SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ उत्ताण 796 - अभिधानराजेन्द्रः - भाग 2 उदउल्लाहड वाच० तादृशे उदके, पुरुषजाते च। स्था० 4 ठा० (पुरुसजायशब्दे गर्दभाकृतयो जीवाः" कल्प०1 आव०। पिपीलिकासंतानके, दशा०३ उत्तानसूत्रे प्रकटीभविष्यति) अ आचा०। कीटिकानगरे, वृ०४उ० तृणाग्रे उदक-विन्दौ, आचा० उत्ताणग पुं०(उत्तानक) उत्तान एव उत्तानकः / पृष्ठतोऽविनतादौ, 2 श्रु०१अ०१उ०। सर्पच्छत्रादौ, च"गहणे सुण्णचिट्ठिजा वीएसु हरिएसु आ०म०द्वि०। उच्चयवृक्षे, वाच० "जीवेणं भंतेगब्भगहसमाणे उत्ताणए वा। उदगम्मितहा निच्चं उतिंगपणगेसुवा" दश०८ अ० छिद्रे, न०न०। वा पासल्लए वा" भ०१श०७ उoll नि०चू०१८ उ० "णावाएउत्तिंग हत्थेण वा पाएण सणवा, उत्तिङ्ग रन्ध्रम, उत्ताणणयणपेच्छणिज त्रि०(उत्ताननयनप्रेक्षणीय) उत्तानैर्नयनैः आचा०२ श्रु० अ०उ०|| प्रेक्षणीयम् / सौभाग्यातिशयादनिमिषैर्लोचनैः प्रेक्षणीये, ज्ञा०१ अ०) उत्तिंगलेण न०(उत्तिङ्गलयन) उत्तिङ्गानां लयनं भूमौ उत्कीर्णं - नि०। उत्ताणणयणपेच्छणिज्जा पासादीया दरसणिज्जा अभिरूवा गृहमुत्तिङ्गलयनम् / लयनसूक्ष्मभेदे, कल्प०॥ पडिरूवा, औ०॥ उत्तिण्ण त्रि०(उत्तीर्ण) उद् तृ-कर्तरिक्त--निवृत्ते, अष्ट०। पारंगते कर्मणि उत्ताणत्थ त्रि०(उत्तानार्थ) 6 ब०प्रगटार्थे, सूत्रादर्शेषु टीकायां तु दृष्ट तः कृतोत्तरणे नद्यादौ, वाच०॥ इति कृत्वा लिखित उत्तानार्थश्च। सूत्र०१ श्रु०६ अ० उत्तिम त्रि०(उत्तम) उद्तमप्":स्वप्नादौ"||११४६ाइत्या देरस्य उत्ताणहत्थ त्रि०(उत्तानहस्त) प्रतिग्रहीतमूर्ध्वमुखहस्ते, "किवणो विव इत्वम्। उत्कृष्टे, प्रा० / वाच० / आर्षे उत्तम इत्येव बाहुल्ये-नोपलभ्यते उत्ताणहत्थाओ" स्त्रियः कृपणवत्सर्वेभ्यो मातापितृबन्धुकु-टुम्बादिभ्यो इति तथैव उत्तप्रकरणे दर्शितम्। विवाहादावादानहेतुत्वात्, तंoil उत्तिमट्ठ पुं०(उत्तमार्थ) अनशने, नि०चू० १उ० उत्ताणिय पुं०(उत्तानिक) अभिग्रहविशेषात् उत्तानशायिनि, दशा० उत्तिमट्ठपडिवण्ण पुं० स्त्री०(उत्तमार्थप्रतिपन्न) अनशनप्रतिपन्ने, उत्तार पुं०(उत्तार) उद्-तृ-णिच-अच्-"उत्तरणे, अणुसोओ संसारो, नि०यू०१3०1 पडिसोओ तस्स उत्तारो" दश०२ अ०। उद्घमने, उल्लङ्घने, पारगमने उत्तेइय त्रि०(उत्तेजित) उद् तेज-णिच्०क्त०। अधिकं दीपिते, दश० च / उच्चैस्तारः प्रा० स० अत्यन्तौचशब्दादौ, त्रि०ावाच०॥ 3 अ०। उत्कृष्टतोजनानीते "संयमास्त्र विवेकेन शास्त्रेणोत्ते जितं मुनेः'। उत्तारिय त्रि०(उत्तार्य) उद् तृ० णिच् कर्मणि यत् उद्वमनीये ,ल्यप् अष्ट० / प्रेरिते, भावे०क्त० प्रेरणायाम्, उद्दीपने च। न० अश्वगतिभेदे, न०वाच० उद्वमनं कृत्वेत्यर्थे ,अव्य० उद्-तृ-कर्मणिण्यत् उगमनीये, त्रि०-वाच० *उत्तारित त्रि० अवरोहिते, "देवाहिदेवस्स पडिमा कायव्वावीय भए उत्तेड पुं०(उत्तेड) विन्दौ, "उत्तेडा वत्थुयायनं समत्ति'|| पिं० उत्तारिया" आ०म० द्वि०॥ उत्त्थ न०(उक्थ) वच् थक्० / अप्रगीतमन्वसाध्ये स्तोत्रे चतुर्विंशउत्तारेमाण त्रि०(उत्तारयत्) अवरोहिते, स्था० 5 ठा०॥ स्तोत्रभेदे, उपचारात् तत्साध्ये उक्थयोग च। वाच०। विशे०।। उत्ताल त्रि०(उत्ताल) उचूरा०तल प्रतिष्ठायाम्, अच्-प्रतिष्ठिते, महति, उत्थंध धा०(रुध्) आवरणे, रु० उभ० द्वि० अनिट् / रुधेरुत्थंध इत्यादेशो वा भवति। उत्थंधइरुंधइ। प्रा०।रुणद्धि सन्धे इरित् अरुधत् वाचतालस्तु कंसिकादिशब्दविशेषः उत्प्राबल्येन अतीतमस्थानतालं वा उत्तालम्। गेयदोषभेदे, "गायंतो मा पगाहि उत्तालं" स्था० 7 ठा० अरौत्सीत्वाचा अनु० जी० / जंग उद्धा०(क्षिप्) तु० ऊर्द्धक्षेपे, उत्थंधइ उक्खिवइ उत्क्षिपति। प्राol उत्तासइत्ता(त) त्रि०उत्त्रासयिता(तृ) लोष्ठप्रक्षेपादिभिः उत्त्रासकारके, उत्थरमाण त्रि०(उत्तरत्) अभिभवति,"उत्थरमाणे सव्वं महालओ "से हंता छेत्ता भेत्ता लुंपित्ता ऊत्तासइत्ता अकडं करिस्सामि' आचा० पुवमेहणिग्घोसो" आव०४अ०। उत्थल न०(उत्स्थल) उत् उन्नतानि स्थलानि धूल्युच्छ्रयरूपाणि २श्रु०२अ०१उ० उत्तासणय त्रि०(उत्त्रासनक) त्रसी उद्वेगे इतिवचनात् / उत्ता उत्स्थलानि धूलिपुजेषु, भ०७ श०६उ०। स्यतेऽनेनेति उत्त्रासनः उत्त्रासन एव उत्त्रासनकः / स्मरणेनाप्यु उत्थिय त्रि०(अवस्तृत) आच्छादिते, "सुहपुण्ण चत्तचउत्तं तु गोत्थिया होति पासेसु" पंचा०८ विवा द्वेगजनके, भ०३ श०२०। भयंकरे, ज्ञा०८ अ० प्रश्न० / उत्त्रा उत्थुभण न०(अवस्तोभन) अनिष्टोपशान्तये, निष्ठीवनेन घुघुकरणे, सकारिणि, ज्ञा०५ अ०। "भीमा उत्तासणा परम कणहावण्णेणं एतच कौतुकभेदत्वेन साधुभिर्वर्ण्यम् वृ०१ उ०) पं०वं। पण्णत्ता" / प्रज्ञा०२पद / उत्तासणिज्ज त्रि०(उत्त्रासनीय) महाभयंकरे, / 'नरओविव उदउल्ल त्रि०(उदका) 3 त० / गलदुदकबिन्दुयुक्ते, दश० 5 अ०) "उदउल्लं वीयसंसत्तं" दश०६ अ० "उदउल्लं अप्पणो कायं नेव उत्तासणिज्जाओ' स्त्रियः नरकवत् उत्त्रासनीयाः दुष्टकर्मकारित्वात् पुच्छेण संलिहे" दश०८ अ०। "उदउल्लं वा कायं उदउल्लं वा वत्थं महाभयंकराः लक्षणा साध्वी जीववेश्यादासीघातिका कुलपुत्र ससणिद्धं वा काय ससणिद्धं वा वत्थं न मुसेजा न संफुसेज्जा"। दश०। 4 भाऱ्यांवत् / तं०|| अ०(अह पुण एवं जाणेजा णो पुरेकम्मकरेणं इत्थेण वा असणं वा 4 उत्तासिय त्रि०(उत्त्रासित) अपद्राविते, आव० 4 अ०|| अफासुयं अणेसणिज्जंजावणोपडिगाहिज्जा इत्यादि पुरक्कम्मशब्दे वक्ष्यते) उत्ति स्त्री०(उक्ति) वच्-क्तिन्-संप्र० शब्दशक्ती एकयोक्तया पुष्पदन्तौ आचा०२ श्रु०१ अ०५उ०उदका, पुनर्यबिन्दुसहितं भाजनादि दिवाकरनिशाकरी, वाच० / वाचि, अनु०। विशे० भणि-तौ, गलद्विन्दुरित्यर्थः / ओ० / नि० चू०। उदगउल्लेत्यपि रूपं क्वचित् "गंभीराहरणेहि उत्तीहि य भावसाराहिं" पंचा०६ विव०।। दृश्यते // कल्प०॥ उत्तिंग पुं०(उत्तिङ्ग) भूम्यां वृत्तविवरकारिणि गर्दभाकारे जीवे, ध०२ | उदउल्लाहड त्रि०(उदकाहित) उदकाट्टै हस्तेन पुरःकर्म अधिo "उत्तिंगो परुगद्दभो" निचू० 13 उ०|| "उत्तिंगा भूअका | संस्पर्शनानीते पिण्डे, "सागारिय पिंसुद्दे सिय उदतल्लाहडे
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy