SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ उम्मग्गदेसणा 873 - अभिधानराजेन्द्रः - भाग 2 उम्मग्गदेसणा भवेद्यसनप्राप्तः इन्द्रियपरायत्तताक्रोडीकृतत्वेनोन्मादवान् तत्प्राप्तो व्यसनप्राप्तः / शरीरं वपुस्तस्य दौर्बल्यं दुर्बलता शरीरदौर्बल्यं तथाऽसमर्थोऽशक्तः यथावस्थितचरणकरणं कर्तुमित्यध्याहारः / अतोऽशुद्धेऽपिचरणकरणे परलोकार्थी शुद्ध एव मार्ग प्ररूपयेदिति। स हि सन्मार्गप्रकाशनात् पुनर्मार्ग प्राप्नोतीति गाथार्थः / यस्तु मनाक् संविनः सोऽपि नीत्था परान्वादिनो यथावस्थितं न कथयति तस्य दोषं / दर्शयन्नाह। परिवारपूयहेऊ-पासत्थाणं च णाणुवत्तीए। जो न कहेइ विसुद्धं, तं दुल्लहवोहियं जाण / / परिवार आत्मव्यतिरिक्तस्ततः परिवारेण पूजा परिवारपूजा अथवा परिवारस्य पूजा परिवारपूजा ह्रस्वत्वं प्राकृतप्रभवं तस्या हेतुर्निर्मितिः पार्श्वः सम्यक्त्वंतस्मिन् ज्ञानादिपाचे तिष्ठन्तीति पार्श्वस्थास्तेषामनुवृत्तिरनुवर्तनं तया यो न कथयति न प्रकाशयति विशुद्धं सर्वविशुद्धं सर्वविदुपदिष्टं यथावस्थितं मुक्तिमार्गमाचार्य साधु वा दुर्लभबोधिकं जानीहि / अयमत्र भावार्थः / यो हि मनागसंविनोऽपि परिवारापेक्षया सम्यक् साध्याचारं न कथयति नायमन्यथा प्रवृत्तः सम्यक्त्वकथनेन प्रकटो भविष्यति ततोऽसमञ्जसरोषो भविष्यति ततः शरीरादिस्थिति न करिष्यति पूजा वा न भविष्यतीति हेतोः पार्श्वस्थानुवृत्त्या वा यदुत नामैते सम्यक् कथयतः प्रकोपं यास्यन्त्यतः वरमात्मसाक्षिसुकृतं कृतमिति। एते चानवर्तिता भवन्त्विति स्वबुद्ध्या सुन्दरमपि विदधानाः संसार-सागरे एव भवन्तियत उक्तम् "जिणाणाए कुणताणं, नूणं निव्वाणकारणं। सुंदरं पि य बुद्धीए, सव्वं भवनिबंधनं // जे मयआरंभरया, ते जीवा होति अप्पदोसयरा। ते उ महापावयरा, जे आरंभं पसंसंति" य एवमधः परमाराध्य कालिकसूरिभिरिव प्राणप्रहाणेऽपि परानुवृत्त्या नैवानुवृत्त्यापि नैवान्यथा भाषणीयमिति गाथार्थः / भगवत्कालिकसूरिकथानकं चैवम्। "अत्थि इहेव खेत्ते तुरिमिणीए नयरीए जियसत्तू नाम राया तीए विनयरीए अन्नो रुदाइमाहणीए सुओ दत्तो माहणसु उपरि वसइ सोयन याइएसु सत्तसु महावसणेसु पसुत्तो। किं बहुणा सव्वहा विरुद्धायारसमाय-रणसीलो अहंतया भवियव्वयावसेण जाओ रायाणो संजाओ सव्वहाइ पच्चासन्नत्तणेण जाओ अन्नेसि पि सामंतमंडलीयए सुह-बहुमओततोदाणसंमाणाइणा उवलोभोऊण कओ सव्यो विराइणो परियणोवासे। ततो गहिऊण जियसत्तुमूलरायाण बंधित्ता कट्ठट्ठियचारगागिहे जाओ सयं चेव सयं पहोराया एवं रज्जुधरारूढ-स्स भवियत्वयावसेण तत्थ समागयकमेण विहरमाणा साइसया बहुसीससमन्निया जुगप्पहाणो अज्जकालगानामए सूरिणो नाया य दत्तमायाए भद्दाए। जहा वच्छ संपए एत्थ मे भाया तुब्भ वि य माउलओ अज्जवि कालगसूरी समागओ ता तं वंदाहि तेण वि तह त्ति पडिसुयं गतो बहुपरिवारो सूरिसयासे दिद्धा य सूरिणो काऊण उचिओवयारउवविट्ठो जहारिहासणे भयवयी नाऊण बद्धायरं सायारो सूरीहिं सामंतेण परूविणो उ सिट्ठजणसमायारो / जहा होयव्वं करणापहाणमणसा सव्वेण धम्मत्थिणा भासेयव्वमणिं दियं हियकरं सव्वं ववायं सया कार्य सव्वजियाण सोक्खजणगट्ठाणेसु दायव्वयं सव्वेणावि जिएण रायसययं वेयं हि पंचप्पणोदीणाईणम-णिंदियं पइदिणं गेहाणुसारेण उदेयं दाणतहेह वेयमणहंजीवाणंसव्वेसिण अचंतं हियमेव सव्ववयणं भासंति जंजंतुणो | तंजाणाहि नरीससव्वमणहंधम्मस्स संसाहगं एमाइसव्वसाहारणदेसणासवणपजंते भवियव्वया वसवत्तिणा दत्तेण पुच्छियं कहेहि किंजण्णाण फलं तओ भगवया अज्जकालगसूरिणो विचिंतियं नूण एस पउट्टो बद्धबुद्धी जंभे सुत्ताण कमेएण विरोहिएण विम्गप्पिऊण भणियं तुम महाराय ! धम्ममूलाई पुच्छसि "करुणा सव्वजीवेसु, सव्वं वायाए भासणं। परस्स दारगं चाउ, परिग्गहविवजणा / एमाइधम्ममूलाई, कोहाईण य वज्जणं ! सव्वपासंडियाणं पि, एयं सम्मं पयंसया" ततो पुणो वि पुच्छियं वेयविहियविहाणेण विहियजण्णाण किं फलं? सूरीहिं भणियं किं महाराय ! विहिविहिसुहाणुबंधि पुन्नफलं साहेमि जहा"विहिजीवदयाइजुया, जीवा स सुवजिऊण सुहयम्मि। पुन्नंपावत्तयरा, नरसुरविसोक्खविउलाइं" पुणो वि पुच्छियं जन्नाण किं फलं सूरिणा भणियं पावविवायं पुच्छसि नस्यपहो पावविवागो "णरवई देहे दुहं, नरयतिरियजोणीसुहीणासु! हीणसुरनरगईसुविता तहेव इह दुहाण।। नरयाण पुणो मग्गो, सहरम्भपरिग्गहो य जियधाओ / कुणिमाहारो अविरइ, तिव्वकसाया पमाओ य" ततो दत्तेण कुद्धेण भणियं / भो भो समणा किं तुमसम्मनसुणसिकन्नेसु। किंवा अकण्णसुयं करेसि किंवा नयाणसि जन्नाण फलं। जंफुडं न साहेसि ततो सूरीहिं भणियं जइ फुड ता नरयगमणमेव फलं तओ रोसारुणलोयणेण पञ्चयं किमहं नरगं गमिस्सामि अणेगजन्नकरणा वि भयवया भणियं कया इओ य सत्तमे दिणे कुम्भियाए पइजंतो सुणएहिं खजंतो मरिहिसि! पुणो वि पुच्छ्यिं एत्थ वि को पच्चओ भयवया परंपियंतो तम्मि दिणे विट्ठा मुहं पविसिहि पुणो वि दत्तेण भणियं तुमं के चिरं अइओ दिणाओ जीविहिसि? सूरीहिं साहियं अणेगाई वरिसाइं दिवं च गमिस्सिामि / ततो दत्तेण चिंतियं अइकोहमुवागराण किं पट्ठवेमि संपयंचेव जम्ममन्दिरंदेसेमि दुव्वयणस्स फलं पइविट्ठामि ताव कालावहि जाव पचाअलियवाइणं भणिऊण विहिहजाइणा पुव्वं विणिवाइस्सं ततो मा एस समणगो कहिं पि गच्छहि ति ततो मोत्तूण नियपुरि से रक्खा। अप्पणा समागओ सए गिहे तओ चिंतियं चेट्ठामिताव अंतेउरे सत्तादिणाणि तओकहं मे विट्ठा मुहं पविसइ तओ पविट्ठो अंतेउरे सोयाविया सव्वेवि रायमग्गा तओ सत्तमे दिणे भवियव्वया वसेण रायपहं पवनस्स जाओ वेगो न संक्केइ अतओ गंतु ततो तत्थ काऊण वेगभंग ढक्किउ पुप्फहिं अप्पणावि भयदुओ लहुं लहुं विणीहरिओ रायपहाओ / इओ य सो दत्तो दुम्मई विमूढमणो गया सत्तदिवसत्ति कलिऊण तम्मि चेव सो नीहारिओ महया तुरयचडयरेण जाव रायपहभागओ ताव सो चेव विट्ठा तुरयखुराहया पविट्ठा मुहे तओ नायं जहा निच्छएण मरिज्ज इतो निगिन्हामि तं चेव पडिसत्तूं जियसत्तूं अउनिकंट मे रज्जं होहिएयं चिंतिऊण जाव नियतो तो ततो गहिओ सेससामंतेहिं मा भिन्नरहसत्ति काऊण रायाणं विणिवाइऊण अम्हे वि विणिवाइस्सइ ततो नीहारिऊण मूलरायाणं कठ्ठागिहाओ अह सिंचिऊण रायपए समप्पिओ दत्तो बंधिऊण तेण वि खिवाविऊण सहसुणएहिं कुम्भियाए पज्जालिओ भसिणो जलणो खर्जतो य सुणएहिं महावेयणाभिभूओ रुद्दज्झवसायपरिगओ मरिऊण जाओ नारओ। सूरी वि सायसउति काऊण पूइओ नरवइगा जहा एएण भयवया पाणपरिव्यायसंभवे विन अन्नहा भासियं एव अन्नेणावि सिवसुहत्थिणा जहद्वियं जिणवयणं भणियव्वं कालगायरियं कहाणयं सम्मत्तं" | ननु यद्येवमन्यथा कथने दण्डो भवति तर्हि किमित्यन्यथा कथ्यते इत्याह।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy