SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ उदायण 818- अभिधानराजेन्द्रः - भाग 2 उदायण तस्स उदायणस्स रण्णो अयमेयारूवे अब्भत्थिए जाव समुपजित्था / एवं खलु अभीइकुमारे मम एगे पुत्ते इढे कंते जाव किमंग पुण पासणया एतं जाणं अहं अभीइकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतिअं मुंडे भवित्ता जाव पव्वयामि तओ णं अमिइकुमारे रज्जे य रटे य जाव जणवए य माणुस्सएसु य कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववण्णे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिस्सत्ति तं णो खलु मे सेयं अभीइकुमारं रज्जे हावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइत्तए सेयं खलु मेणियगं भाइणिज्जकेसीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स जाव पव्वइत्तए एवं संपेहेइसंपेहेइत्ता जेणेव वीइभएणयरे तेणेव उवागच्छइ उवागच्छइत्ता वीइभयं णयरं मज्झं मज्झेणं जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छई उवागच्छइत्ता अभिसेकं हत्थिं ठावेइ अभिसेकाओ हत्थीओ पचोरुभइ पचोरुभइत्ता जेणेव सिंहासणेतेणेव उवागच्छइ उवागच्छइत्ता सिंहासणवरंसि पुरच्छाभिमुहे णिसीयइ णीसीयइत्ता कोडुंबियपुरिसे सद्दावेइसद्दावेइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया! वीइभयं णयरं सम्भितरबाहिरियं जाव पच्च-- प्पिणंतितएणं से उदायणे राया दोचपि कोडुंबियपुरिसे सदावेइ सद्दावेइत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं एवं रायाभिसेओ जहा सिवभहस्स तहेव भाणियव्वो जाव परमाउं पालयाहिं इट्ठजणसंपरिबुडे सिंधुसोवीरप्पामोक्खाणं सोलसण्हं जणवयाणं वीइभयप्पामोक्खाणं तिण्णि तेसट्ठीणं णगरागरसयाणं महसेणप्पामोक्खाणं दसण्हं राईणं अण्णेसिं च बहूणं राईसर जाव कारे माणे पालेमाणे विह-राहित्तिकटु जयजयसई पउजंति तएणं केसीकुमारे राया जाए महया जाव विहरइ तए णं से उदायणे राया केसिं रायाणं आपुच्छइ तए णं ते केसीराया कोडुबियपुरिसं सद्दावेइ एवं जहा जमालिस्स तहेव सभितरवाहिरियं तहेव जाव णिक्खमणा-भिसे यं उवट्ठावेत्ति तएणं से के सीराया अणेगगणनायग जाव संपरिबुडे उदायणरायं सीहासणवरंसि पुरच्छाभिमुहे निसियावेइ निसियावेइत्ता अट्ठसएणं सोवणियाणं एवं जहा जमालिस्स एवं वयासी भण सामि किं देमो किं पयच्छामो किण्णावाते अहे तएणं से उदायणे राया केसिं रायं एवं वयासी इच्छामि णं देवाणुप्पिया कुत्तियावणाओ एवं जहा जमालिस्स णवरं पउमावइ अग्गके से पडिच्छ इ पियविप्पओगओ दूसहा तए णं से के सीराया दोचंपि उत्तरावकमणं सीहासणं रयावेइ रयावेइत्ता उदायणं रायं सीयापीतएहिं कलसेहिं सेसंजहाजमालिस्स जाव सण्णिसणं तहेव अम्मधाई णवरं पउमावई हंसलक्खणं पडसाडगं गहाय सेसं तं चेव जाव सिविआओ पचोरुहइ पचो रहइता जेणेव समणे भगवं महावीरे तेणेव उवागच्छद उवागच्छइत्ता समणं भगवं महवीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव वंदह णमंसइ वंदित्ता णमंसित्ता उत्तरपुरच्छिम दिसीभागं अवकमइ अवक्कमइत्ता सयमेव आभरणमल्ललंकारं तं चेव जाव पउमावई पडिच्छइ जाव घडियव्वं सामी जाव णो पमादीयव्वं तिकट्ठ केसीराया पउमावई य समणं भगवं महावीरं वंदंति णमंसंति वंदित्ता णमंसित्ता जाव पडिगया तएणं से उदायणे राया सयमेव पंचमुट्ठियं लोयं सेसं जहा उसभदत्तस्स जावसव्वदुक्खप्पहीणे। भ०३ श०६ उ01 इयमेव वक्तव्यता कथान्तरसंबलिता इत्थम् / भरतक्षेत्रे सौबी-रदेशे वीतभयनामनगरे उदायनो नाम राजा तस्य प्रभावती राज्ञी तयोर्येष्ठपुत्रोऽभीचिनामाऽभवत् तस्य भागिनेयः केसीनामाऽभूत् / सउदायनराजा सिन्धुसौबीरप्रमुखषोडषजनपदानांवीतभय प्रमुखत्रिंशत् त्रिषष्टिनगराणां महासेनप्रमुखाणां दशराजानां बद्धमु-कुटानां छत्राणां चामराणां च ऐश्वर्यं पालयन्नस्ति / इतश्चम्पायां नगर्या कुमारनन्दी नाम सुवर्णकारोस्ति / स चस्त्रीलम्पटो यत्र 2 स्वरूपां दारिकां पश्याति जानाति वा तत्र तत्र पञ्चशत् सुवर्णानि दत्वा तां परिणयति। एवञ्च तेन पञ्चशतकन्याः परिणीताः / एकस्तम्भं प्रासादं कारयित्वा ताभिस्सम क्रीडति / तस्य च भित्रं नागिलो नाम श्रावकोऽस्ति / अन्यदा पञ्चशैलह्रीपवारतुल्यहासाग्रहासाव्यन्तौँ स्तः। तयोर्भर्ता विद्युन्माली नाम देवोऽगित सोऽन्यदा च्युतः ताभिश्चिन्तितं कमपि व्युद्ग्राहयावः सोऽस्माकं भर्ता भवति स्वयोग्यपुरुषगवेषणाय इतस्ततो व्रजन्तीभ्यां ताभ्यां चम्पानगर्यां कुमारनन्दी सुवर्णकारः पञ्चशतस्त्रीपरिवृतो दृष्टः / ताभ्यां चिन्तितम्। एष स्त्रीलम्पटः सुखन व्युद्ग्राहयिष्यते। कुमारनन्दी भणति। के भवन्त्यौ। कुतः समायातेते आहतुः आवां हासाप्रहासादेव्यौ तद्रूपमोहितः कुमारसुवर्णकारस्ते देव्यौ भोगार्थं प्रार्थितवान् / ताभ्या भणितं यद्यस्माद्भोगकार्यः तदा पञ्चशैलद्वीपं समागच्छेः / एवं भणिते देव्यौ उत्पतिते गते स्वस्थानम् / राज्ञः सुवर्ण दत्वा पटहं वादयति स्म / कुमारनन्दीसुवर्णकारं यः पञ्चशैलदीपं नयति तस्य सधनकोटिं ददाति / एकेन स्थविरेण तत्पटहः पुष्टः कुमारनन्दिना तस्य कोटि धनं दत्तं स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनन्दिना सह यानपात्रमारूढः समुद्रमध्ये प्रविष्टः / यावद्दूरे गतस्तावदेकं वटं दृष्टवान् / स्थविर उवाच / तस्य वट स्याधः इदं वाहनं निर्गमिप्यति तत्र जलावर्तोऽस्तीति वाहनं भङ्खयति / त्वं तु एतद्वटशाखामाश्रयेः / वटेऽत्र पञ्चशैलद्वीपात् भारण्डपक्षिणस्समायास्यन्ति सन्ध्यायां तच्चरणेषु स्ववेपुः स्ववस्त्रेण दृढं बध्नीयाः / ते च प्रभाते इत उड्डीनाः पञ्चशैलं यास्यन्ति / त्वमपि तैः समं पञ्चशैलं गच्छेः / स्थविरेण एवमुच्यमाने तद्वाहनं वटाधो गतं कुमारनन्दिना वटशाखावलम्वनं कृतं भग्नञ्च तद्वाहनम्। कुमारनन्दी तु भाण्डपक्षिचरणावलम्बेन पञ्चशैले गतः / हासाप्र-हासाभ्यां दृष्टः उक्तञ्च / तव एतेन शरीरेण नावाभ्यां भोगो विधीयते। स्वनगरे गत्वाङ्गुष्ठत आरभ्य मस्तकं यावज्ज्वलनेन स्वशरीरं दह यथा पञ्चशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णीकुरु /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy