मिन्नूर्द्धकृते सति उम्मिल्लण न०(उन्मीलन) प्रादेर्मीलेः॥१४३१।। इति उदः परस्य काचिदल्पकर्मा निर्विण्णा भवति तद्विषयं विरागं गच्छतीत्यर्थः।। मीलेरन्त्यस्य द्वित्वम् वा / प्रा० / विकाशे, चक्षुरादेः पुटविभेदे, भावे पण्णवितो उ दुरूपो, उन्म दिज्जति अतीए पुरतो उ। घञ् / उन्मीलोऽप्यत्र / वाच०॥ रूववतो पुण भत्तं, तं दिजति जेण छड्डेति॥ उम्मिल्लिय न०(उन्मीलित) उद्-मील-भावे क्तः उन्मीलने, अनु० अन्यच्च यदि नटः स्वरूपो दुरूपतो भवति / ततः स पूर्व प्रज्ञाप्यते विकसिते, अमुद्रिते च / णिच् -कर्मणि क्तः / प्रकाशिते, भेदितमुद्रणे प्रज्ञापितश्च सन् तस्या उन्मादप्राप्तायाः पुरत उन्मण्डय यत्तस्य मण्डनं नेत्रादौ "ततो उम्मिल्लियाणि तस्स नयणाणि' आ०म० द्वि० / तत्सर्वमपनीयते। ततो विरूपरूपदर्शनतो विरागो भवति। अथासौ नटः "पंजरुम्मिलियमणिकणगयूभियागे" पञ्जराद् उन्मीलितमिव स्वभावत एव रूपवान् अतिशायिनोद्भटरूपेण युक्तः ततस्तस्य भक्तं बहिष्कृतमिव पञ्जरोन्मीलितमिव। यथाहि किल किमपि वस्तुपञ्जरात् मदनफलमिश्रादिकं तद्दीयते येन भुक्तेन तस्याः पुरतः छईयति उद्घमति वंशादिमयप्रच्छादनविशेषात् बहिष्कृतम-त्यन्तमविनष्टच्छायत्वात् उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सातं दृष्ट्वा विरज्यते शोभते। तथा तदपि विमानमिति भावः। जी०४ प्रति०। स०॥ इति। उम्मि(म्मी)वीइ स्त्री०(ऊर्मिवीचि) ऊर्मयश्च वीचयश्च महाकल्लो-लेषु, गुज्झंगम्मि उ वियर्ड, पञ्जावेऊण खरगमादीणं। ह्रस्वकल्लोलेषु च 6 त०। ऊर्मीणां विविक्तत्वे, भ०१६ श०६ उ०। तद्दरिसणे विरागो, तीसे तु हवेज दळूणं / / स्था०।"उम्मीवाईसहस्सकलियंति" || ऊर्मयः कल्लोलास्तल्लक्षणा यदिपुनः कस्या अपि गुह्याङ्गे उन्मादो भवति रूपलावण्यापेक्षस्ततः या वीचयस्ता ऊर्मिवीचयो वीचिशब्दो हि लोकेऽन्तरार्थोऽपि खरकादीनां व्यक्षरकप्रभृतीनां विकट मद्यं पाययित्वा प्रसुप्तीकृतानां रूढोऽथवोर्मिवीच्योर्विशेषो गुरुत्वलघुत्वलक्षणः क्वचिद्वीचिशब्दोनपठ्यते पथि मद्योगालखरण्टितसर्वशरीराणामत एव मक्षिकाभिणिभिणाय- / एवेति ऊर्मिवीचीनां सहस्रैः कलितो युक्तो यः स तथा।स्था०१०ठा०॥ मानानां (तद्दायणेत्ति) तस्य गुह्याङ्गस्य मद्योगालनादिनावीभत्सीभूतस्य | उम्मिसिय त्रि०(उन्मिषित) उद्-मिष्-क्त-प्रफुल्ले, किञ्चित्प्रका
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy