SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ उद्धारपलिओवम 851 - अमिधानराजेन्द्रः - भाग 2 उद्धारपलिओवम हुमे अ ववहारिए / तत्थ णं जे से सुहमे से ठप्पे तत्थ णं जे | धिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः / स पल्यः (एगाहिय से ववहारिए से जहानामए पल्लेसिआजोयणं आयामविक्खंभेण वेयाहियत्ते आहियत्ति) षष्ठीवचनलोपादेकाहिकद्व्याहिकत्र्याहिजोअणं उद्धं उच्चत्तेणं तं तिगुणं सविसेसंपरिक्खेवेणं सेणं पल्ले कमुत्कर्षतः सप्तरात्रप्ररूढानां भृतो वालानकोटीनामिति संबन्धः / तत्र एगाहिअ वेआहिअ तेआहिअ उक्कोसेणं सत्तरत्तपरूढाणं संसट्टे मुण्डिते शिरस्येकेनासा यावत्प्रमाणा वालग्रकोटय उत्तिष्ठन्ति ता संनिचिते भरिते वालाग्गकोडीणं तेणं वालग्गा नो अग्गी डहेज्जा एकाहिक्यः द्वाभ्यांतुया उत्तिष्ठन्तिता द्वाहिक्यः / कथमत इत्याह संसृष्टम् नो वाऊ हरेजा नो कुहेजा नो विद्धंसिञ्जा णो इपुत्ताए हव्वमा- आकर्णपूरितः संनिचितप्रचयविशेषान्निविडीकृतः किंबहुना एवंभूतोऽसौ गच्छेज्जा तओ णं समए 2 एगमेगं वालम्ग अवहाय जावइएणं भृतो येन तानि वालाग्राणि नानिर्दहेन्न वायुरपहरेदतीव निचितत्वादकालेणं से पल्लेक्खीणे नीरए निल्लेवे णिट्ठिए भवइसेत्तं ववहा- ग्निपवनावपि न तत्र क्रामत इत्यर्थः (णो कुत्थेजत्तिग) नो कुथ्येथुः रिए / उद्धारपलिओवमे एएसिं पल्लवाणं कोडाकोडी हवेज प्रचयविशेषादेव सुषिराभावात् वायोर-संभवाच नासारतां गच्छेयुः अत दसगुणिया तं ववहारिअस्स उद्धारसागरोवमस्स एगस्स भवे एव च (नो परिविद्धं सेजत्ति) कतिपयपरिसादनमप्यङ्गीकृत्य न परिमाणं 2 एएहिं ववहारिअ उद्धारपलिओवमसागरोवमेहिं किं परिविध्वंसेयरित्यर्थः अतएव च (नो पूइत्ताएहव्वमागच्छेजति)नपूतित्वेन पओअणं एएहिं ववहारिअपलिओ वमसागरोवमे हिं णत्थि कदाचिदप्यागच्छेयुर्न कदाचिदुर्गन्धितां प्राप्तेयुरित्यर्थः (तओणंति) तेभ्यो किंचिप्पओअणं केवलं पण्णवणा पण्णविजइ सेत्तं ववहारिए बालाग्रेभ्यः समये समये एकैक बालाग्रमपहृत्य कालो मीयते इति विशेषः / उद्धारपलिओवमे / से किं तं सुहुमे उद्धारपलिओवमे 2 से ततश्च (जावई एणमित्यादि) यावता कालेन स पल्यः क्षीणो बालाजहाणामए पल्ले सिआ जोअणं आयामविक्खंभेण जोअणं ग्रकर्षणात् क्षयमुपागतः अपकृष्टधान्यकोष्ठागारवत्तया (नीरयेत्ति) निर्गतो उबेहेणं तं तिगुणं सविसेसं परिक्खेवेणं से णं पल्ले एगाहिअ रजः सूक्ष्मवालाग्रोऽपकृष्टधान्यरजः कोष्ठागारवत्तथा (निल्लेवि त्ति) वेआहिअ तेआहिअ उक्कोसेणं सत्तरत्तपरूढाणं संसट्टे संनिचिते अत्यन्तसंश्लेषात्तन्मयतां गतवालाग्रलेपापहारान्निर्लेपः अपनीतमित्यादि भरिते बालग्गकोडीणं तत्थ णं एगमेगे वालग्गे असंखिज्जाइ गतधान्यलेपकोष्ठागारवदेभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः / खंडाइ कन्जइतेवालग्गदिट्ठीणं ओगाहणाउ असंखेजइ भागमेत्ता एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः / सुहुमस्स पण्णगजीवस्स सरीरोगाहणाउ असंखेन्ज-गुणा तेणं वाचनान्तरदृश्यमानम् अन्यदपि पदमुक्तानुसारेण व्याख्येयम् वालग्गा णो अग्गी डहेजा नो वाऊ हरेजा णो कुहेजा णो एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति एतच पल्यान्तर्गतविद्धसिजा नो पुइत्ताए हटवमागच्छेज्जा तओ णं समए 2 एगमेगं बालाग्राणां संख्येयत्वात्संख्येयैः समयैस्तद पहारसंभवात्संख्येयवालग्गं अवहाय जावइएणं कालेणं से पल्लेखीणे नीरए निल्लेवे समयमानं द्रष्टव्यम् / सेत्तमित्यादि निगमनं व्यावहारिकं पल्योमपं निरूप्याथ सागरोपममाह / (एएसिं पल्लाणगाहा) एतेषामनन्तरोक्तणिट्ठिए भवइ से तं सुहुमे उद्धारपलिओवमे एएसिं पल्लवाणं पल्योपमानां दशभिःकोटाकोटि-भिरेकं सागरोपमं भवतीति तात्पर्यम् / कोडाकोडी हवेज दसगुणिआ तं सुहुमस्स उद्धार शिष्यः पृच्छति एतैया॑वाहारिकपल्योपमसागरोपमैः किं प्रयोजनं कोऽर्थः सागरोवमस्स एगस्सभवे परिमाणं एएहिं सुहमउद्धारसागरो साध्यते तत्रोत्तरं नास्ति किंचित्प्रयोजनं निरर्थकस्तर्हि तदुपन्यास वमेहिं किं पओअणं एएहिं सुहुमउद्धारपलिओपमसागरोवमेहिं इत्याशङ्कयाह केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामात्रं क्रियत इत्यर्थः / दीवसमुदाणं उद्घाराणंघेप्पइकेवईआणं भंते दीवसमुद्दा उद्धारेणं ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यमतो यत्किचिदुन्मत्तवाक्यपण्णत्ता गोयमा ! जावइआणं अङ्गाइजाणं उद्धारसा० वदेवमभिप्रायापरिज्ञाना देवं हि मन्यते वादरे प्ररूपिते सूक्ष्मं सुखावसेयं उद्घारसमयाए वइआणंदीवसमुद्दा उद्धारेणं पण्णत्ता सेत्तं सुहुमे स्यादतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति / उद्धारपलिओदमे सेत्तं उद्धारपलिओवमे।। तर्हि नास्ति किंचित्प्रयोजनमित्युक्तमसत्यं प्राप्नोतीति चेन्नैवमेतावत्प्र(सेकिंतं उद्धारपलिओवमे इत्यादि) उद्धारपल्योपमं द्विविधं प्रज्ञप्त योजनस्याल्पत्वेनाविवक्षितत्वादेव वादराद्धापल्योपमा द्वावपि वाच्यम्। तद्यथा वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च तेषामेव (सेकिंतं सुहमे इत्यादि) गतार्थमेव "जाव तत्थ णं एगमेगे वालागगे सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गह्यमाणानामखण्डानां यथाव असंखेन्जाइमित्यादि' पूर्व वालाग्राणि सह जात्यैव गृहीतान्यस्थितानां ग्रहणात्प्ररूपणामात्रव्यवहारोपयोगित्वाद्व्यावहारिकं चेति / त्रत्वेकैकमसंख्येयखण्डी कृतं गृह्यत इति भावः। एवं सत्येकैकखण्डस्य तत्र यत्सूक्ष्म तत्स्थाप्यम् / तिष्ठतु / तावद्व्यावहारिकप्ररू यन्मानं भवति तन्निरूपयितुमाह (तेणं वालग्गदिट्ठीओग्गहणाओ इत्यादि) पणापूर्वकत्वादेतत्प्ररूपणा पश्चात्प्ररूपयिष्यते इति भावस्तत्र यत्त तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनात् किमसंख्येयभागव्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषस्तदैव विवक्षुराह (से मात्राणि दृष्टिश्चक्षुरोत्पन्नदर्शनरूपासावगाहते परिच्छेदद्वारेण प्रवर्तते जहानामए इत्यादि) तद्यथा नाम धान्यपल्य इव पल्यः स्यात्स च तत्र वस्तुनितदेव वस्तु दृष्ट्यपगाहना प्रोच्यते ततोऽसंख्येयभागवती नि वृत्तत्वादायामविष्कम्भाभ्यां दैयविस्ताराभ्यां प्रत्येकमुत्सेधाड- प्रत्येकं वालाग्रखण्डानि मन्तव्यानीदमुक्तं भवति यत् पुद्गलद्रव्यं लकमनिप्पन्नंयोजनमूर्ध्वमुच्चत्वेनापितद्योजनं त्रिगुणं सविशेष परिक्षेपेण विशुद्धचक्षुर्दर्शनः छमस्थः पश्यति तदसंख्येयभागमात्राण्येकैकभ्रमितिमङ्गीकृत्ये ति सर्वस्यापि वृत्तपरिधेः किं चिन्नयून- शास्तान्येव भावतो द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह (सुहुम-- षड्भागाधिकात्रिगुणत्वादस्यापि पल्यस्य किञ्चिन्नयूनषड्भागा- | स्सेत्यादि) अयमत्र भावार्थः सूक्ष्मपनकजीवशरीरं यावत्क्षेत्र
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy