________________ उजयंत 765 - अभिधानराजेन्द्रः - भाग 2 उज्जाण नाणसिला कयपुढवी, पिडिबद्धाय पञ्चगव्वेण। दढपाए वसइ रसो, सहस्सवेही हवइ हेमं॥२०॥ गिरिवरमासन्नठिअं, अण्णायं तित्तविसारणं नाम। सिलबद्धगाढपीडे, वेला का तत्थ धम्माणं॥२१॥ सण्ण नामेण नई,सुवण्णातित्थम्मि लद्ध अपहाणा। पडिवाएणय सुच्चं, करेति हेमंन संदेहो॥२२॥ चिल्लक्खयम्मिनयरे,मअहरं अत्थि सेलगं दिव्वं / तस्स यमज्झिम्मि ठिओ, गणवइरसकुंड उवरिव।।२३।। उववासी कयपूओ, गणवइओ वल्लिऊण एवरक्खा। मा खेवी अस्थि अत्थं, भइवं गंतव्य संदेहो|२४|| सहसा सवंति तित्थंकरंच रुक्खेण मणहरंसम्म। तत्थ यतु रयावारा, पाहाणा तेसि दो भाया||२५|| इक्के पारयभाओ, पिट्ठो सुत्तेण अंधमूसाए। धमिओकरेइ तारं, उत्तारइदुक्खकंतारं // 26 // अवलोअणसिहरसिला, अवरेणं तत्थवररसो सवईसु। अपरोकेसरिवण्णो, करेई सुच्चंवर हेमं॥२७॥ गिरिपज्जुन्नवयारे, अंबिअ आरत्तमएपंच। नामेण तत्थ वियआ, पुढवी हिमवाय होइवरहेमं॥२८॥ नाणसिला उज्जंते, तस्सयमूलम्मि मट्टिआपीआ। साहामि अलोवेणं,छायामुक्कं कुणइ हेमं॥२६॥ उज्जंतपढमसिहरे, आउहिओदाहिणेण अवयरिओ। तिणि धणूसयमित्ते, पूइकरविलं नाम।।३०।। उग्घाडि विलं दिक्खिऊण निउणेण तत्थ गंतव्वं / दंडतराणि वारस, दिव्वुरसोजंबुफलसरिसो॥३१।। जउघोलिअम्मि भंडे,सहस्सभाएण विधएतारं। हेमं करइ अवस्सं, हदृतं सुंदरं सहसा॥३२॥ को हंडिभवण पुव्वेण, उत्तरे जावताव सा भूमी। दीसइ अतत्थ पडिमा, सेलमया वासुदेवस्स॥३३॥ तस्सुत्तरेण दीसइ, हत्थेसु अदससुपव्वई पडिमा। अवराह मुहर अंगुडि, आइसा दावए विवरं // 34 // नवधणुहाइपविट्ठो, दिक्खइतुडाइंदाहिणुत्तरओ। हरियाललक्खवण्णो, सहस्सवेहीरसोनूणं॥३५॥ उजिंते नाणसिलो, विक्खाया तत्थ अत्थि पाहाणं। ताणं उत्तरपासे, दाहिण य अहोमुहो विवरो॥३६|| तस्सय दाहिणभाए, देसधणुभुमी इहिंगुलुयवण्णो। अत्थिरसोसयवेही, विंधइ सुच्चंनसंदेहो॥३७|| उसहरिसहाइकुडे, पाहाणा ठाणसंगतो अत्थि। गयवरलिंडा किण्णा, मज्झिमफरिसेण ते वेही॥३८|| जिनभवणदाहिणेणं, नउईधणुहेहिं भूमिजलु अयरी। तिरिमणु अरत्तरविद्धा, पडिवाएबंवए हेमं॥३६।। वेगवई नामनई, मणसिलवण्णा य तत्थ पाहाणा। सव्वस्स पंचवेहं सवंति धमिआतयं सिग्धं / / 4 / / इयउज्जयंतकप्पं, अविअप्पंजो करेइ जिणभत्तो। कोहंडिकयपणामो, सोपावइ इत्थियं सुक्खिं॥४१।। ती०। उज्जयगन०(उद्यतक) प्रामित्याऽपरनामके उद्गमदोषके || आचा०१श्रु०२ अ०५ उ०। उज्जयमइ त्रि०(उद्यतमति)६व० प्रवृत्तचित्ते, संजममिउउज्जयमइस्स। दश०५ अ०॥ उज्जयमरण न०(उद्यतमरण) इङ्गिनीमरणादिके पण्डितमरणे, आचा०१ श्रु०८ अ०७ उ०। (वर्णनर्मिगिनीमरणशब्दे उक्तम्) उज्जयल त्रि० (उज्ज्वल) उद्ज्व ल अच् / दीप्ते, विशदे, वाच०। निर्मले, औ० / रा० / जी० / प्रशस्ते, तं० / भास्वरे, रा० / स०। शुद्धे, रा०। विपक्षलेशेनाप्यकलङ्किते, प्रश्र० 1 द्वा० / भ०। स्था०। ज्ञा० / "उज्जलचलंतकिसकुसुमालपबालसीहिपवरकुरणसिहए", औ०। "तेणं तत्थ उज्जलं विउलं विउलंपगाढे वेयणं पचणुभवमाणा विरहरंति", तामुज्वला तीव्रानुभावनोत्कटामित्यादि / सूत्र 2 श्रु०२ अ० उज्वला दुःखरूपतया जाज्वल्यमानांसुखलेशेनाप्यकल-ङ्कितामिति भावः / जी० 2 प्रति०। शृङ्गारे रसे, स्वर्णे,न० वाच०। उज्जलंत-त्रि०(उज्वलत्) भासमाने, नं०। उज्जलणेवत्थ-न०(उचलनेपथ्य) निर्मलवेषे, भ०७श०८ उ०] उज्जलणेवत्थहव्वपरिवच्छिय त्रि०[उज्वलनेपथ्यशीघ्र (हव्य) परिक्षिप्त] उज्वलनेपथ्येन निर्मलवेषण (हव्यंति) शीघ्रंपरिक्षिप्तः परिगृहीतः परिवृतो यःस तथा। कृतसत्वरसुवेषे , भ०७ श०८ उ०। उज्जलिय-त्रि०(उज्ज्वलित)उगता ज्वाला यस्य स तथा ऊर्ध्वगतज्वालायुक्तेऽनौ,जी०३ प्रति०। उद्ज्व ल क्त उद्दीप्ते, औ०। उद्दीपने, ज्ञा०१अ०। उज्जल्ल-त्रि०(उज्जल्ल) उद्गतो जल्लः शुष्कप्रस्वेदो यस्य सः / उद्गशुष्कप्रस्वेदवति, "मुंडा कंडूविणटुंगा उज्जल्ला असमाहिता", सूत्र १श्रु०३ अ० उजवण-न०(उद्यापन) या० णिच् पुक० ल्युट। व्रतसमाप्तिकृत्ये, तस्य कर्तव्यता / तथा नमस्कारावश्यक सूत्रोपदेशमालादिज्ञानदर्शनविविधतपःसंबन्धिषूद्यापने जघन्यतोऽप्येकैकं तत्प्रतिवर्ष - विधिवत्कार्य नमस्कारस्योपधानोदहनादि विधिपूर्वकमालारोपणेनावश्यकादिसूत्राणामेवं गाथासंख्यचतुश्चत्वारिंशदधिकपञ्चशत्यादिमोदकनालिकेरादिढौकनादिना उपदेशमालादीनां सौवादिगर्भदर्शनतोदकलम्भनादिना दर्शनादिना शुक्लपञ्चम्यादिविहवधतपसामपि तत्तदुपवासादि संख्यानाणक चर्तुलिकानालिके रमोदकादिनानाविधवस्तुढौकना-दिनोद्यापनानि कर्याणि || ध०२ अधि। उज्जाण-न०(उद्यान) वस्त्राभरणादिसमलंकृतविग्रहाः सन्निहितासनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोक उद्यन्ति यत्र तच्चम्पकादितरुखण्डमण्डितमुद्यानम् / अनु०ऊर्ध्वं यानम-स्मिन्नित्युद्यानम् / आव० 4 अ० / ऊर्ध्व विलम्बितानि प्रयोजनाभावाद्यानानि यत्र तदुद्यानम्। नगरात्प्रत्यासन्नवर्तिनि यानवाहनक्रीडागृहाद्याश्रये, रा० / पुष्फलोपेतवृक्षशोभिते बहुजनभोग्ये उद्यानिकस्थाने, कल्प० / भ० / पुष्पादिमद् वृक्षसंकुले उत्सवादी, बहुजनभोग्ये कानने, प्रश्न० 5 द्वा० रा० जी०।दादशा०। भ०1 अनु०। ज्ञा०ा स्था०। जंगा"उजाणाइ वा वणाइ वा वणसंडाइ वा वावीइ वा पुक्खरणीइ वा", उद्यानानि पत्रपुष्पफलच्छायोपशोभितानि बहुजनस्य विविधवेष-स्योन्नतमानसस्य भोजनार्थ यानं येष्विति। स्था० 2 ठा० / स० / सामान्यवृक्षवृन्दयुक्ते नगरासन्ने, ज्ञा० 1 अ० जनक्रीडास्थाने, दश०५ अ०। 'उज्जाणं जत्था लोगो उज्जाणियाए वचतिजं वा इसिंणगरस्स उवकंठं ठियंत उज्जाणं नि० चू०८ उ०। प्रतिलोमगामिनि, त्रि०। चू०१ उ०। ऊर्ध्वं यानमस्मिन्नित्युद्यानम् / ऊर्ध्वं यानमुद्यानम् / मार्गस्योन्नते भागे, उदके तत्थ मंदा विसीयंति, उज्जाणंसिव दुब्बला।" सूत्र०१ श्रु०३ अ०। आव०।