________________ उदेसिय ८४६-अभिधानराजेन्द्रः - भाग 2 उद्देसियचरिमतिग अज्झोयरपामिचं, मीसजायं विवञ्जए॥५५॥ आयरियं अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणा उ। एवं पुण्यार्थ प्रकृतं नाम साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति तिक्खुत्तडविपवेसे, चउपरियट्टे ततो गहणं / / एवं वनीपकार्थं वनीपकाः कृपणाः एवं श्रमणार्थमिति श्रमणा निर्ग्रन्थाः आचार्ये अभिषेके भिक्षौ वा ग्लाने संजाते सति आधाकर्मणो भजना शाक्यादयः अस्य प्रतिषेधः पूर्ववत् / अत्राह पुण्यार्थप्रकृतपरित्यागे सेवनाऽपि क्रियते / तथा अटवीविप्रकृष्टोऽध्वा तस्यां प्रवेशे कृते यदि शिष्टकुलेषु वस्तुतो भिक्षाया अग्रहणमेव शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः। शुद्धंन लभ्यते ततस्त्रिः कृत्वा शुद्धमन्वेषितमपि यदि नलब्धं ततश्चतुर्थे तथाहि न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्ववत्प्रवर्तन्ते शिष्टा इति परिवर्ते आधाकर्मणो ग्रहणं कार्यं गतमौद्देशिकद्वारम्। वृ०६ उ०॥ नैतदेवमभिप्रायापरिज्ञानात् स्वभोग्यातिरिक्तस्य देयस्यैव सालीघतगुलगोरसण-वेसु वल्लीफलेसु जातेसु / पुण्यार्थकृतस्य निषेधात् / स्वभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्व दाणट्टकरणसट्टा, आहाकम्मेण मंतणता / / रयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति एतेनादेय आहाआहेयकम्मे, आयाहम्मेय अत्तकम्मे य। दानाभावः इत्युक्तं देयस्यैव यदृच्छादानोपपत्तेः कदाचिदपि वादेन तं पुण आहाकम्मे, णायव्वं कप्पती कस्स / / यदृच्छादनोपपत्तेः तथा व्यवहारदर्शनात् अनीदृशस्यैव प्रतिषेधात्। तदा संघस्स पुरिमपच्छिम-समणाणं तह य चेव समणीणं। रम्भदोषेण योगात् यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्ते सौ तदर्थ इत्या-रम्भदोषायोगात्। दृश्यते च कदाचित्सृतकादाविव सर्वेभ्य एव चउरो उवगमगाणं, पच्छा सहायगा समणं / / प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति विहितानुष्ठानत्वाच संघस्स मज्झिमे पच्छिमे य समणाण तह य समणीणं / तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गे ना क्षरगमनिकामात्र चतुरो पडिस्स ताणं, पुच्छा सण्हायगा गमणं // फलत्वात्प्रयासस्य॥दश०५ अ०1"आहट्टदेसियंतं चेतियं सियातणो उज्ज य जड्डा सवे, पुरिमा चरिमा य वक्कजड्डा तु। सयं भुंजई" सूत्र०२ श्रु०१अ०॥ तम्हा तेसिं संर-क्खणट्ठ सवं परिकुट्ठ। अत्र प्रायश्चित्तम्। अवगतजड्डा मज्झिम--साहु तह चेव ते परिणमंति / / "उद्देसिय जावंतिय उद्देसिए मासलहु दोहिं विलहुं पासंडसमुद्देसिए कप्पाकप्पं दंसिय, तेसिं वज्ज परिकुटुं। मासलहुं कालगुरु समणाए सए मासलहुयं तवगुरु निगंथसमाएसिए परिसाण दुविसोब्भो, चरिमो पुण दुरणुपालओ कप्पो। मासलहुं दोहिम्मि गुरू जावन्ति कडे मासलहुं दोहिं वि लहुं पासंडकडे मज्झो विसुद्धचरणो, एवं कप्पो गुगंतव्वो॥ मासगुरुंकालगुरुंसमणकडे मासगुरुंतवगुरु निगथसमादेसकडे मासगुरुं आयरिए अभिसेगे, भिक्खम्मि गिलाणगम्मि भयणा तु। होहिं वि गुरुं जावंति कम्मे चउलहु दोहिं लहु यासंडसमुद्देसकम्मे चउगुरु तिक्खुत्तो अडविपवे-सणम्मिचउपरियदतओ गहणं / / समणादेसकम्मे चउगुरु तवगुरु निग्गंथसमाएसकम्मे चउगुरू दोहिंगुरू४ असिवे ओमोदरिए, रायदुढे विवाददुढे वा। पं०चू० / उद्देशिके चरमत्रिके कर्मादेशकर्मसमादेशलक्षणे कर्मणि क्षपणं प्रायश्चित्तम् / जीत०। कर्मोद्देशिके विभागौद्देशिके आचामाम्लम् / अद्धाणे गेलण्हे, आहाकम्मं तु जयणाय। उद्देशिकमाधाकर्मिकमित्यर्थः / साधुनिमित्तं कृतमशनपानखादिम जदिसवे गतित्था, ताहे आलोयणा गहे भणिता।। वस्त्रपात्रवसतिप्रमुखम्।तच प्रथमचरमजिनतीर्थे एकंसाधुमेकं साधुस-- अह होति मीसगजणो, पायच्छित्तं तवोकम्मं / मुदायमेकमुपाश्रयं वा आश्रित्य कृतं तत्सर्वेषां साध्वादीनां न कल्पते चउरो चउत्थभत्ते, आयामेगासणे य पुरिमड्डे / / द्वाविंशतिलिनतीर्थे तु यं साध्वादिकमाश्रित्य कृतं तत्तस्यैव णिव्वितितं दातवं, सतं व पुष्वोम्गहं कुजा। अकल्प्यमन्येषां तु कल्पते इति द्वितीयः। कल्प०। संपस्सेह विभागे, समणा समणीय कुलगणस्सेव।। आहा आधयकम्मे, आयाहम्मे य अत्तकम्मे य / कडमिह ठितेण कप्पति, अहितकप्पे जमुहिस्स। तं पुण आहाकम्मं, कप्प विण व कप्पती तस्स / / आयरिए अभिसेगो, भिक्खुम्मि गिलाणगम्मि भयणा तु / / आधाकर्म अधःकर्म आत्मनमात्मकर्मचैत्योद्देशिकस्य साधून-द्दिश्य अडविपवेसे असीते, तिय परियट्टे तवोगहणं / पं०भा०। कृतस्य भक्तादेश्चत्वारि नामानि। यत्पुनराधाकर्म तत्कस्य कल्पते कस्य इयाणिं उद्देसियं अहाअहे य कम्मो तं पुण उद्देसियं पुरिमपच्छि-- वान कल्पते एवं शिष्येण पृष्ट सूरिराह॥ याणसंघस्स ओघेण य समणाणं वा समणीणं वा कुलगणस्स वा जइ संघस्सोहविभाए, समणासमणीण कुलगणे संघे। ओहेण व करेंति ठियकप्पे वि अट्ठियकप्पे वि न कप्पइ / जया पुण कडमिहट्ठिय ण कप्पति, अहिअकप्पे जमुहिस्स। रिसभसामिसंतयाणं अजाणं अज्जियाणं वा उद्दिस्स करेइ तं अस्य व्याख्या सविस्तरं तृतीयोद्देशके कृता। (यस अकप्पट्ठिय-शब्दे रिसभसामिसंतयाणं दोण्हवि न कप्पइ अजियसामिसंतणया गेण्हति उक्ता अतोऽत्राक्षरार्थमात्रमुच्यते) ओघतो वा विभागतो वा सङ्घस्य अजियसामिसंतयाणं अक्षयाणं कयं अज्जियाणं कप्पइ अज्जियाणं वा कयं श्रमणानां श्रमणीनां कुलस्य गणस्य वा संघस्य वासंकल्पेन यत् अज्जयाणं कप्पइ पडिस्सए विजइएकम्मिगामे गणेतु करेइएणं दो वाज भक्तपानादिकं कृतं तत्स्थितकल्पितानां प्रथमपश्चिमसाधूनां न कल्पते तत्थ ण गणेइ पडिस्सयंतेसिं कप्पइगणिएसु विपडिस्सएसुजे पाहुणया ये पुनरस्थितकल्पे स्थितास्तेषां यदुद्दिश्य कृत तस्यैवैकस्य न कल्पते पच्छासन्नातके जहा कप्पेसुपं० चू०। अन्येषांतु कल्पते द्वितीयपदेतुस्थितकल्पिकानामपि कल्पतेयत आह // | उद्देसियचरिमतिगन० (औद्देशिकचरमत्रिक) कम्मौद्देशिकस्य