SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ उद्देसणा 545 - अभिधानराजेन्द्रः - भाग 2 उद्देसिय उहिसावित्तए नो से कप्पइगणावच्छेइयत्तं अनिविक्खवित्ता अन्नं अर्थवास्तव्याचार्यस्य साधवोनपूर्यन्तेततः एकंसंघाटकंतस्य प्रयच्छति आयरियउवज्झायं उद्दिसावित्तए कप्पइ से गणावच्छेइ-यत्तं तं युक्त्वा शेषानात्मना गृह्णाति / अथ वास्तव्याचार्य: णिक्खिवित्ता अण्णं आयरियउवज्झायं उहिसावित्तए नो से सर्वथैवासहायस्ततः सर्वानपि गृह्णाति॥ कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा 3 अन्नं सुह असुहस्स वि तेण वि, वेयावचाइसव्वकायव्वं / उद्दिसावित्तए कप्पइ से आपुच्छित्ता जाव उद्दिसावित्तए नो से तेतेसि अणाए सा, वावारेउं न कप्पंति॥ कप्पति तेसिं कारणं अदीवित्ता अन्नं आयरिओज्झायं तेनापि प्रतीच्छकाचार्यादिना तस्याचार्यस्य सहिष्णोरसहिष्णो उद्दिसावित्तए कप्पइ से तेसिं कारणं दीवित्ता अन्नं जाव उद्दि वैयावृत्त्यादिकं सर्वमपि कर्त्तव्यं तेऽपि साधवस्तेषामाचार्याणामासावित्तए कप्पइ आयरियउवज्झाए य इच्छेजा। अण्णं आय देशानन्तरेण व्यापारयितुंन कल्पन्ते। वृ०४ उ०॥ रिओवज्झायं उदिसावेत्तए। नो से कप्पइ आयरियउवज्झाएतं उद्देसिय(उ) न०(औद्देशिक) उद्देशनमुद्देशः यावदर्थिकादिप्रणिअनिक्खिवित्ता अन्नं आयरियउवज्झायं उदिसावित्तए कप्पइ धानमित्युद्गमदोषस्तेनोद्गमेन निर्वृत्तं तत्प्रयोजनं चौद्देशिकम् / आयरियउवज्झाइत्तं निक्खिवित्ता अन्नं आयरियउवज्झायं द्वितीयोद्गमदोषदुष्टे भक्तादौ, तदभेदोपचारात् द्वितीयो गमदोषेचा पंचा० उद्दिसावित्तएणो से कप्पति अणापुच्छित्ता। आयरियं वा जाव 13 विव०। पिं०। प्रव०। द०। स्था०। गणावच्छेयं वा / / अण्णं आयरियउवज्झायं उहिसावेत्तए कप्पति अस्य नियुक्तिर्यथासे आपुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अण्णं आयरियउवज्झायं उदिसावेत्तएयतं से वितरंति एवं से कप्पति उद्देसिअसाहुमाई, ओमचए तिक्खुविअरणं जंच। एवं नो से कप्पइ जाव विहरित्तए तेसिं कारणं अदीवेत्ता अण्णं उचरियं मीसेउ, तविअंउद्देसिअंतं तु // 44 // आयरियउवज्झायं उद्दिसावित्तए कप्पइ तेसिं कारणं दीवित्ता उद्दिश्य वाचा साध्वादीन्निर्गन्थशाक्यादीनवमात्यये दुर्भिक्षापगमे जाव उदिसावित्तए। भिक्षांवितरणं प्राभृतकादीनां यत उद्विष्टोद्देशिकम् यचोद्वरितमोद-नादि सूत्रद्वयव्याख्या प्राग्वत् अथ भाष्यम्"निक्खिवयवयंति दुवे इत्यादि मिश्रयित्वा व्यञ्जनादिना वितरणं तत्कृतौद्देशिकं यच तप्त्वागुडादिना पश्चाद्ध द्वौ गणावच्छेदकौआचार्य उपाध्यायश्च यथाक्रमं गणावच्छे मोदकचूरीबन्धवितरणं तत्कौद्देशिकमित्येवं चेतसि निधाय दित्वमाचार्यत्वमुपाध्यायत्वं निक्षिप्य व्रजन्तु यस्तु भिक्षुः स किमिदानी सामान्येनोपसंहरत्यौद्देशिकं तदेतत् तुशब्दः स्वगर्तभेदविशेषणार्थ इति निक्षिपतु गणाभावान्न किमपि तस्य निक्षेपणीयमस्ति तस्य निक्षेपणं गाथार्थः / पं०व०। साधुयोगे सति यदुद्दिश्य कृत्वा दीयते तदौदेशिकम नोक्तमिति भावः। अथ गणावच्छेदकाचार्ययोर्गणनिक्षेपणविधिमाह उत्त० 24 अ० / आधकर्मिके, कल्प० / यत्पूर्वमेव सरडूचूर्णकादि दुण्हवाए दुण्हवि, णिक्खिवणं होइ उज्जमंतेसु / साधूनुद्दिश्य पुनरपि संतप्तगुडा-दिना संस्क्रियते तदुद्देशिकम्। आचा०२ श्रु०२ अ०। "उद्देसियं तुकम्म एत्थं उद्दिस्स कीरए जति" पंचा०१७ सीयंतेसुय सगाणा, वचइमा ते विणासिज्जा // विव० / अर्थिनः पाखण्डिनः श्रमणान्थोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं द्वयोनिदर्शनयोरर्याय गतयोयोरपि गणावच्छेदकाचार्ययोः स्वगणस्य वितीर्यते तदौद्देशिकमिति स्था०६ ठा० निक्षेपणं ये उद्यच्छन्तः संविग्ना आचार्यास्तेषु भवति अथ सीदन्तस्त तद्भेदा यथा तच समासतो द्विधा भवति / द्वैविध्यमाह। ततस्तं स्वगणं गृहित्वा व्रजन्ति न पुनस्तेषामन्तिके निक्षिपन्ति / कुत इत्याह मा ते शिष्यास्तत्र मुक्ताः सन्तो विनश्येयुः। इदमेव / इदमेव ओहेण विभागेण, उहवप्पं तु वासयविभागे। भावयति॥ उद्दिट्टकडेकम्मे, एकेके चउक्कओ भेओ॥ वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिया। द्विविधमौद्देशिकं तद्यथा ओघेन विभागेन च / तत्र ओघः सामा-न्यं निक्खिवणे तम्मि चत्ता,जमुहिसे तम्भिते पच्छा। विभागः पृथक् करणम् / इयं चात्र भावना नादत्तमिह किमपि लभ्यते ततः कतिपयां भिक्षां दद्म इति बुद्ध्या कतिपयाधिकतन्दु-लादिप्रक्षेपेण योगम उभयव्यक्ते भिक्षावुक्तः स एव गणावच्छेदके आचार्य च मन्तव्यः / यन्निवर्तमशनादितदोघोद्देशिकम् ओघेन सामान्येन स्वपरपृथग्विभागनवरंगणनिक्षेपं कृत्वा तावात्मद्वितीयावात्मतृतीयो या वर्ततेततः स्वगच्छे करणाभावरूपेणोद्देशिकमोघोद्देशिकमित व्युत्पत्तेस्तथा विवाहप्रकरएव यः संविनो गीतार्थः आचार्यादिस्तत्रात्मीयसाधून्निक्षिपति / णादिषु यदुद्वरितं तत् पृथक् कृत्वा दानाय कल्पितं सद्विभागौद्देशिक अथासंविग्रस्य पार्वे निक्षिपति ततस्ते साधवः परित्यक्ता मन्तव्याः विभागेन स्वसत्ताया उत्तीर्य पृथक्करणेनौद्देशिकं विभागौद्देशिकमिति तस्मान्न निक्षेपणीयाः किन्तु येन केन प्रकारेणात्मना सह व्युत्पत्तेः तत्र ओघेओघविषयमौद्देशिकं तत्स्याप्यंनात्र व्याख्येयं किं नेतव्यास्ततोऽयमाचार्यः सगणावच्छेदक आचार्यो पधिमुद्दिशति तस्मिन् त्वग्रे व्याख्यास्य इति भावः / यत्तु विभागविषयं तद् (वासत्ति) तान् आत्मीयसाधून पश्चान्निक्षिपति। सूचनात्सूत्रमिति न्यायाद् द्वादश-प्रकारम् / द्वादशप्रकारतामेव यथाहं युष्माकं शिष्यस्तथा इमेऽपि युष्मदीयाः शिष्या इति भावः। सामान्यतः कथयति (उद्दिद्रुत्यादि) प्रथमतस्त्रिधा विभागोद्देशिकम्। इदमेवाह। तद्यथा उद्दिष्ट कृतं कर्म च / तत्र स्वार्थमेव निष्पन्नमशनादिकं जह अप्पगं तहाते, ते ण य हप्पंत तेण घेत्तव्वा / भिक्षाचराणादानाय पृथक् कल्पितं तदुद्दिष्टम् / यत् पुनरुद्वरित अपहुप्पंते गिण्हइ, संघाडं मुत्तु सव्वे वा / / सत्स्थाल्योदनादिकंभिक्षादानायकरम्बादिरूपतया जातंतत्कृतमित्युच्यते। यथा आत्मानं तथा तानपि साधून्निवेदयति तेनाप्याचार्येण प्रमाणेषु यत्पुनर्विवाहप्रकरणादावुद्वरितं मोदकचूर्णादि तद् भूयोऽपि भिक्षाचराणां साधुषु ते प्रतीच्छकाचार्यसाधवो न ग्रहीतव्याः तस्यैव तान् प्रत्यर्पयति।। दानाय गुडघृतादिदानादिना मोदकादि कृतं तत्कर्मेत्यभिधीय
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy